________________
विग्गंधी
द्वयोर्मासयोरुपरि वसन्ति, ततः प्रायश्चित्तं, दोषाश्च भवन्ति, द्वितीयपदं च ग्लाने व सति वसति, नैक्षं च बतनया ग्रहीतव्यम् । भावार्थों निर्मन्थानामिव अटव्यः ।
(२०५१) अभिधानराजेन्द्रः ।
मासावासमुत्रम्
से गास बा० जाव रायहाणिंसि वा परिक्खेनंसि वा बाहिरियंसि कप निम्गंधी हेमंतगिम्हासु चारि मासावत्थए, तो दो मासे, बार्दि दो मासे, अंतो बसमा - जीणं तो जिक्खायरिया, चाहिँ बसमा बाहि भिखारिया || ए ॥
अस्य व्याख्या प्राम्वत् । नवरं सबाहिरिके क्षेत्रे अन्त मासी, बहिर्ती मासावित्येवं चतुरो मासानि कल्पत इति ।
वस्तु
अथ माध्यम्
एसेवकमो नियमा, सपरिक्वेने सबाहिरीयम्मि । नवरं पुण नाणत्तं, अंतो वाहिं चलम्मासा || १२६७ ॥
एष एव पूर्वसूत्रोका क्रम नियमात् सपरिरोपे सबाहिरिके क्षेत्रे वसन्तीनां संयतीनां द्रष्टव्यः, नवरं पुनर्नानात्वं विशेषो यम्-अन्तरभ्यन्तरे पहिर्याहिरिकायामेव मा खाः पूरणीयाः ।
चन्हं उवरि वसंती, पायच्छित्तं च होंति दोसा य । नातं तु तो बसही बढि चर ।। १२६०।। चतु मामानामुपरि यदि सबाहिरिके क्षेत्रे संयतो वसति तदेव प्रायभितं द्वितीयमपि तदेव मन्तव्यम्, नानात्वं विशेषः, पुनरबाहिरिकाया वसतेः, शय्यातर घोणस्यासत्यनाये, अन्तः प्राकाराभ्यन्तरे वसहि ति) यसतो पूर्वस्यामेव स्थिताः बदिबहिरिकार्या चरन्ति मिज्ञाचर्यामन्ति
जोगवसढ़ी असई, तत्येव जिया चरंति वाहिं तु ।
गरि विचितत्तो थिय मचगादी वि ।। १२६ ।। बहिः संयतीयोग्याया बसतेरजावे, तत्रैवाभ्यन्तरोपाश्रये स्थिताः सत्यधरन्ति पूर्वगृहीतं शौच कण मंगल 55दि परित्यज्य तत पत्र बाहिरिकाया मात्रकाऽऽदीनध्यातव्यानि म केवलं नित्यादिशब्दार्थः ।
नादिविषया सामाचारी, क्षेत्रका साऽऽदिविषया वा स्थितिःस्थविरकल्पिकानामिव रुन्या । तदेवमुक्त आर्षिकाणामपि मासकल्पविधिः । वृ० १० । ( निर्ग्रन्थीनां दूरतः परिदरणीयत्वं वस देते) 4 निगम-निर्गम-पुं० निर्गमनं निर्गमा, कुतः सामायिक निर्गसमित्येवमादिरूपे निर्यमने, विशे अनुम
1
3
Jain Education International
निर्गमस्य षडियो निक्षेप:नाम उत्रणा दविए, खेत्ते काले तहेब जावे य । एमो न निग्गमस्स य, निक्खेवो बब्बिहो होइ ।। १५३३ ।। नामस्थापनानिमी नामाऽवश्यकतानुसारेण जावनीथी। द्रव्याद् अभ्यस्य वा निर्गमः, क्षेत्रात्क्षेत्रस्य वा कालात्कालस्य
विग्गम
वा, भावाद्भावस्य वा निर्गम इत्यादि वाच्यम् । इति निर्युक्तिगाथासंकेपार्थः ॥ १५३३ ॥
विस्तरार्थे तु भाष्यकारः प्राऽऽह
दबाओ दव्यस्स व विशियम दव्यनिगमो सो य । तिविहो सचिचाई, निविदाओ संजय नेओ ।। १५३४ ।।
या द्रव्यस्य वा निर्गमो ज्यनिगमः। स च सविताऽऽदिध्यात्वादेखिविधः तस्य विस् विविधादेव सचिव उत्पाद इति ॥ १५३४ ॥
तथाहि
पजो सबिताओ, जुबेरंकुर पर्ययवफाई | किमिन्सोलियाई पीसाओ बीसरी राओ ।।१५२।। किमिघुणघुणचुम्छाई, दारू जं व निग्गयं जत्तो । दव्वं विगप्पत्रसो, जह सब्जावोत्रयारेहिं ।। १५३६ ।। सविता मित्सवियस्याकुरस्य प्रभवो निर्गम ज्ञातव्यः, मिश्रस्य तु पतङ्गव्यस्य तस्य हि पक्षाऽऽदिप्रदेश चिताः, शेषं तु सचित्तमिति मिश्रता । अवित्तस्य तु बाध द्रव्यस्य तदेवं सवितासाित्रिवस्य निर्गम म अथ मिश्रारखी शरीरात्सल्यस्व मेदित यः मिश्रस्य तु गजेंद्रव्यस्य मिम्भरूपस्य ततकेाऽऽहीनामचितत्वात् शेषस्य तु सचिचत्वाग्मिता अविचस्य तु शोणितद्रव्यस्य । मिश्रात्तचित्ताऽऽदे लिंगम इत्यपि भावितम् । असियाद्दारुणः काष्ठासचिवस्य कुमिद्रव्यस्य निर्गमः, त्रिअस्य तु घुणस्य, पतङ्गवदस्यापि मिश्रत्वात्; अचिचस्य तु घुस्याह तद्वयवनियस्येत्यर्थः । अवि सचिताऽऽदेः निर्गम इत्यपि गतम् । तथा-'जं व' इत्यादि । यद्वाअभ्यं यस्माद् ब्याधिकल्पवशतो मानस कल्पनासमारोपाद्यथा सद्भावेन सद्भूतप्रकारेण, उपचारेण वा निर्गतम्, सोऽपि व्यान्निर्गमो द्रव्यनिर्गम उच्यते । तत्र यथा सद्भावेन विकल्पवशाद्यथा दुग्धाऽऽदिव्यात् घृताऽऽदि द्रव्यस्य निर्गमः। अदभूत कन्यायेन दुरात् पूता35दिनिर्गमो न दृश्यत इति विकल्पवशतः इत्युच्यते, 5. यस्य दधिघृतादिभावेन परिशानिकारणता सम इत्येतावता यथा सद्भावेनेत्यभिधीयते । उपचारेण तु रूपकाssदेव्याद्भोजनाऽऽदेर्निर्गम इत्यादि सर्वे यथासंभवमन्यदपि स्वबुद्ध्याऽभ्यूह्य वक्तव्यमिति ॥ १५३५ || १५३६ ॥ क्षेत्र निर्गममाद
""
वित्तस्स विनिगमणं, सरूओ नरिथ तं नमक्किरियं ।
ताओ पिपि दविज निगमणं । १५२७| उपाओस् प, विनिग्गमो सोगनिदान । लई विनिग्ग तिय,जह खेतं उझा उति ॥ १३०॥ यथा अल्पस्यापि कचित्कल्पनया निर्गम उच्यते न तु स्वरूपतः एवं क्षेत्रस्याऽपि स्वरूपेण कुतोऽपि निर्गमो नास्ति, तस्याऽक्रियत्वेन तद्योगात् । त्रात्पुनः निर्गमोऽस्ति, यथा श्रायुःक्षयाऽऽदि समये ऊर्द्धाधोलोकाऽऽरिक्षेत्राद्देवनारक द्रव्याऽऽदेर्निर्गमः । त्रेऽपि धान्याऽऽदेर्निर्गमो रुष्टव्यः, न तु क्षेत्रस्य
For Private & Personal Use Only
www.jainelibrary.org