________________
(१३६६) जमग अन्निधानराजेन्डः।
जमग न्योधतुर्दिशि, चतसृणां दिशां समाहारश्चतुर्दिक, तस्मिंस्तथा, सोनिए" इति । अत्र व्याख्या सुगमा। अथ यमकदेवयोमूलप्रा. पूर्वादिग्वित्यर्थः। पञ्चपञ्च योजनशताम्यबाधयाऽपान्तरास कृत्व- सादस्वरूपमाह-"तस्सणं" इत्यादि । तस्योपकारिकालयनस्य ति गम्यते। चत्वारि वनखएडानि प्राप्तानि । तद्यथा-अशोकवनं, बहुमत्यदेशभागे, अत्रान्तरे एकः प्रासादावतंसकः प्राप्तः । 'सप्तपर्णवनं, चम्पकवनम,प्राम्रवनमिति भयतेषामायामाचाह- द्वापष्टियोजनान्यद्धयोजनं चोर्दोश्चत्वेन , एकत्रिंशद्योजनानि "तणं वणसंमा" इत्यादि।तेच वनखएमाःसातिरेकाणि द्वादश क्रोशंचायामविष्कम्नाभ्यां वर्णको विजयप्रासादस्येच वाच्यः। योजनसहस्राणि भायामेन पञ्चयोजनशतानि विष्कम्भेण प्रत्ये. उल्लोचावुपरि भागे भूमिभागावधानागौ सिंहासने सपरि. कंप्रत्येकं प्राकारैः परिक्तिप्ता, कृष्णा इति उपलवितो जम्बूद्वीप- वारी सामानिकादिपरिवारमासनव्यवस्थासहिते, यात्र पावरवेदिकाप्रकरणलिखितः. पूणों बनखएमवर्णको, नूमयः, उपकारिकालयनस्य प्रासादावतंसकस्य चैकवचनेन विपक्का प्रासादावतंसकाचं नणितव्याः। नूमयश्चैवम्-"तेसि णं वनसं- ताब द्विबचनेन विवक्षा, तत्सूत्रकाराणां विचित्रप्रवृत्तिकत्वा. माणं तो बासमरमाणिज्जा नमिनागा पमत्ता।से जहाणामए दिति । अथास्य परिवारप्रासादप्ररूपणमाह-"एवं पासायपंतीमालिंगपुक्खारे पा० जाव णाणाधिपंचवसहि मणीहिं भईव- भो वि" इत्यादि । एवं मूलप्रासादावतंसकानुसारेण परिवा. उवसोभिमा" इति । प्रासादसूत्रमप्येवम्-"तेसि पंवणसंडाणं रप्रासादपक्तयो ज्ञातव्याः जीवाभिगमतः, पक्क्तयश्चात्र मूलबहुमज्द सन्नागे पत्तभं पत्तेभं पासायघडेसप पयते । तेणं प्रासादतश्चतुर्दिषु पनानामिव परिकेपरूपा अवगन्तव्याः, न पासायव मेसया बाबर्द्धि जोमणाई अवजाभणं च नई उपते. पुनः सूचिणिरूपाः। तत्र प्रथमप्रासादपक्तिपात पषस-"से ण इकतीस जोमणाई कोसं च विक्खंभेणं प्रभुग्गयमसि- ण पासायघडेसप अमेहिं चसहिं तदपत्रपमाणमेसेहिं पाअपहसिमा य तहा बहुसमरमणिज्जे नूमिभाए होमो सी- सायवमेसरहिं सम्बो समंता संपरिक्खिते" स प्रासादाब. हासणा सपरिवारा, तत्थ णं चत्वारि देवा महिडिमा० जावं तंसकोऽन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोषत्वप्रमाणमात्रैः, । पसिनोवमट्टिना परिषसंति।तं जहा-असोए,सत्तिवलेचंपए, अत्रोसत्वशम्दनोत्संधो गृह्यतें,प्रमाणशम्दन च विष्कम्भायामा, 'भषणे" इति भत्राशोकवनप्रासादेऽशोकवननामा देवः, एवं तेन मूलप्रासादापेक्तया अर्दोषत्वाविष्कम्भायामैरित्यर्थः। सर्वतः त्रियपि तमामा देवः परिक्सतीत्यर्थः । अथानयोरन्तीगव- समन्तात् संपरिक्तिप्तः । एषामुखत्यादिकं तु साक्षात् सूत्रक
कमाह-"जमिगाणं" इत्यादि । यमिकयो राजधान्योरन्तर्मध्य- देवाह-एकत्रिंशद्योजनानि कोशं चोयत्वेन, सार्कद्वाषष्टियोभागे बहुसमरमणीयो नूमिभागःप्राप्तः।वर्णक इति सूत्रगतप- जनानामर्दै एतावत पव लानात् । सातिरेकापीकाशादेन-"मालिंगपुक्खरे वा० जाव पंचवम्बेहि मणीहि उवसो- धिकानि, अषोडशानि साईपञ्चदशयोजनानि विष्कम्नाजिए वणसविनको जाष बहवे देवा य देवीमो य प्रासा- यामाभ्यामिति । अथ द्वितीयप्रासादपतिः। तःपानश्चैवम्-"ते णं यंतिजाव विहरति" इत्यन्तो ग्राह्यः । अत्र च उपकारिका- पासायबडेसया अमेहिं चहिं तदबुश्चत्सप्पमाणमत्तहिं पा. लंयनसूत्रमादर्शष्वरश्यमानमपि राजप्रश्नीयसूर्याभविमानवर्ण- सायव सपहिं सपर्दि सम्वनो समंता संपरिक्तित्ता" इति । के च रश्यमानत्वात् "तिमि जोपणसहस्माई सत्तया पंचाण- ते प्रथमपजिगताश्चत्वारः प्रासादाः प्रत्येकमन्यैश्चतुर्भिस्तदउए जोअणसए परिक्लेवेणं" इत्यादिसुत्रस्यान्यथानुपपत्तेच दोच्चत्वविष्कम्भायामैर्मूलप्रासादापेक्कया चतुर्भागप्रमाणैः प्रा• जीवाभिगमतो लिख्यते, आदर्शश्वदृश्यमानत्वं च लेखकवैगु- सादैः परिक्तिप्ताः, अत एवैते षोमश प्रासादाः सर्वसमयण्यादेवेति । तद्यथा-"तेसिणं" इत्यादि । तेषां बहुसमरमणी- या स्युः। एषामुञ्चत्वादिकं तु साकादेव सूत्रकृदाह-ते प्रासादाः यानां त्रुमिभागानां बहुमभ्यदेशभागे,अत्रान्तरे के उपकारिका- सातिरकाणि अर्द्धकोशाधिकानि साईपश्चदशयोजनान्युश्चत्वेसयने प्रज्ञप्ते, उपकरोत्युपष्टभ्नाति प्रासादावतंसकादीनीत्युप- न सातिरेकाणि कोशकोशचतुर्थाशाधिकानि, भीष्टमयोकारिका राजधानी प्रभुसत्कप्रासादावतंसकादीनां पीरिका,म. जनान्यायामविष्कम्भाज्यामिति । अथ तृतीया पक्तिः । तत्सभ्यत्र स्वियमुपकार्योपकारिकेति प्रसिका। उक्तंच-"गृहस्थानों प्रमेवम्-"ते ण पासायव.सया अमेहिं चउहिं तदद्धपत्तप्प. स्मृता रानामुपकार्योपकारिका।" इति । सालपनमिव गृहमिव माणमेत्तेहिं पासायवसपहिं सवो समता संपरिक्सित्ता" • ते च प्रतिराजधानीभव इति वे उक्त,बादश योजनशतानि प्रा- ते द्वितीयपरिधिस्थाः षोडश प्रासादाः प्रत्येकमन्यैश्चतुर्मियामविष्कम्भाभ्यां त्रीणि योजनसहस्राणि सप्त च योजनशता- स्तदोश्चत्वविष्कम्भायाममूलप्रासादापेक्वयाऽष्टांशप्रमाणोच्चनि पचनबत्यधिकानि परिकेपेण अर्कक्रोशं धनुःसहस्रपरिमाणं त्वविष्कम्भायामैः सर्वतः समन्तात् संपरिक्तिप्ताः । मत पवै. बाहव्येन सर्वात्मना जाम्बूनदमये अच्छे प्रत्येकं २ प्रत्युपकारि- ते तृतीयपक्तिगताश्चतुषष्टिप्रासादाः। एतेषामुश्चत्वादिप्रमाणं. कालयने पनयरवेदिके परिक्तिप्ते, प्रत्येक प्रत्येक वनखाएकवर्ण- सुत्रकृदाह-ते चतुःषष्टिरपि प्रासादाः सातिरेकाण्यष्टिमयोजको जणितव्यः । स च जगतीगतपनवरवेदिकास्थवनस्खएडा- नान्युपत्वेन, सातिरेकत्वं च प्राग्वत् । अष्टिानि अर्द्धतृतीनुसारेणेति, त्रिसोपानप्रतिरूपकाणि आरोहावरोहमार्गस्थानि यानि सातिरेकाणि सार्कक्रोशाष्टांशाधिकानि विष्कम्भायामाचतुर्दिशि पूर्वादिदिचु आयानि, तोरणानि चतुर्दिशि भूमिभाग- भ्याम् । एषां सर्वेषां वर्णकः-सिंहासनानि च सपरिवाराणि व कारिकालयनमध्यगतो भाणतव्यः । ततसूत्राणि जीवाभि- प्राम्पल । अत्रच परुक्तिप्रासादेषुसिंहासनं प्रत्येकमेक,मूलप्रासादे गमोपाङ्गगतानि क्रमेणैवम-"से णं वणसमें देसूणाई जोषणाई तु मूलसिंहासनपरिवारोपेतमित्यादिना केत्रसमासवृत्तौ श्रीचक्कचालविक्खंजेणं खयारिवाल यणसमए परिक्वेवणं, तेसि · मलयगिरिपादाः। तथा प्रथमतृतीयपङ्कचा मूलप्रासादे सपरिण उवयारिाजयणाणं चउदिसिं चत्तारि तिसोवाणपडिरूवगा वारे भहासनानि, द्वितीयपक्तौ च परिवारे पचासनानि जीवा. पम्मत्ता । वमो. तेसि णं तिसोवाणपभिरूवगाणं पुरओ पत्ते- भिगोपाल इत्यादि विसंवादसमाधानं बहुश्रुतगम्यम् । अं पत्ते तोरणा पमसाविमो, तेसि णं उवयारियालयणाणं | यद्यपिजीवाभिगमे विजयदेवप्रकरण, तथा श्रीभगवत्यङ्गवृत्ती उपि बहुसमरमणिज्जमिनागे पडते. जाव मणीहिं उच- चरमप्रकरणे, प्रासादपङ्किचतुष्क, तथाऽप्यत्र यमकाधिकारे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org