________________
( २१३९) णिसढकड अभिधानराजेन्छः ।
णिसिज्जा णिसढकम-निषधकट न । निषधपर्वताधिष्ठातृदेवनिवासोपेते | णिसमेंत-निशमयत-त्रि० । आफर्णयति,प्रा०म० अ०१खएक। (स्थाग० ) निषधवर्षधरपर्वतस्य द्वितीये कूटे, स्था०विसम्म-निशम्य-अस्य शात्वेत्यर्थे, प्राचा० १श्रु. १० २ ठा०३३०। जं.।।
१० न० अवगम्येत्यर्थे, सूत्र०१ श्रु० १० अ० । निश्चिशिसढदह-निषधहद-पुं० । मन्दरस्य दक्विणेन देवकुरुषु महा
त्येत्यथ, आचा०१७०१०१ अ.३उ०। अवधायेंत्यथै, हृदे, स्था० । शह च देवकुरुषु निषधवर्षधरपर्वताऽत्तरेणाटी
स्था०३.३ उ०। हृदयेनाऽवधास्यत्यर्थ, कल्प०३कण । योजनानां शतानि चतुस्त्रिंशदधिकानि योजनस्य चतुरश्च स्था०।त. झा० सुत्र०। प्राचा०। सप्तभागानतिक्रम्य शीतोदाया महानद्याः पूर्वापरकूनयोर्विचित्रकूटाभिधानी योजनसहस्रोच्तिो मुझे सहस्राऽध्यामवि
| णिसम्ममासि[]-निशम्यभाषिण-त्रि० । अत्वरितनाषिकम्भावुपरि पश्चयोजनशताऽऽयामविष्कम्भी प्रासादमपिमतौ
| णि, आचा० १ श्रु०१चू०४ अ०२००। पूर्वोत्तरेण पर्यालो. स्वसमाननामदेवनिवासभूतः पर्वतौ स्तः, ततस्ताच्यामुत्तरतोऽ.
| च्य नाषके, सूत्र० १ श्रु०१०म०। नन्तरोदितान्तरः शीतोदामहानदीमध्य नागवर्ती दक्षिणोत्तरतोणिसह-निषध-त्रि० । 'णिसढ' शब्दार्थ, चं०प्र०४ पाहु। योजनसहनमायतः पूर्वापरतः पश्चयोजनशतानि विस्तीर्णवेदिकावनखरामध्यपरिक्तिप्तो दशयोजनावगाढो नानाम
णिसहकूम-निषधकूट-न'णिसढकूम' शब्दाथे, स्था०९ ठा। णिमयेन दशयोजननालेनाद्धयोजनबाहुल्येन योजनविष्क-णिसहदह-निषधद-पुं० । 'णिसढदह' शब्दार्थ, स्था०५ म्नेणाईयोजनविस्तीर्णया क्रोशोच्तिया कर्णिकया युक्तेन | ठा०२ उ०।
भिधानदेवनिवासभूतनवनजासितमध्येन तदरूप्रमाणा-णिसा-निशा-स्त्री० । नितरां श्यति व्यापारान्। शो-कः। रात्री, ष्टोत्तरशतसमयपस्तदन्येषां च सामानिकाऽऽदिदेवनिवा
। हरिषायाम्, मेषाऽऽदिराशिषु च । वाच । ०५०। सभूतानां पद्मानामनेकाक्षः समन्तात्परिवृतेन महापझेन विराजमानमध्यभागो निषधो महाहदः । स्था०५०२ उ०।
|णिसाकप्प-निशाकल्प-पुं०। रात्रौ जवानावेन मात्रके मेकिं ___एतदेव सूत्रकार पाह
गृहीत्वाऽऽचमने,गीता चीर्णत्वादस्य कल्पत्वम् । वृ०५ उ०. कहिणं भंते ! देवकुराए कुराए णिसढदहे णामं दहे प
('माय' शब्दोऽत्र वीक्ष्यः ) सत्ते । गोयमा ! तेसिं चित्तविचित्तकमाणं पव्वयाणं उत्त.
णिसापासाण-निशापाषाण-न। मुझाऽऽदिदनशिवायाम्, रिसायो चरिमंताओ अट्ट चोत्तीसे जोअणसए चत्तारि
उपा०२ अ०।
णिसामिप्र-देशी-श्रुते, देना.४ वर्ग २७ गाथा। अ सत्तभाए जो अणस्स अबाहाए सीओदाए महाणईए। बहुमज्देसभाए एत्थ एं णिसढदहे णामं दहे पत्ते । एवं |
पिसामित्ता-निशम्य-श्रव्यः । प्राकपर्येत्यर्थे,उत्त०२०।नि
शम्येत्यर्थे, सुत्र.१ श्रु०१४ । आचा। अवधार्यत्यथे, आमा चेव नीलवंत उत्तरकुरुचंदेरावयमानवंताणं वत्तव्यया, सा |
चा०१ श्रु०८०३ उ०। चेव जिसढदेवकुरुसूरसुनसविज्जुप्पभाणं णेयव्वा,रायहाणी- साय-देशी-सुप्तप्रसुप्त, दे. ना.४ वर्ग ३५ वर्ग। श्रो दक्खिणेणं ति । (कहि णं इत्यादि)एवमुक्ताऽऽलापकानुसारेण यत्र नीलवत्त
णिसालोद-निशालोष्ट-न । शिलापुत्रके, उपा० उ० । रकुरुवरावतमाल्यवतां पश्चानां हाणामुत्तरकुरुषु वक्तव्य
णिसिअर-निशाचर-पुं०। "इः सदादौ वा"॥८॥१॥७२॥ ता, सैव निषधदेवकुरुसूरसुल सविद्युत्भनामकानां नेतव्या;
| इत्यात इत्वम। "निसिअरो, निसारो।" प्रा०१पाद । " स्व. पतदीयाधिपसुराणां राजधान्यो मेरुतो दक्षिण इति शेषः ।
रस्योवृत्ते ॥८१८॥ इति न सन्धिः । प्रा०१पाद । जं०४वक्त।
रात्रिचरे, राकसे, वाचः । णिस-निषम-त्रि स्थिते, उत्त०१०अ० श्रावका उपविष्टे,
णिसिकिय-निषिच्य-अव्य.। अग्नाविन्धनाप्रदिप्रतिप्येत्यय स्था० एम०२ उ० झा०। उत्त०। प्राचा० । निविटे, ज्ञा०१ |
आचा०२७० १.१ १०७ उ०। श्रु०७ श्रा। निमग्ने, सूत्र०२ श्रु० २ अ०।
णिसिज्जा-निषद्या-स्त्रीचा निषदनानि निषद्याः। उपवेशनप्रकाणिसण-निपत्यक-पुं० । " संवरपासवदारो, अब्बावाहे अ.] रेषु (स्था) कंटए देसे। काऊण थिरं वाणं,ठिो णिसप्लो णिवन्नो वा॥१॥"
। पंच णिसिज्जाओ पएणतायो। ते महा-नक्कुमुया, गोइत्युक्तलकणे कायोत्सर्गभेदे, प्राव०५०।
दोहिया, समपायपुया, पक्षियका, अछपक्षियंका। णिसमणिसम्मा-निषानिषम-त्रिका "अट्ट रुदं च दुवे, कायह
निषदनानि निषद्या उपवेशनप्रकाराः, तत्राऽऽसनलग्नपुतः पाकाणा जो णिसन्नो उ । एसो काउस्सग्गो, णिसमनिस्सम्यगो दाभ्यामवस्थित उत्कृट्रकस्तस्य या सा उत्कुटुका । तथा-- नाम ॥१॥" इत्युक्तलकणे कायोत्सर्गभेदे, आव० ५ ० । गोदोहनं गोदोहिका तद्वद् या असौ गोदोदिका। तथा-समो णिममोस्सिय-निपएणोत्सत-पुं० । “धम्म सुक्कं च दुवे, झा- समतया भूनग्नौ पादौ च पुती च यस्यां सा समपादपुता। याणा जो णिसनो श्र। एसो काउस्सग्गो, णिसमा सि. तथा-पर्यङ्का जिनप्रतिमा, तामिव या पद्मासनमिति रुढा । भो होश नायबो॥१॥" इत्युक्तलक्षणे कायोत्सर्गभेदे, श्राव०५ तथा अपर्यङ्का करावेकपावनिवेशनलकणेति । स्था० १ ठा०१
उ० "णिसिजं च गिहंतरे । निषद्यां चाऽऽसनम् । सूत्र० १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org