________________
( २१०१ ) अभिधानराजेन्द्रः ।
णियाच
उदिमकामजोगे विहरेज्जा, सिय परकमेज्जा, से य परक्कममाणे माणुस्सेहिं कामजोगेहिं निव्वेयं गच्छेजा, माणूस्सगा खलु कामजोगा अधुवाणिया असासता सढणपटण विषंसणघम्मा उच्चार पासवण खेल संघाणगवंतपि च मुकसो पियसमुकभवा दुरूवउस्सासनिस्सास गुरूवमुत्तपुरीसपुष्पा बंतासवा पित्तासवा खेला.सवा पच्छा पुरं चणं अवस्तं विप्पजहणिजा, संति खलु प्रत्य देवा देवलोगंसि ते णं तत्थ असि देवा देवीओ अभिर्जुजिय २ परियार्रेति, अप्पणा चैत्र अप्पा बिउव्वित्ता २ परियारेंति, जति इमस्स सव०जाव तं चैव सव्वं जाणियन्नं० जाव वयमवि आगमेस्सार्थं इमाई एतारूबाई दिव्वाई जोगजोगाई जुंजाणे विहरामो, से तं साहु । एवं खलु समाउसो ! निगंया वा निग्गंधी वा निदाएं किच्चा तस्स वाणस्स प्रणासोइय अपमिकंते कालमासे कालं किच्चा छायरेमु देवत्ताए वववत्तारो जवंति, तं जहा महिडिएसु० जाब से, ते णं णं देवं देवि सं चेत्र जात्र परियारेंति से णं ताओ देवलोगाओ तं चैव मत्ता जाव किं जे आसगस्स सदति । तस्मातइप्पगारस्स पुरिसजातस्स इमेयारूवे समणे वा माहण वा० जात्र पडिणिज्जा ।। हंता परिसुणिज्जा | से णं सद्दहेज्जा, रोएज्जा १ । गो इण्डे समहे । अजविए णं से तस्स धम्मस्त सदहरणतार से य जवति महिच्छे० जाव दाहिएगामि
रए आगमेस्साए लभबोहिए यावि जवति । एवं खलु समणानसो ! तस्त विदापस्स इमेयारूवे पावए फलवित्रागे जं णो संचाएति केवक्षिपत्तं धम्मं सद्दइति बा ॥ ५ ॥
पञ्चममेव विवृगोति- ( माणुस्सपा इत्यादि) मानुष्यकेषु कामभोगेषु निर्वेदं वैराग्यं गच्छेत् । तदेवाऽऽह (मापुरलगा इति ) इह कामभोगग्रहणे तदाधारभूनानि स्त्रीपुरुषशरीराण्यपि गृहीतानि । (अधुवा इत्यादि) प्रभुवाः चलाः, अनियता अनेकस्वरूपाः, अशाइताः प्रतिकं परिणामान्तरीयाः, शटनपतन बिध्वंसधर्माणः, पताह कस्वभावाः, उच्चारप्रश्रवणश्लेष्मसिद्धाणकाः, एतद्रूपा - त्यर्थः । वान्तपित्तकरणशीलाः, शुकशोषिताच्यां समुद्भव उत्पतिर्येषां ते शुक्रशोणितसमुद्भवाः । (पुरून उरलास निस्सासा) दुरूपेण पूतिकपुरुषेण पूः इद दुरूपं विरूपम्, वान्तमाश्रवन्ति बान्ताश्रवाः, एवं पित्ताश्रवाः, पश्चात् मरणसमयानन्तरं, पूर्व जराया आगमात् च, अवश्यमविनश्यं नियतता, मवशं वा, वि प्रजात, सन्ति विद्यन्ते च खस्त्रित्यवधारणेऽत्र देवा देवलोके ( ते खं तत्थ असिमित्यादि ) तदेवत्वोत्पना निर्ग्रन्थाः तत्र देवलोके अन्येषां देवानां संबन्धिनीदेवी: (अभिजुंजिय २) अभियुज्य श्वशीकृत्य २ श्रलिप्य बा, परिचारयन्ते परिभुञ्जते । ( अप्पा चेत्र अप्पाणं ति ) आत्मनैव आत्मानं, स्त्रीपुरुषरूपतथा विकृत्येत्यर्थः । शेषं सुबोधार्थम् ॥ ५ ॥
एवं खलु समणाउसो ! मए धम्मे पते । तं जहा-तं चैव सेय परकममाणे माणुस्सर कामभोगेसु निव्वेदं गच्छे
५२६
Jain Education International
For Private
णियाण
ज्जा, माणुसमा खलु कामभोगा अणिया तदेव० जाव संति कुं देवा तं च लोगंसि ते णं तत्य अष्मदेवाणं श्रनदेवि श्रभिर्जुजिय २ परियारेति, अप्पा बीयाए देवीए अभिजुंजिय परियारैति, अप्पणामेव अपणा विउत्रिय परियारेंति । इमस्स तव जात्र तं चैब सम्बं० जाव से णं सदहिब्जा, पत्तिएज्जा, रोएज्जा ।। यो इणट्ठेसमडे । अरुई रुइमा या से यदति से, जे इमे रशिया आवसहिया गामंतिया कहरहस्तिया यो बहुसंजता पो बहुपमिविरता सव्यपाणनून जीवसत्तेसु अपला विरता अप्पणा सच्चामोसाई एवं विषमिवेदेति - अहं इंतव्बो, असे तब्बा, श्रहं न म ज्जवियन्वो ने अज्जवियन्वा, अहं ण परितावेयन्बो, अ
परितावयन्ना, अहं ण परिपेतन्त्रो, अने परिधेतन्ना, अक्षंण अवदवेयन्त्रो, असे अवदवयन्त्रा, एवामेत्र इत्यिकामेहिं च मुच्छिता गिटा गढिया अज्जोववरणा जाववासाईं चनपंचळ सत्तयाई भोगजोगाई जित्ता तेहिं जिया कालमासे कालं किच्चा तराई राई किव्विसिया ठाणाई उत्तारो जवंति ने ततो चिप्पमुच्चमाणा भुजो एम्यत्ताए तमुयत्ताए य पच्चायति, तं एवं खलु समणाउसो ! तस्स विदापस्स० जाव यो संचाएति केवपित्तं धम्मं सद्दत्तिए वा ॥ ६ ॥
(किं तु अति) अन्यत्र जैनधर्म्मातिरिके स्थाने रुचिरभिलाषा यस्याः सा चान्यरुचिः पररुचिः, रुचिमात्रा धर्मरूपया स च जवति, ये चामी वक्ष्यमाणा भवन्ति - ( आरक्षिय (स) अरण्ये वसन्त्यारण्य काः, तापसा कन्दमूलफलाऽऽद्वाराः, ततः केवन वृक्षमूले वसन्ति । तथा - ( आवसहियत्ति ) मा वसथिकाः, अवसथास्तापसाया उटजाऽऽइयः, तत्र वसन्ताति आवसयिकाः। ( गामंतिया इति ) ग्रामाऽऽदिकमुपजीवन्तो ग्रामस्यान्ते समीपे वसन्तीति ग्रामान्तिकाः । तथा-(कएहरहस्लिया इति ) कचित्कार्ये मएकल प्रवेशाऽऽदिके रहस्यं येषां ते क्वचिद्राहास्थिकास्ते पते न बहुसंयता न सर्वसावधानुष्ठाने भोगनिवृत्ताः। एतदुक्तं भवति न बाहुल्येन त्रसेषु दएकं समारभन्ति? विदधति, एकोन्द्रियोपजीविनस्त्वविगानेन तापसाऽऽदयो भवन्ति इति । तथा न बहुप्रतिविरता:-न सर्वेष्वपि प्राणातिपातविरमणाऽऽदितेषु वर्त्तन्ते, किं तु द्रव्यतः कतिपयतिनो, न भावतो, मनागपि तत्कारणस्य सम्यग्दर्शनस्याभावात् । सम्यक्त्वं विना न तदनुष्ठानमपि शोभनं सम्यक्त्वमेव मूलं सस्यापि विरत्यादेरित्यभिप्रायः । इत्येतदेवाऽऽविर्भावयितुमाह( सव्वपापेत्यादि ) ते ह्यारण्य काऽऽदयः सर्वप्राणभूतसवेभ्य आत्मना स्वतो घिरताः, तदुपमर्द काऽऽरस्नादविरता इत्यर्थः । तथा ते पाखणिकाः आत्मना स्वतो बहूनि सत्यामृानूतानि वाक्यान्येवं वक्ष्यमाणानीत्यविशेषेण प्रयुञ्जन्तो 'विपडित' विप्रति इत्यर्थः । यदि वा सत्यान्यपि तानि प्राण्युपमकत्वेन मृषाभूतानि सत्यामृपाइयेवं ते प्रयुज्जतीति दर्शयन्त ? | तद्यथा-"अहं ब्राह्मत्वामाऽऽवेिजिनं हन्तव्यः श्रन्ये तु शूद्रस्वाद्धन्तन्याः " । तथादि तद्वाक्यम्- "शूषं व्यापाद्य प्राणायामं
Personal Use Only
www.jainelibrary.org