________________
ििमत्त पिंग
सो आणा अणवत्यं मिच्छत्तविराहणं पावे ।। १४२ ।। नियमातिकालविस ए, ऐमित्ते उन्त्रि जत्रे दोसो । सयमेव बहाणे, उजए वा तत्थि गाते ।। १४२ ।। कंा विविध कालप्रती पट्टमा आगमस्सो प शिमिषं पजति तत्थ मे उमेदाखानं अलामं सहं जीवयं मरणं मम्मि पसेमा संजमाव परोभया दोसा भवति । एत्थ तीतं श्रप्पदोसतरं ततो श्रागमिस्स बहुखतरं ततो पप्पनं बहुोसतरं ।
1
दादर
कंपिया शिमित्ते - जोइला भोइए चिरगयाम्म | पुत्रभणितं कहेती, आगतो रुट्टो य वलवाए ॥१४४॥
इमा भद्दवाहुकया गाहा । पीओ दो
(२००३) अभिधानराजेन्ः |
दाराऽऽजोयल एगा - गिआगमो परियणस्स पत्रोणी । पुच्छाय खमणकढणं, सादीयंकार सुविणादी ॥ १४५ ॥ कोहो माग पुच्छितो भवति पंचपुंदाऽऽसो । फाल्न दिट्ठे जति - व तो तुहं अति कति वा ? | १४६ । एमि गामे श्रोसरणो णिमिती प्रत्थति, तत्थ जो गामभोतिम्रो सो पवसितो, तस्य य जा भोइणी, सा तं णेमित्तियं णिमितं पुच्छति । ताहे तेरा सा अक्तिणिमिणं आकंपिया । अण्णा सा तं पुच्छति । तेण कहियं करलं अमुगवेला पति । सो विजोगी जमिदाराभोगेण च गवामि-किमिवारं यभिचरति न बा तस्यागमणवेला य सध्यो परियो पाणी पितो अगति पति सो यदि सागते र पुच्छर कई
,
"
जाते हैं। तेच नणियं खमगो मिली तेच कहिये। आगतो घर कसितमणसा एस भियारि तिरे मी सदाबितो, कति णिमित्तं, तेरा जं किंचि पुग्वनणियं, भुखं बा, अणुभूतं वा सुविधागतं तं सम्यं सर्वकारेद्दि कहतं । एवं कहिये बि को मुखतिरुपुष्यति ती बडवा किं गजे । नमिचिणा उपभोगेण नणियं-किसोरो पंच पुंडो । ततो रुठो कालं ण पमिच्छति ति जयति- फाडेह उदरं । से फामियं दिट्ठो । ततो भणाति-जति एयं णिमितं एवं ण भवति, तो तुज्छं पोट्टं फामियं होतं । परिसा अवितणि मिली केलिया भवितजभचरति मानस्थपत्रमा य वितहा भवति अधिकरणादयो य दोसा श्रायपरोभयसमुत्था, संकाऽऽदिया य इत्थीषु दोसा, अतो
णिमितं बागरेयव्वं ।
अववादेण वागरेयम्बं गाहासिवे ओमोरिए, रायदुट्टे भए व गेल । प्राण रोइए वा, जयपाए बागरे निक्खू ॥ १४७॥ सिवादिकारणेहिं सुवडतो तीताइणिमित्तं वागरेति, आप चल पत्तो नि० ० १३ ४० । मिमा सि (ए) निमित्त देशिन्- पुं० निमित्तमतीवादिदभिन्नमादिशति यः स तया । नैमित्तिकसाधौ, पं०व० ४ द्वार निमिसाउनमाहतिविद्ध निमित्तं एके-के छन्विहं जं तु वन्नियं पुत्रि ।
Jain Education International
अजिमाणाभिनिवेसा, नागरिवं प्रामुरं कुणइ ॥
त्रिविधमतीताऽऽदिकालत्रयविषयं यत्पूर्वमिदे वाऽऽभियोगिकभावनायां वर्णितं, तदेकैकं पविधं लानालाभसुख दुःख जीवितमरणविषयभेदात्यट्कारम् । आइ आजियोगिक भावना निबन्धनतया पूर्वमिदमुक्तम्, अतः कथमिदमिहाभिधीयत इत्या-अभिमानाभिनिवेशाद्वारा व्याकृतं प्रकटितमेन श्रममा भावनां करोति, अन्यथा स्थानियोगिक मतिः। बृ० १४० । पिमित्तलक्खण- निमित्तलक्षण - न० । विज्ञानहेतौ निमित्तशास्त्रे विशे० ।
अथ निमित्त विधा
सक्खिज्जई सुनासुभ- मणेण तो लक्खणं निमित्तं ति । जोमाइ तदडविहंतिकाल विसयं जिए। जिहियं ॥ २१६३ ।। लक्ष्यते विज्ञायते यस्माच्वनाशुभमनेन ततो निमित्तमपि लक्षणम् । तचाष्टविधमष्टप्रकारम् । उक्तं च-" जोमसुमि
तत्रिक्खं दिवं अंगसरलक्खणं तह य । वंजणमट्टविह अयु, निमित्तमेवं गुण" इति । भीमाऽऽदिश्वरूपं च ग्रन्थान्तरादवसेयम् । इदं चाष्टविधमपि निमित्तं प्रत्येकमतीतानागतवर्तमानरूप कालत्रयविषयं जिनैरभिहितमिति ॥ २१६३ ॥ विशे० ॥ श्र० चू० ।
"
मित्तसंजोग - निमित्त संयोग- पुं० । कारण साहित्ये, “शुभो निमित्त संयोगो, पञ्चकोदयतो मतः। ” (१८) शुभः प्रशस्तो नि. मित्त संयोगः सद्योगाऽऽदि सम्बन्धः, सद्योगाऽऽदीनामेव निःयससाधननिमित्तत्वात् (१८) ० २३० (मित्तमुद्धिनिमिराशुद्धि-स्त्री० शुभहेतुवस्तु यथावह तत्काल पण वाऽऽदिनिनाव जनावाराद्यवलोकन शुभगन्धाऽणदिस्वभावा । थ० २ अधि० ।
निमित्ताजी विया निमित्ताजीविका स्त्री० त्रैकालिकालाभादिविषयनिमित्तोपासाऽऽद्वारा अपने ०४ डा०
४ उ० ।
विम्मदिय
णिमिलण- निमीलन- न० । नि-मील-ब्युट् । "प्रादेमीलेः " ॥८॥ ४ । २३२ ॥ इति अन्त्यस्य द्वित्वं वा, द्वित्वे ह्रस्वो वा । अक्कि संकोचे, प्रा० ४ पाद ।
मील-निमीलन- न० । 'निमिक्षण' शब्दार्थे, प्रा० ४ पाद । लिमे देशी स्थाने, दे० ना०४ वर्ग ३७ गाथा । निमेल देशी-दन्तमांसे दे० ना०४ वर्ग ३० गाथा । णिमेला - देशी - धनपाले, दे० ना० ४ वर्ग ३० गाथा । णिमेस - निमेष - पुं० | अह्निनिमीलने, भ० १४ ० १ ३० । प्रा० म० । स्वाभाविकच क्षुर्निमीलनकाले, वाच० । पिम्मदग - निर्मर्दक- पुं० 1 चौरविशेषे, प्रश्न० ३ भाश्र० द्वार | णिम्मदिय निर्मर्दित-त्रि ०२ द्वार
-
For Private & Personal Use Only
www.jainelibrary.org