________________
( २०१४ ) अनिधानराजैन् ।
गितियवास
गडको वितियांगो काल दुगनिमातस्स विन सातिसु भावपमिनको ततियभंगो, चतुर्थः शून्यः, (दुवस्स व डुवे समोतारो ति) कालभावदुअस्स दव्वखेतपुर समोतारः ।
गाहा
कालो दव्वतरती, जस्स व दव्वस्स सो तुपज्जायो । भावो खेते जग्हा, वासादी सुभमस्थ || २२६ ।। कासोदभ्ये समोतरति जम्हा सो दम्बपजातो, पश्यदध्यकाले चनभंगो भावेयत्रो । भावो देत्ते समोतरति, जम्हा एगाश्सु भावपमिबंधो जवति । एत्थ विखेत्ते भावेसु चचनंगो भावेयव्वो । खेत्त कालच उमंगे इमा भावणा-तम्म य खेत्ते मा सातीतं वसति पदमभंगो, चरिमं बद्धितं जत्थ मालकपठिया तत्थेव वासंतियाणं बितियभंगो, श्रन्यकालप्राप्तेरिति । अर्थ भागं पमिवसमं या संकर्मतरस सबै भिखारि बारतिय चतुर्थः ।
जो दग्वणितिश्रो सो इमे पहुश्च । गाहापरिसामिमपरिसामी, संथाराऽऽहारविहपथिमि । डगलग सरकखपल्लग - पचगमादीगु दन्यम्मि ।। २३७ ।। संधारो दुविहो - परिसाडी, अपरिसाडी य । आहारे तेसु बकुलेसु एहति । दुविदो उबद्दी आहितो, उनग्गहितो य । पासत्र खेल्लसतिनिमित्तया । गाहाकालदुगालीताई संचारादीणि सेवमाथा एसो न दव्वणितियो, पुठे तो बहिं किंतो || २२८ ॥ पते संधारणादिदम्बे कालदुगातील अपरिहरतो नितिम्रो प्रवति, स बाहिरियंसि वा खेतं भंतो मासकप्पे पुझे ते चैव संधारगादी तो तो नरपति। दार्णि समितिश्री
।
जोवाने संधारे, विहार उच्चारउवधिफलगाये ।
गरादिदेसरज्जे, वसमाणे खित्ततो णितिए ||२२|| संथारगोवाले, महवा संथारो पृथक् परिगृह्यते, विहारो सायमी, उधारोष्णः भूमी, कुलगामादिण मुंचति, पुनः पुनस्तेष्वेव चिरति सतिश्रो किमपिति
चाम्पासा उवरिं, एगट्ठाणे वसंति जे निक्खु । बुद्दिनिमिते सती समारो कालतो खितिए || २२० ।। उदुवाकालातील संतो काम गतिमवतो बहुकाले त्रिणितिश्र ण नवाते। बुढकार्यपरिसमाप्तौ उपरिटाइसन् निति भवति ।
इडानि भावनितिम्रोभोसे संचारे, भने पापो परिग्गद्दे सके ।
संघ, पनिबद्धे जावतो णितिए ॥ २३१ ॥ जे सेहा ण तावत्प्रव्रजंति पूर्वापरेण संघवेण संयुताओ बासादिन ससुरागं करैतो भावपविको भवति ।
गाहा
बसही एरिसा खलु होहित अपास्य देव चारो । ऐत्यं जत्तमणुत्तम-सवा सेहादि वा पस्थि ॥ २३२ ॥
Jain Education International
णितियवास
श्रत्थ परिसा बसही स्थिति रागं करेति, एवं संधारगभतपासले हाऽऽदिसु बि ।
दाणिं दब्वस्त्तकालभावेसु पच्चित्तं भस्मतिकोसोवधिफलए, देसे रज्जे य बुढवासे य । बुगा भावे गुरुगा सेसे पागं च बहुगो तु ॥ २३३ ॥ दन्वं परुच्च उक्लोसोवहिए फलए य चडलहुआ । खेतं परुच्च देसे रज्जेसु चडलहुआ । कालं परुच्च वासातीते - वासातीते य चउहहुया । रागेण नावे सम्वत्थ चउगुरुगा । संथारगवज्जेसु तणेसु मगल पत्थारपल्लपसु म पणगं । सेसे दादशमासल हुयं ।
गाहा
सुचवितो नितिए, चतुविधे मासि नाई लहूगं । उच्चारितसरिसाई, सेसाइँ विगोवणछाए || २३४ ॥
-
विदन्वादि णीयते, जत्थ मासलढुं तत्थ सुत्तणिवातो, सेसा पविता शिष्यस्य विगोषणा भणिता, कारणमो पुष दम्यादपि णिति से
ते इमे कारण दुबिहासिवे मारिए, रायहुडे नए व आगाढे | मेला उचिग परिने सजाइए असवी || २१५ ।। यदि असित अकाली पिक्सेल यादें ओमराहिया धागा पसेख भागादे या गेल बसेज, उत्तिम परिवरा या सेझा पहिया चरादिम चरितदोसा तो वसेज्जा, बहिं वा सज्जाओ ण सुज्झति, अतो सज्जायणिमित्तं वसेज । असती वा बहिं मासकप्पयोगा ण, तत्थेव वसेज्ज |
बोदगाऽऽग कालदुगातील बसमाणा कई सुचरण भाचार्याऽऽद
एक्सेल शिवासा फालातियंतचारिणो नंति । सुरूचरणणाणा खलु, विसुरूमालवणं जेणं ॥ २३६ ॥ गते कालदुगातिक्कतं पि वसमाणा, तहा वि णितियारा, जतो विसुकाणामसंची हानादराचाणं
किं चआणाएँ अमुकपुरा, गुण जे भरा तेणें । मुकपुरमा मुणिणो सोपी संविज्जति चरिते ॥ २३७॥ प्राणत्ति तित्थकरवयणं, जदा तित्थकरवयणातो जितियं ण वसति, तहा सित्थकरवयणाओ चैव कारणा णितियं वसति स एवं आणा संजमे अमुकधुरो चेव, प्रमुक्कधुरस्स नियमााणाSSदिगुण, जेण यतस्त्र गुरुपर हा भवति, जो गुण तप्परिपक्खे वट्टति, तस्स सोदी चरितस्त्र ए विज्जति ।
इद्राणि गतोऽप्यर्थः स्फुटतः क्रियतेगुणपरिमितं कालातीते ण होंति दोसा तु ।
जत्य तु पहितो पाणी, विज्ज तहियं न विहरेज्जा | २३८ कालाय गालि हामादिगुणपरिमित न दोषः जत्थ पुरा बाई विहरतो पानी हाणी हवेज, ण तत्थ विहरेज इत्यर्थः । नि० चू० २३० ।
For Private & Personal Use Only
www.jainelibrary.org