________________
(२१४१) णिसीह अभिधानराजेन्डः।
मिसीहकप्प कंग । णामवणा गता । दम्वणिसीदं दुविध-भागमो. | गफलं, जम्हा तेण कलुसुदयपक्वित्तेण मझो णिसीयति, जोनागमो य । श्रागमओ जाणए अणुवउसे । णोचागमो उदगादपगच्चतीत्यर्थः। तम्हा तं चेव कतगफ दम्बणिसी। जाणगभन्धसरीरवरितं ।
खेत्तणिसीई-बहि दावसमुहादिया, लोगा या जम्हा ते पप्प नी. तं चिमम
बपुग्गलाणं तमभावो भवगच्छति। काणिसीहं-महोतं पप्प दव्वणिसीहं कतगा-दिएमु खत्तं तु कएहतमुणिरया ।
रातीतमस्स णिसीयणं भवति । भावणिसीहंकामम्मि होति रची, जावणितीहं तिमं चेव ।। ६७॥ अट्टविहकम्मको, णिसीयते जेण तं किसीह ति । भवतीति ब्यम, णिसीहमप्रकाशम् । कतको णाम-रुक्खो,
अहवऽमहा विसेसो, मुई पि जं ति असि ॥७॥ तस्स फलं, तं कलुसोदए पक्खिप्पइ, तो कसुसं देखा ग. अट्ट त्ति संस्खा,चिही भेो,क्रियत ति कर्म, पडो-दम्बे, भावे यति, तं दब्बणिसीहं, सच्चं नवरि, तं अनिसीहं । गयं द. य । दवे उदगचलणी, भावे णाणावरणातीणि पंको, सोभावध्वनिसीहं । नेत्तनिसीई-खेत्तमामासं, तु पूणे, (कएद इति) पंको णिसीयते जेण। तस्स भावपंकस्स णिसीयणा तिचिहाकराहरातीभो, ता अणेण भगवसुत्ताणुसारेण णेया-“कति ण स्वरो, उवसमो,बमोवसमो य । (जेण सि) करणभूतेण, तं णिभंते ! कराहराईनो पम्मत्तानो ? । योयमा! अट्ट कण्हराईओ सीयं भवति, तं चिमं अज्झयणं । जम्हा जहुसं पायरमाणस्स पलसानो। कहि णं नं ! तामो अह कराहरातीमो पासा- अविहकम्मगंठी वियागइति, तेणिमं णिसीई । चोद ग माह
ओ? । गोयमा ! उपि सणकुमारमादिंदाणं कप्पाणं, हेडिंबं. जइ कम्मक्खबणस्स सामत्थाओ श्मं पिणिसीधं, एवं सम्बs. भनोगे कप्पे रिट्टे विमारपपत्यमे, एत्य णं अक्खाडगतमचउर- ज्झयणाणं णिसीहत्तं भवति ति?| गुरू भणति-प्रामं । किं पुण ससंढाणसंधियारो मह कराहगईओ पमत्तानो॥" (नमुत्ति) अविसेसा सम्बऽज्यणा कम्मक्खवणसमुत्था । अज्कतमुक्कामो, सो य दवमो आनकायो। सो अणेण भगवती- यणे विसेसो। विसेसो णाम भेो। को पुण विखेसो ?। श्मोसुत्ताणुसारेण णेओ-"तमुक्काए ण भंते! कर्दि समुट्टिए, कार्द (सुरं पि ज णेति अमेसि) सुति सवणं सोइंदिनोवनद्धी, जम्दा णिट्ठिप ? गोयमा ! जंबुद्दीवस्स दीवस्स बहिया तिरियमसं. कारणा,ण इति पमिसेहे,एति आगच्कृति प्राप्नोतीत्यर्थः। (प्रोसि खेजे दीवसमुदे वीतीवरत्ता अरुणवरस्स दीवस्स बाहिरि- ति) अगीत अइपरिणामो,अतिपरिणामगाणं ति वकसेसं। किं पुण लाओवेश्यताओ अरुणोदय समुदं वायालीसं जोयणसह- कारणं तेसिमं सुरं पि णागति।सुण-दमज्जयणं प्रयवाय.
साई भोगाहित्ता, उरिवाश्रो उज्जवंताओ एगपदेसियाए बहुलं । ते य अगीयस्थादिदोसजुत्तबा विणस्सेज्ज, तेण णागसेढीए, पत्थ तमुक्काए समुछिए सत्सरस एक्कवीसे जोयणस. च्छति । भवि पदत्थसंजावणे। किं संभावयति ?-जति अगीया. ते उ बपतित्ता, ततो पच्छा वित्थरमाणे २ सोदम्मीसाया. ण, अम्पसापरावत्तयंताण विसवणं पिण भवति । को उद्देसर्णकुमारमाहिदे चत्वारि वि कप्पे आवरेत्ता ण चिट्ठति, उझं सवायणत्यसवणाणि एवं संजावयति । अहवऽमहागाहा समपिणं. जाव बंजोए कप्पे रिहविमाणपत्यमे संपत्ते, पत्थ वतारज्जति-अप्पगासणिसीड्सद्दसामरणवक्त्राणो। सीसो तमुकाप पिढिते । तमुक्काए सुनते ! किंसंचिते पत्ते । गोव- पुच्चति-लोगुत्तरलोगणिसीहाण को पमिविसेसो । उच्यतेमा! अहे मागसंग्तेि उपि कुक्कुडपंजरसंगणमंग्तेि॥"(णि- " अटुविहकम्मपंको गाहा।" अक्सरत्थो सो चेव । उवसं. रया इति) णरगा, ते य सीमंतगादि। एए कराहतमुणिरया हारो श्मो-जइ वि लोहगारण्णमादीणि णिसीदाणि, तह अप्पगासित्ता खेत्तणिसीहं भवंति । खेत्तणिसीहं गतं। इदाणिं वि कम्मक्स्त्रवणसमत्थाणि ण भवंतीति भविसेसे बिसेकामणिसीहं-कालणसी रात्री । गतं कामणिसीई। इदा- सो भणितो । किं न-ताणि गित्थपासंडीवं ण सुतिमाणि भावणिसीह-जवणं नावः, णिसीहमपगासं, भाव एव गच्छति । इमं पुण मुर्ति पि ज ण पति अमेसि, मम्मे गिणिसीदं प्रावणिसीदं । तं दुविहं-बागमत्रो, णोभागममो हत्यमातित्थिया अवि सपक्खा, गीयपासंगीण वि।" य। आगमत्रो जाणए उवउत्ते, गोपागमो श्मं चेव पकप्पक- नि००१ उ०। यणं, जेण सुत्तत्यतपुभएहिं अप्पगासं, एव अवधारणे इति । | नसिंह-पुं०। पुरुषसिंहे, पुरुषोत्तमे, बो १६ विव०। कोऽर्थः?-निसीयसहपाठीकरणत्थं वा भणति
|णिसीहकप्प-निशीथकन्प-पुं० । निशीथाध्ययनमयांदायाम, जे होति अप्पगासं, तं तु णिसीई ति लोगसंसिर्फ ।
(पं०मा०) जं अप्पगासधम्मं, असं पि तयं निसीहं ति ॥ ६ ॥
इयाणि जिसीहकप्पोजमिति अणिद्दि, होति भवति, अप्पगासमिति अंधकार, ज
.......",णिसीहकप्पं अतो वोच्छं। कारणिदेसे तगारो होइ,सहस्स अवहारणत्थे तुगारो,मप्पगा. सवयणस्स णिरणयत्थे जिसीहंति, लोगे विसिद्रं णिसोहं प्र
चनहा णिसीहकप्पो, सहहणाऽणुपासण गहण सोही। प्पगास । जहा कोइ पवसिओ पोसे आगो, परेष बितिए
सदहणा वि य सुविहा, मोहनिसीहे विनागे य ।। दिणे पुचिमो-कढेकं वेलमागप्रोसिभिमति-णिसीहे ति,रा- मोहे ति हत्थकम्मं, कुणमाणो रागमूलिया दोमा। प्रावित्यर्थः। न केवलं लोकसिकमपगासं णिसाहं जं अप्प- गिएहणमादिविजागे, अहवोघो होति नस्सग्गो।। गासधम्म, अन्नं पि, तं णिसी। प्रक्चरत्थो कंगे। उदाहरणं
अहवा होतु विभागो, सव्वं चेदं न सदइंतस्स । जहा लोश्या रहस्ससुत्ता, विज्जा, मंता,जोगा य अपरिणयाणं ण पगासिज्जति । अहवा-दब्वस्खेतकाभावमिसीहा पणदा
सदहणाए कप्पो, होति अकप्पो पुण इमो हु ॥ वक्वाणिज्जांत-दणिसीइं जाणगाम्यसरीरातिरित्तं कत! मिच्छत्तस्सुदरणं, प्रसन्नविहारताइसद्दहणा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org