________________
(२०९९ ) अभिधानराजेन्द्रः ।
पियापा
निरा प्रभावित उनन्तरं
नानायेन (उरणमित्यादि) आयु:कृपेण निरन स्थितिपेण प्रायुःकर्मणः स्थि निर्जरणेन भयज्ञवेण देवजवभिन्नकर्मणा गत्यादीनां निजेरणेनेति । अनन्तरं देवजव संबन्धिनां चयं शरीरम. (त्रइतति) त्यक्वा (मत्ताए ति ) पुरुषत्वेन, प्रत्यायान्ति । स तत्र दारको भवति, कुमारक इत्यर्थः । कथम्भूत इत्याह( सुकुमत्यादि) सुकुमारी पाणी पादी च पश्वाऽसी सुकुमारपाणिपाद पायरकरणात्-" ही परिचि दियसरीरे, लक्ष्खणवंजणगुणोवचेप " इत्यादिपदसमूहो रूष्टव्यः । तत्र अहीनानि स्वरूपतः पूर्णनि या संख्याः, पुण्यानि वा पूतानि पञ्चेन्द्रियाणि यत्र तथा तदेवंविधं शरीरं यस्य स तथा तम् (जणगुणोपा नि स्वस्तिकादीनि व्यजनानि मषीतिलकाऽदीनि तेषां यो गुणः प्रशस्तता, तेनोपपेतो युक्तो यः स तथा, तम् । (ससिसोस्माकारं कंतं पियदसणं) शशिवत् सौम्याऽऽकारं कान्तं कमनी
मतपत्र प्रियं रूणां दर्शनं रूपं यस्य सः, तम । ( विनयपरिणयमेत्तेति ) विज्ञ एव विज्ञकः, स बासौ परिणतमात्रश्च कलादिति गम्यते कः परिणमात्रः । (ण) योवनमेवमनुप्राप्तः स्वयमेव पैतृकं दायशब्देन धनं प्रतिपद्यते, आत्मायन्तं करोति । शेषं व्यक्तम् । (धम्ममारक्खेज पित्वं संपति) एवं संप्रति है। नायमर्थः समर्थः, अभविकोऽयोग्यः स तस्य धर्मस्य अणदानस्यैतदेव फलं या धर्मभतं न समर्थो जयति, नवरम् (पावए फलविवागे स ) पापकः फलविपाकः । इति प्रथमं निदानस्वरूपम् ॥ १ ॥
।
एवं व समावसो म धम्मे पाते तं नहायामेव ! मए निर्णये पारयणे० आव सम्यक्वा अंत करेति । जस्स णं धम्मस्स लिग्गंथीए सिक्खाए उबडिया विहरमाणा पुरा दिगिंकाए उदयकामजाया विहरेज्जा, साय परकमेजा, मा व परकमेमाशी पासेजा से जाइमा इल्यिया जयति एगा एगजावा गानरणादिविद्वाणा तेक्षपेला इव संगोपिता, चेलपेक्षा इव सुसंपरिग्गहिया रयणकरं
समाणा । तेसि णं अतिजायमाणी ए वा निज्जायमाणी ए वा पुरतो महं दासी दासा चेत्र० जाव किं भे आसगस्स सदति, जं पासित्ता णं णिग्गंया विदाएं करेंति-जति इस दिवस नियम जान भुजाणीवरामि साहुखी एवं खलु समणासो ! शिदा किया तस्स डागस्स प्रणालय पढिता कालमासे का कि
अधारे देवलांगेस देवताए उपचारो भवंति म किसु० जाव सा णं तत्थ देवे जवति० जाव मुंजमाणे विहरति । सा णं ताम्रो देवयोगातो प्राक्खणं न वक्खणं ठितिक्खणं प्रणंतरं चयं चइता जे इमे उग्गपुचा महामापा, जोगपुना महामाया सिणं अतरंसि दारिया पचायाति सा णं तत्थ दारिया भवति।
Jain Education International
विषाण
कुपालनाच मुहवा तते तं दारि अम्मापियरो छम्मुक्कबालजावं विणयपरिणयमेत्तं जोव्वणगमपत्तं प-िरूपेणं सुकेण पटिक्स भत्तारस्य भारियाए दसयंति, सा णं तस्स जारिया भवति, एगा एगजाता इट्ठा कं ता०जाव रवणकरंदसाणा सीसे०जाब प्रतिज्ञायमालीएवा पुरतो महं दासी दास जाव किं मे आसगस्त सदति । तीसे णं तपगाराए इत्थियाए तहारूवे समणे वा उन्नतो का के लिए धम्मपाकलेला १ हंता ! आइवलेज्जा । तेणं जंते ! पडिणिज्जा ? | लो इणडे समट्ठे । अजत्रियाणं सा तस्स म्यस्त्र माया सा च जगतिमहिच्छा महारंभा महापरिग्गहा जाव दाहिणगामिरइए भगमिस्सए पोड़िए यात्रि भवाते । एवं खलु समाउसो ! तस्स णिदाणस्स इमेयारूत्रे पावएफक्षत्रित्रागं जं णो संचाति के पित्तं धम्मं परिसुणेतए ॥ २ ॥
•
द्वितीये किमपि लिक्यते-" एगे" इत्यादि । पका स्वरूपतः, एकजाता तज्जातीयान्यख पत्नीवर्जिता । ( एकाभरणा इति ) एकाभरणानि एक जाती पदे मरूप्यरत्नाभरणानि पिधानानि च वस्त्र यस्याः सा तथा । पुनः कथंभूताः, इत्याह- (तेल्लपेलाइ इत्यादि) पेरा सोराप्रसिद्धोन्मा जनविशेषः । स च भङ्गभालोटन नवाच्च सुसंध्यपर्व साऽपि । वेलपेटा इव सुपरिगृहीता । चेलानि वस्त्राणि तेषां पेला पोहलिका इव सुसंपरिगृहीता, सुरहिता इत्यर्थः । ( रयऐत्यादि) रत्नकरएक कसमाना बहुमूल्यतया यत्नेन रक्षिता । शेषं कण्ठ्यम् । ( दायित्ताए ति ) पुत्रीतया ( परिरुवेणं सुकेणं) प्रतिरूपेण स्वरूप उभयकुलोचितेन विवाहमा लनदानरूपेण शुद्धेन कन्यासहरूपेण प्रतिरूपस्य पयःप्रभृतिगुणसमेतस्य भर्तुर्भार्या, तथा ददति । एतस्य निदानस्यैतत्यभाषत प्राप्नोति ॥ २ ॥
न
एवं खलु समाजसो ! म धम्मे पराणत्ते । तं जहा-इनमेव निग्गंथे पावणे ० तदेव चेव । जस्स णं धम्मस्स गिंथे सिक्खाए नवहिते विहरमाणे पुरा दिगिंकाए० जाव से य परकमेमाणे पासिज्जा, इमा इत्थिया जवति, एगा एग०जाव किं ने आसगस्स सदति, पासिता निगचे विदा करेतिदुक्ख व मत जे इमे उग्गपुता महामाया, जोगपुत्ता महामाया । एतेसि णं अतरेसु उच्चावरसु महाममरसंगासु उच्चावयाई सत्याई उरसि चैव पाडसंवेदेति, तं मुखपुरा स्थित साहु जति इमस तय नियमभचेरवासस्स फलवित्तिविसे से अस्थि, वयमवि आगमे से नं०जान से तं साधु एवं खलु समला उसो ! निम्गये विदा किया तस्स गणस्स अवासोश्यप कालमासे कालं किच्चा मतरेमु०जाब से णं तत्य देवे जवति, महिडिए० जाव विहरति सेनाओ देवोगा प्रोप्रा
For Private & Personal Use Only
www.jainelibrary.org