________________
(२०६९) णिज्जत्तिमणुगम अभिधानराजेन्द्रः।
पिज्जणा सूत्रस्पर्शिका, सा चासो नियुक्तिः सूभरपशिकनियुक्तिः । सूत्र. | यनग्रहणम् । ततोऽयमर्थः-उत्तराध्ययनाचारयोः तथा-एम निकेपनियुक्त्यनुगमाऽनुगतो वक्ष्यते च । इदमुकं भवति- कृते-सूत्रकृताविषयां नियुक्तिं वक्ष्ये। तथा-रहानांच दशा. भौष प्रागावश्यकसामायिकाऽऽदिपदानां नामस्थापनादि- तस्कन्धस्था तथा-कल्पस्य । तथा-व्यवहारस्य च परमनिपुरनिक्षेपद्वारेण यद्वास्यानं तं, तेन निकेपनियुक्त्यनुगमोऽनुगतः स्था अत्र परमग्रहगं मोक्षानत्वात,निपुणप्रहवं वध्यसकत्वात् । प्रोको करन्यः । अनु० । उत्त । मा. म. संघा० । विशे। नसल्वयं व्यवहारोमन्वादिप्रणीतम्यवहार व व्यंसक,"मपतदेव नियुक्तित्रैविध्यं जाम्बकारोऽप्याह
पाना रघु ववहारा।" इति वचनाता तथा सूर्यप्राप्तेर्वक्ष्ये। तथा.
ऋषिभाषितानां च देवेन्द्रस्तवाऽदोनाम । अनेकशः क्रियामिननिज्जुत्ता तिविगप्पा, नासो-वग्यायसुत्तवक्खाणं ।
मंशानान्तरविषयत्वात समासण्यासम्पत्याच शास्त्राऽऽरम्भणिक्खेवस्साणुगया, उद्देसाऽऽहुबग्धाश्रो ॥७२॥ स्वत्यष्टम्। एतेषां शुनविशेषाणां नियुक्ति वक्ष्याम्यहं जिमोपनियुक्तिस्त्रिविकल्पा त्रिभेदा । कथम् !, इत्याह-(नासोबग्घाय- देशेन,न तु स्वमनीषिकया। कथंभूताम!,श्त्याह-माहरणहेतुकासुत्तवक्खाणंति)न्यासोमामाऽऽदिनिकेपः,उपोद्घातः शास्त्रो. रणपदनिवहाम्,श्मामन्तस्तत्वनिष्पन्नां, समासेन संकेपेण । तत्र स्पत्तिः, सूत्रं प्रतीतम,तेषांन्याख्यानम्-निकेपनियुक्तिः उपोद्घा- साध्यसाधनान्वयव्यतिरेकप्रदर्शनमाहरणम् दृष्टान्त इति भावः। तमियुक्तिः, सूत्रस्पर्शिका नियुक्तिश्चेत्यर्थः । तत्र निपनियु- साध्ये सत्येव नवति,साध्याभावेचन जवत्येषं साध्यधर्मान्वय. तिरनुगता अनुक्रान्ता-पूर्वमेवोकेति यावदिति, अत्रैव प्रगा- पतिरेकलक्षणो हेतुः । हेतुमुलाय प्रथम दृष्टान्ताभिधानं न्याय. वश्यकसामायिकाऽऽदिपदानां नामस्थापनाऽऽदिनिक्केपद्वारेण य. प्रदर्शनार्थम,कचितुमनाभधायरष्टान्त एवोच्यते। यथा-गति. इम्याख्यानं कृतं,तेन निकेपनियुक्तिरनुगता प्रोक्ता,कष्टन्येत्यर्थः । परिणामपरिणतानां जीवपुजनानां गत्युपष्टम्भको धम्मास्तिकासपोदूधातनियुक्तिस्तूहेशनिर्देशाऽऽदिभिहारैरवगन्तव्येति॥७२॥ यो, मत्स्याऽऽदीनां सलिलमिव । तथा क्वचितुरेव केवलोऽमिताम्येबोद्देशाऽऽदीनि द्वाराण्याह
धीयतेन रवान्तः, यथा-मदीयोऽयमश्वो,विशिष्टचिहोपलव्य.
न्यथाऽनुपपत्तेः। तया च नियुक्तिकारेणाज्यधायि-"जिणवयण महेसे निदेसे, य निग्गमे खेत्त काल पुरिसे य ।
सि बिय,भनर कत्थर उदाहरणं । आसज्जड सोयार,हेछवि कारण पच्चय सक्खण,नए समोयारणाऽपए ॥७३॥ कहचि भोज्जा ॥१॥" इति। कारण मुपपत्तिमात्रम्,यथा-निरूप. किं कइविह कस्स कहिं, केसु कहं केचिरं हवा काझं।
मसुखः सिका, ज्ञानानाबाधकप्रकर्षात् । नात्राविद्वदलनाऽऽदिका संतरमविरहियं, जवागरिमफोसणनिरुत्ती ॥७॥
लोके प्रतीतः साध्यसाधनधानुगतो दृष्टान्तोऽस्ति । श्राहर
संच देतुश्च कारणं च प्राहरणहेतुकारणानि,तेषां पदान्याहरणदं गाथाद्वयमपि पुरस्ताद्विस्तरण व्यास्यास्पते ॥ १५ ॥
हेतुकारणपदानि,तेषां निवहः सवातो यस्यां नियुक्ती सा तथा॥ए७४ । विशे।
विधा,ताम् ॥१.७४।१०७५॥१०७६॥ प्रा०म० अ०१खएम। श्रुतकाने सर्वा नियुक्तीः संगृह्याहसे वंदिऊण सिरसा, अत्यपुत्सस्स तेहिँ कहियस्स ।
णिज्नुत्तिगार-नियुक्तिकार-पुं०। चतुर्दशपूर्वधरे श्रीनगवाही,
तेन हि सर्वा नियुक्तयः कृताः । प्राचा. १९०१ म१००। मुयनाणस्स भगवतो,णिज्जुत्तिं कित्तयिस्सामि ॥१०१।।
नियुक्तिकारिणः पूर्वधरा भवन्ति,न वेति प्रश्न उत्तरम-नियुक्तितान् अनन्तरोक्तान तीर्थकराऽऽदीन्, शिरसा, उपलकणत्वाद्
कारिणश्चतुरंशपूर्वविदोजवन्तीति ज्ञायत शति । ११५ प्र०। मनःकायाज्यां च, वन्दित्वा, किम् ?, नियुक्ति कीर्तयिष्यामि,क
सेन०१ उन्ना। स्य, अर्थपृथक्त्वस्य, अर्थात्कथञ्चिद्भिन्नत्वात सत्रं पृथक उख्य.
णिज्जद-निर्यढ-त्रि. निष्काशिते, व्य० २१०। “पिज्जूढपदुत, प्राकृतत्वाच्च पृथगेव पृथक्त्वम, मस्तु सूत्रानि यः प्रती. तपब,अधश्च पृथक्त्वं चार्थपृथक्त्वम्,समादारो द्वन्तः,तस्याभुत.
हासा भणेश।" सा निढा निष्काशिता सती साधूनामुपरिप्र. ज्ञानविशेषणमेततासूत्रायाभयरूपस्येत्यर्थः। तेस्तीर्थकरगणधरा.
द्वेष यायात् । ८. ३ उ० । पूर्वगताऽमृत्य विरचिते, दश०१ दिभिः,कधितस्य प्रतिपादितस्य, कस्य,इत्याह-भुतकानस्य
प्र०। ५०० "ससेकगई सस वि, णिज्जूढाई महापरिमा.
| ओ।" प्राचा. १७०१ म.१००। उज्झितप्राये, वृ०१०। संबन्धनं नियुक्तिः, ताम, कोर्तयिष्यामि प्रतिपादयिष्यामि। णिज्जूह-निर्यह-पुं० । गवाक्षे, व्य० १३० । नोबे, दे ना मनु किमशेषश्रुतमानस्य !, न,किन्तु भुतविशेषाणामावश्य- वर्ग २८ गाथा। काऽऽदीनाम् । मत पाह
|णिज्जुहग-नियुहक-त्रि । पूर्वगतेदतार्थधिरचनाकसरि, प्रावस्सयस्न दसका-लियस्म तह उत्तरज्झमायारे ।
दश०१ म० । द्वारोपरितनपूर्वविनितदारुषि, न०। प्रश्न०१ सूयगमे निज्जुत्ति, वोच्छामितहा दमाणं च ॥१०७॥ मा०द्वार। कप्पस्स य णिज्जुर्ति, ववहारस्स य परमनिनणस्स । णिज्जूहग यहगत-त्रि० । गवाक्षगते, व्य०१०। मरियपातीए, वोच्छं इसिभासियाणं च ॥१०७५।। |णिज्जूहणा-नियूहणा-स्त्री० । निष्काशनायां, कर्मशत्रूणामाएएसिं निजुत्तिं, वोच्छामि अहं जियोवएसेणं । स्मनगरान्निर्वासनापाम् , " महन्वयउच्चारणं णिज्जूरणा ।"
आदरणहे उकारण-पयानवहामिणं समासेणं ॥१०७६।। पा। गच्छात् संघाद् वा निष्काशनायाम. व्य. १००। आवश्यकस्य,दशबैकालिकस्यतम-भामा सत्यभामेल्यावाविव |
तिनतुसविभागमित्तो, वि जस्स असुभेन विज्जएजावो। पदैकदेशे परसमुदायोपचाराब-"म्मरम्झ"ति। उत्तराध्य. निजाणाऽरिहोसो,सेसे णिज्जूहणानऽस्थि ।। व्य०२७०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org