________________
( १४०३ )
अभिधानराजेन्द्रः ।
जमालि
शुपियाणं अंतियं मुंडे जवित्ता आगाराम्रो अपगारियं पव्वयामि ? | श्रद्धासुहं देवाप्पिया ! मा परिबंधं । तए से जमाली वत्तियकुमारे समणेणं जगवया महाबीरे एवं बुत्ते समाणे हतुडे समणं जगत्रं महावीरं तिक्खुतो० जाब एमंसित्ता तमेव चाउग्घंटं प्रासरहं दुरूह, दुरूहइसा समस्त जगवओो महावीरस्स अंतिया बहुसालाओ चेहया परिक्खिमइ, परिक्खिमता सकोरंटमलदामेणं० जाव घरिज्जमाणेणं महया जमचमगर ० जाव परिक्खिसे जेणेव स्वत्तिय कुंमम्गामे णयरे तेशेव उबागच्छ, उबागच्छत्ता खत्तियकुंरुग्णापं यरं म मझेणं जेणेव सए गिहे जेणेव बाहिरिया उबट्टाणसाला तेणेव जवागच्छर, जवागच्छत्ता तुरिए निगियह, निगिessता रहूं ठावे, ठावेइता रहाओ पच्चोरुहर, पचोरुइता जेणेव अजितरिया उबट्टाणसाला जेणेव अमापिरो वेब उबागच्छर, उवागच्छता अम्मापमरो जणं विजरणं बचावेर, बद्धावेइत्ता एवं वयासीएवं खलु अम्प ! ताओ ! मए समणस्स भगवओो महावीरस्म अंतिर धम्मं निसंते सेवियधम्मे इच्छिए पढिच्छिए
भिए । तर णं तं जमालिं खत्तियकुमारं अम्मापअरो एवं वयासी - धरणे सि णं तुम्मं जाया !, कयत्थे सि
माया पुणे सि णं तुम्मं जाया !, कयलक्खसिणं तुम्मं जाया !, जेणं तुम्मे समणस्स भगवओो • महावीरस्स अंतियं धम्मं निसंते सेवियधम्मे इच्छिए पनिच्चिए अजिरुइए । तर णं से जमाली खत्तियकुमारे अम्मापिरो दोषं पि एवं वयासी एवं खलु मए अम्म ! ताओ ! समस्स भगवो महावीरस्स अंतिए धम्मं निसंते० जाब अनिरुए, तर णं अहं श्रम्प ! ताओ ! संसारनयन्त्रि जीए जम्मजरामरणेणं तं इच्छामि णं अम्म ! ताओ ! तुब्भेहिं अन्नपुणाए समाणे समणस्स जगवच्यो महावीरस्स अंतिर मुंगे जवित्ता आगाराओ अणगारियं पव्वइचए, तर णं सा जमानिस खतियकुमारस्त माया तं आणि अकंतं अप्पियं श्रमणं भ्रमणामं अस्तुयपुव्वं गिरं सोच्चा खिसम्म सेयागयरोमकूपगलंत विगझीनगत्ता सोगभरपवेवियंगमंगी नित्तेया दीचिमणवयणा करयलमलिय व्ब कमळपाला तक्खण उलुग्गडुव्नल सरीरलायएण सुएनिच्छायगइसिरीया पसिदिसनूमणपमियखुविय संचुलियधवलवलया पन्नट्टतरिज्जा मुच्छांबसत चेतगरुई सुकुमाझविकिए केस हत्या परमुनियत्तव्व चंपगलया निव्बतमह व् इंदलई । विमुक्कसंधिबंधणा कोटिमतलंसि धस ति संगेहि सनिवमिया, तप णं सा जमान्झिस्स खत्तियकु
Jain Education International
जमालि
मारस्स माया ससंभमोयत्तियाए तुरियं कंच भिंगारमुविग्गियसीय विमल जलधारपरिसिंचमाण निव्यावियगालट्ठी क्वत्रयतालियंटवीयरागजलियवाएणं संफुसिए - णं अंडरपरियां आसासिया समाणी रोयमाणी कंदमाणी सोयमाणी विमाणी जमालि खत्तियकुमारं एवं वासी - तुमं सिणं जाया ! अम्मं एगे पुले इट्ठे कंते पिए म मामे थेज्ने बेसासिए संमए बहुमए अणुमए जंमकरंद - गसमाणे रगणन्नूर जीवियउस्सविए हिययणंदजणणे - बरपुष्पं पिव दुलहे सबणयार किमंग ! पुण पासवायाए, तं णो खलु जाया ! अम्हे इच्छामो तुन्नं खणमवि विप्पअगं, तं प्रत्याहि ताब जाया ! जाव ताब अम्हे जीवामो तम्रो पच्छा म्हेहिं कालगहिं समाहिं परिणयब
कुलवंतंतुकज्जम्मि निरवयक्खे समणस्स भगवो महावीरस्स अंतिए मुंगे जविता आगाराश्रो अथगारिअं पव्बहिसि । तए णं से जमाली स्वतियकुमारे अम्मापरो एवं वयासी- तहा वि णं तं अम्म ! ताओ ! जं णं तुब्जे ममं एवं बदह-तुम्पं सि णं जाया ! अम्मं एगे पुले इट्ठे कंते तं चैव० जाव पव्बइहिसि, एवं खलु अम्म ! ताओ ! माणुस्सर नवे अणेगजाइज रामरणरोगसारीरमाणसपकामदुक्खवेयणव सणस प्रवद्दवाजिजूए अधुवे प्रणितिए असासर संझन्भरागसरिसे जलबुब्बुदसमाणे कुसग्गजल बिंदुसमि सुविणगदंसणोवमे विज्जुयाचंचले आणि समणपडणविसण धम्मे पुब्विं वा पच्छा वा अवस्सं विष्पजहिय
विस्सर से केस जाणइ अम्म ! ताभो ! के पुठिंब गम
पच्छागमणयाए, तं इच्छामि णं अम्म ! ताओ ! तुजेहिं अन्याए समाणे समणस्स भगवओ महावीरस्स० जब पव्वतए ? । तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासी- इमं च णं तं जाया ! सरीरगं पावसिहरू लक्खणर्वजण गुणोववेयं उत्तमबलबीरियस तजुत्तं विएणावियक्खण ससोनग्गगुणसमुस्सिय अभिजायमहक्खमं विविवाहिरोगरहियं निरुव हरदत्तपंचिदियप
पढमजोत्थमणे गउत्तमगुणेहिं जुतं तं अणुहोदि Pairo जान जाया ! नियगसरीररूत्र सोहग्गजोन्बणगुणं तओ पच्छा अन्य नियगसरीररूवसोहग्गजोन्त्रणगुणं श्रम्हेहिं कालगहिं समाहिं परिणयवओ वश्चियकुल चंस तंतुकनिरवयक्खे समणस्स जगबओ महावीरस्स अंतिए मुंडे वित्ता आगाराओ अणगारियं पव्वइहिसि । तए
से जमाली खत्तियकुमारे अम्मापियरो एवं बयासी - तहा त्रिणं तं ! ताओ ! जं णं तुब्भे मम एवं वदह-इमं च तेजाया! मरीरगं तं चैत्र ० जाव पव्वइहिसि एवं खबु
For Private
Personal Use Only
www.jainelibrary.org