________________
प्रान्निधानराजेन्द्रः।
पीलरत्तपानसुकिल जीम-नीप-पुं० । “नीपाऽऽपामे मो वा"।८।११२३४५६. ॥ ४॥५॥ ति बुभुक्कतेणीरवाऽऽदेशः। 'पारवह।' बुमु. त्यनेन पस्य मः । णीमो । जीवो। कदम्बे, प्रा०१पाद ।
क्खा । बुभुकते। प्रा०४ पाद । पीय-नीच-वि•। अत्यन्तावनतकन्धरे, नस०१०। उब
णीरोग-नीरोग-त्रि० । मारोग्य, स्था० १० ठा। रोगवर्जिते, विपरीते, स्था.३०४ उ.। अपूज्ये, भ०३ श•१० ।
शा०१०१० । ग्लान्याभाषे, ०३ उ० । मौ०। निने.नि. चू. १००। नीचैः स्थाने,मालाऽऽदौ,उत्त. १०।
पीरागय-नीरोगक-त्रि०ा रोगवर्जिते, जी०३ प्रति०४ उ० । नित्य-त्रि.। सदाऽवस्थायिनि, स्था० १० ठा।
रा०। नीत-त्रि स्वस्थान प्रापिते.बा० १० १६ मा उत्तात्र।
णील-निर-स-धा०। निर्गमने, "निस्सरणीदर-नीम-धाम-- पीयळद-नीचच्छन्द-त्रि०अनुषतानिप्राये, स्था० म०
घरहामाः"॥८॥४७इति निस्सरतेनीलादेशः। नी.
साह । नासर । निस्सरति । प्रा०४ पाद । ४०। णीयजण-नीचजन-त्रि० । जात्यादिहीने जने, प्रम० २ मा
नील-त्रि०। ईषत्सुन्दररूपे, कृष्णे, वर्णविशेष, स्था० १ ठा। द्वार। "जीयजणजिसेविणो लोगगरहणिज्जा ।" प्रश०१
तयुक्त," एग णीले । " नील्यादिवद नीलवर्णपरिणते, प्रका० प्रा० द्वार।
१पद । “णीने णीलोभासे।" वनस्वपमे, हरितत्वमतिकान्ता
नि कृष्णत्वमसंप्राप्तानि पत्राणि नीलानि, तद्योगावनखण्डा बीयत्तण-नीचत्व-न० । गुणाधिकान् प्रति मीचभाके, दश०
अपि नीलाः । रा० । मरकतमणी, जी० ३ प्रति.४ उ०। तं० । एम० ३००।
जंबा | पञ्चविंशतितमे महाग्रहे, कल्प०६ क्षण।"दो णीयद्वार-नीचद्वार-त्रि० । नीचनिर्गमप्रवेशे दश० ५ ०१
जीना।" स्था०२ ठा०३ उ०। सू०प्र०। चं. प्र० ।“एगे 10 निम्नमुने गृहे, पश्चा० १३ विधा।
णीने।" ao १ ठा0 । श्रौ०। णीयाग-निजक-पुं० । स्वशातीये, “पीयलगाण य भया हि.
णीलकंठ-नीलकण्ठ-पुं०।शकस्य देवेन्कस्य महिषानाकाधि. रिवात्सयसजमााहगारा" व्य०४ उ०प्रात्माये, व्य० २०० पती, था.४ग.५ । जीयागोय-नीचेगेत्रि-10 । सर्वजनविगीते गोत्रकर्मदे सूत्र०
णीलकंठी-देशी-वाणवृक्के, दे. ना.४ वर्ग ४२ माथा। २०१०। कर्म० । नीचैगोत्रमपूज्यत्वनिबन्धनामिति क.
I काणीलकणवीर-नीलकरवीर-पुं०। नीलवर्णपुष्पे करवीराऽऽ
ME मजेदे, स्था०१०। यमुक्यान्महाधनोऽप्रतिरूपो बुद्धवादिस.
वृतभेदे, रा.। मन्वितोऽपि पुमान् विशिएकुलाभावात् लोकानिन्द प्रामोति ।
पीलकम-नीलकूट-न० । नीलवर्षधरपर्वतकूटे, खा. ग. कर्म०१ कर्म० । नौचैोत्रोद्भवे वपिलदसम्जूते, सूत्र०२) थु०१ 01 णीयावास-नित्यवास-पुं० विहारकावेऽप्येकत्र वासे, प्रा० ०णीलकेसी-नीलकेशी--स्त्री० । कृष्णकेश्यां तकण्याम, म्य०४००। ३०
णीनगुफा-नीनगुहा-सी०ासनामयाते उद्याने, यत्र मुनि. णीयावित्ति-नीचैति-त्रि० । नीचैर्वृत्तिर्वर्तनं यस्य स तथा ।।
सुव्रतनामा तीर्थकरो निष्काम्नः। मा.म.१०१ नएम। अनुच्चवृत्ती, व्य०१०।।
पीलगुलिया--नीलगुटिका-स्त्री० । नील्या गुटिका नीमगुटि. पीयासण-नीचासन-न । नाचमासनं नीचासनम् । गुरुणां
का। गुटीरूपे नानपदार्थे, "णीलगुलिया गवनप्पगासा।" जी० नीचतरोपवासे, नि.चू०१ उ०।
३ प्रति०४ उ०। रा०। पीर-नीर-जापानीये, दर्श.१ तव ।
पीलणाम-नीलनामन्--न०। यदुदयाजन्तुशरीरं मरकताऽदि. णीरंमी-देशी--शिरोऽवगुएउने, दे ना.४ वर्ग ३१ गाया। पन्नीसं भवति । तस्मिन् नामकर्मभेदे, कर्म०१ कम ।। णीरज-भज-धा। श्रामदेने, "भम्ञमय-मुसुमुर-मूर-सूर-[जीवपत्त-नीनपत्र-त्रि०ानीनवणपत्रोपेते, प्रज्ञा०१ पद । सूड-विर-पविरज-करज-नीरजाः" ॥८।४।१०६॥
तिपाप-नापारिण-त्रिका नीलः, कायमक साप इति गम्यते। भन्ने रजाऽऽदेशः ।' नीरजई। पको नम्जा । जनक्ति।
जनात।। पाणौ येषां ते नीलपाणयः । नीलवर्णकाण्डहस्ते, रा. । प्रा०४ पाद । जीरय-नीरजस-त्रि० । निर्गतं रजो यस्य । अनु । मागन्तुकर-[[ीलप्पल-नीलमल-त्रि० ।
पीलप्पन-नीलप्रज-त्रि० । नीलवणे, झा० १ श्रु० १ ०। जोरहितत्वात् (साऔ०) सहजरजोरहितत्वात (जंदणीनफल-नीलफल-त्रि. | " शुष्कनीलफलस्वा--नानाबका मौ। स्था०) स्वाजाविकरजोरहितत्वात् (प्रका०२ पक्वान्नपेशा । शालिसूपघृतप्राज्य-प्रश्नेहव्यजनाहृता" ॥१॥ पद । जी०) निर्मले, सूत्र०१ श्रु०१०३ उ०। भाबध्यमा- प्रा. क.नीलं फलं यस्याः । जम्बवृक्त, वाच.।। नकर्मबन्धनस्त्यक्ते, बध्यमानकर्मरदिते, पा। ध० । प्रा0 मीलबंधजीव-नीयबन्धजीव-त्रि० । नीलवर्णपुष्पे वृक्तविशे नीरद-पुं० । मेघे, वाच०।
बे, रा०। णीरव-पा-क्षिप-धा० । आ-किए । आक्केपे, "आत्तिपेणीरवः"णीयमट्टिया-नीलमतिका-स्त्रीलानीलवर्णमृत्तिकायाम. सण10।४।१४५ ॥ इत्यापूर्वस्य किणीरवः । 'जीरव।' पृथ्वीकायभेदे, आचा। 'अक्सिवा' प्राक्षिपति । प्रा० ४ पाद ।
पीलरत्तपीअसुकिन्त-नीलरक्तपीतशक्ल-त्रि० । नॉलरक्तपीपक-201 भातुमिच्नयाम्, "बुभुकि-बीज्योतीरव-चोउजी", तशक्तवर्णमनोहरे, करप०३कण।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org