________________
(२०४६) णिग्गंथ भनिधानराजेन्द्रः।
पिगंधी (२) लेण्याद्वारे पुलाकाऽऽदीनां सलेश्यावश्यत्वं निरूप्य, निग्रन्धमत्रवत् । स्था०४०३ उ01 (निर्घन्ध्या अधिकारा य. कृष्णशुक्माऽऽदिलेश्यानिरूपणम् ।
थास्थानमुक्ताःवदयन्ते च । यथा 'गहण' शब्दे तृतीयभागे ८५९ (१५) परिणामद्वारे पुलाकाऽऽदीनां बर्थमानहीयमानाब | पृष्ठे पतन्त्याः प्रस्सन्स्या ग्रहणमुक्तम) स्थितपरिणामत्वप्रदर्शनम् ।।
नबरमिह(१६) परिणामाधिकारादेव जघन्योत्कर्षाऽऽदिभेदन कामनिरूपणम्।
छहिं ठाणेहिं णिग्गंथे णिग्गंथिं गिएहमाणे वा अवलंबमाणे (२७) बन्धद्वारे पुलाकाऽऽदीनां कर्मप्रकृतिबन्धविचारः । वा नाइक्कमइ । तं जहा-खित्ताचत्तं, दित्तचित्तं, जक्खाइई, (२८) वेदनद्वारे तेषामेव कर्मप्रकृतिवेदविमर्शः।
मम्मायपत्तं, नवप्लग्गपत्तं, साहिंगरणं । ६ ठा० एन । (२६) दीरणाद्वारे तेषामेव कर्मप्रकृत्युदीरणाऽभ्यबसायः।
(किप्तचित्ताऽऽदीनां प्ररूपणा 'खित्तचित्त' मादिशब्देषु द्रष्टव्या) (३०) अपसंपकानद्वारे पुलाकाऽऽदीनां पुलाकत्वाऽऽदित्या
चनहिं गणेहिं णिग्गये णिग्गथि पासवमाणे वा संलवगोपादाननिरूपणम् ।। (३१) संझाद्वारे पुलाकाऽऽदीनां संजोपयुक्तनोसंशोपयुक्तत्व |
माणे वा णाइक्कमइ । तं जहा-पंथं पुच्छमाणे, पंथं देसमाणे, विचारणम् ।
असणं वा पाणं वा खाइमं वा साइमं वा दलयमाणे वा, द. (३२) माहारकद्वारे पुलाकादीनामाहारकानाहारकत्व- बावेमाणे वा। प्ररूषणम्।
"चउहि" इत्यादि स्फुट,किंतु मालपनीषत्प्रथमतया वा जल्पन्, (३३) भवारे पुलाकाऽऽदानां भवग्रहणनिरूपणम् ।
संलपन मिधोनाषणेन,नातिकामति न लायति निग्रन्धाचारम्(३४) आकर्षद्वारे जघन्योत्कर्षजेदेनाऽऽकर्षविमर्शः ।
"एगो पगस्थिए सद्धि,नेब चिन संलवे।"विशेषतः साच्या (३५) कालद्वारे पुलाकाऽऽदयः कियाचिरं भवन्तीति प्रति-| इत्येवं रूपं, मार्गप्रश्नाऽऽदीनां पुष्टाऽऽलम्बनत्वादिति । तत्र मार्ग पादनम्।
पृच्चन् प्रश्ननीयसाधर्मिकगृहस्थपुरुषाऽऽदीनामभावे-हे आर्य! (३६) अन्तरद्वारे जघन्योत्कर्षतः तेषामेवान्तरनिरूपणम्।
कोऽस्माकमितो गच्चतां मार्गः?,इत्यादिना कमेण,मार्ग वा तस्या (३७) समुद्घातद्वारे तेषां समुद्रातविचारः।
देशयन्-धर्मशाले!अयं मार्गस्ते इत्यादिना क्रमेण, अशनाऽऽदि च (३८) केत्रद्वारे संख्येयासंख्येयसबलोकाऽऽदिभवनभावना।
दददू-धर्मशीले गृहाणेदमशनाऽऽदीत्येवं, तथाऽशनाऽऽदिदापय(३६) स्पर्शनाद्वारे संस्येयासंख्येयभागेन स्पर्शनप्रतिपाद- नू-मायें दापयाम्येतत् तुत्यम् आगच्छेह गृहाऽऽदावित्यादिवि. नम।
धिनति। स्था०४ गा०२ उ०। (निग्रंन्यैनि प्रन्थिकानिश्च सह कायो(४०) भावधारे पुलाकाऽऽदीनां कायोपशमिकाऽऽदिभाव
त्सगों न कार्यः, इति ' ठाण' शब्देऽस्मिन्नेव भागे १६६५ विचारः।
पृष्ठे उक्तम्) (४१) परिमाणद्वारे तेषामेव परिमाणनिर्देशः। . (४२) अल्पबहुत्वद्वारे पुझाकाऽऽदीनामापात्वनिदर्शनम् ।।
सचेला निर्ग्रन्थी, अचेलश्च निन्धः सह संबसता(४३) निर्ग्रन्धानां प्रकारान्तरेण चातुर्विध्यम ।
पंचहिं ठाणेहिं समणे णिग्गंथे अचेलए सचेलियाहिं (४) प्रथमाप्रथमचरमाचरमसमययथासूचमनिर्ग्रन्धाऽऽदि-| णिगंशी समितो MITarat : नेदेन पञ्चविधत्वम् ।
चित्ते समणे निग्गंथे निग्गंथेहिं अविज्जमाणेहिं अचेल(४५) कूजनताकर्करणताऽपध्यानताऽऽदिनेदेन निर्ग्रन्थानां, निग्रन्धीनाममुखत्वाऽऽदि प्ररूप्य, सवैपरीत्येन सु.
भो सचेलियाहिं निग्गंधीहिं सकिं संवसमाणे नाइकम। खत्वादिनिरूपणम् ।
एसमेएणं गमएणं दित्तचित्ते, जक्खाश्हे, उम्मायपत्ते, निनैन्थ्य -न । निर्ग्रन्थानामिदं नर्ग्रन्थ्यम् । विशे० । आव ।। गंथीपव्वाबियए समणे निग्गंथेहिं अविजमाणेहिं अमाईते प्रबचने, सूत्र. २ भु०६०। मा० म०।
चेलए सचेलियाहिं निगंथीहिं सकि संवसमाणे णाणिग्गंथधम्म-निर्ग्रन्थधर्म-पुं० । निर्गतो बाह्याभ्यन्तररूपो प्र
इक्कपइ ॥ न्योऽस्यास्तीति निर्ग्रन्थः, स चासो धर्मश्च निग्रन्थधर्मः।
अचेलः वित्तचित्तरवाऽऽदिना क्षिप्तचित्तः शोकेन,तत्प्रति जागरभूतचारित्राऽऽस्ये कात्यादिके या सर्वझोक्त धम, सूत्र. १ भु०६अ।
काः साधवो न विद्यन्ते, ततो निर्ग्रन्थिकाः पुत्राऽऽदिकमिव तं णिगंथपावयण-नैर्ग्रन्थ्यप्रावचन-न। निग्रंन्धानां साधूनामिदं संगोपायन्तीति न ततोऽप्यसावाझामतिकामति । सप्तचित्तो
हर्षातिरेकात, यकाऽऽविष्टो देवाधिष्ठितः, उन्मादप्राप्तो वाता55. मैन्यं, प्रावचनमिति प्रकर्षणाभिविधिनोच्यन्ते जीवाऽऽक्यो
दिकोभात । निर्गन्धिकया कारणवशात् पुत्रादिः प्र.. यस्मिमिति प्रावचनम । जैनाऽऽगमे, "श्यामेब णिग्गथे पावयणे
वाजितः, स च बालवादचेलो महानपि वा तथाविधवृक्षसब, सेसमण?।" प्राव. ४.। स्था०। प्रा०च०।
स्वाऽऽदिनति । स्था० ५ ठा. २.। (अथ निर्ग्रन्थीनां णिग्गंथी-निर्ग्रन्थी-स्त्री० । निर्ग्रन्थः साधुः, तेषामियं निम्रन्धी ।
मासकल्पविहारवक्तव्यतायां सर्वा वकव्यता) माभ्याम्, स्था० २ ० १ उ० । सा चतुर्विधा
से गामंसि वा० जाव रायहाणिसि वा सपरिक्खेसि चत्तारि णिग्गंथीओ पसत्ताश्रो। तं नहा-रायणिया स-] अबाहिरियंसि कप्पक्ष निग्गंधीणं हेमंतगिम्हासु दो मासा मणी पिग्गयी जाब भाराहिया जबइ ।।
वत्थए ।। ७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org