________________
(२०२५) णिक्खित्त माभिधानराजेन्छः।
पिक्खित्त सोनस भंगविगप्पा, पढमेऽणुना न सेसेसु ॥५६॥ | वने वनस्पतिविषये अनन्तरनिक्तिप्तं दरिताऽऽदिषु सचित्तब्रीदि.
काप्रभृतिषु अनन्तरिता निक्किप्ताः,अपाऽऽदय इति शेषः। हरिपायांवक्षिप्तः कटाहः१, अनत्युष्णो दीयमान इक्षुरसाऽऽदिः२,
तादीनामेवोपरि स्थितेषु पिठराऽऽदिषु निक्तिप्ता अपूपाऽऽदयः अपरिशाटिः परिशाट्यभावः३, (अघट्टते इति) नदश्चनेन पिचर
परम्परनितिप्तम् । तथा बनीवाऽऽदीनां पृष्ठे अनन्तरनिक्किप्ता काँघट्टने ४, इत्येतानि चत्वारि पदान्यधिकृत्य षोमश नका
अपाऽऽदयः, तत्रानन्तरनिक्तिप्तम् । बलीवर्दाऽऽदिपृष्ठ एव भरके भवन्ति ।
कुतुपाऽऽदिषु वा भाजनेषु निकिता मोदकाऽऽदयः परम्परनिनकानां च नयनाथमियं गाथा
क्किप्तम । इह सर्वत्रानन्तरनिक्किप्तं न ग्राह्यम्, सचित्तसंघटनापयसमग अब्भासे-माणं गाण तेसिमह रयणा।
दिदोषसंभवात् । परम्परनिक्षिप्तं तु सचित्तसंघटनाऽऽदिप. एगंतरियं लहु गुरु, लहुगुरु दुगुणा य वामेसु ॥५८७।। रिहारेण यतनया ग्राह्यमिति सम्प्रदायः । पिं० । आचा० । मस्या व्याख्या-इह यावतां पदानां भक्का अमुनेष्यन्ते, ताव.
पञ्चा० । नि००। तो द्विका ऊर्ध्वाधःक्रमेण स्थाप्यन्ते-साततःप्रथमो द्विको द्वि.
निक्षिप्त न ग्राह्यम्तीयेन द्विकेन गुण्यते, जाताश्चत्वारः, तैस्तृतीयो द्विको गु
असणं पाणगं वा वि, खाइमं साइमं तहा । श्यते, जाता अनौ, तैरपि चतुर्थो द्विको गुण्यते,जाताः पोमश ।।
नदगम्मि हुज निक्खित्तं, उत्तिंगपणगेमु वा ॥ ५६ ॥ पताबन्तश्चतुर्णा पदानां अङ्गा भवन्ति ।
प्रशन पानकं वाऽपि खाद्यं स्वाद्यं, तथा उदके भवेनिकितमु. तेषां च पुनर्नकानामेषा रचना-प्रथमपतावेकान्तरितं लघुगुरु
त्तिापनकेषु बा कीटिकानगरोल्लीषु वेत्यर्थः। " उदयनिक्वितं प्रथम लघु, ततो गुरु, पुनर्लघु, पुनर्गुरु ! एवं यावत् षोमशो
दुविहं-अणंतर, परंपरं च । अणंतरं-एवणीतपोग्गलियमादी । भनः । ततः प्रज्ञापकापेक्या वामेषु वामपाव॑षु द्विगुणा
परंपरं-जलघडोबरि भायणत्थं दधिमाद।" । एवं "उत्तिगपविगुणा लघुगुरवः । तद्यथा-द्वितीयपत। प्रथम द्वौ लघ,
नएसु" नावनीयमिति सूत्रार्थः ॥ ५ ॥ ततो द्वौ गुरू, ततो भूयोऽपि द्वौ लघू, एवं यावत पोमशो मङ्गः । तृतीयपत प्रथमं चत्वारो लघवः, ततश्चत्वारो गुरवः, तं भवे जत्तपाणं तु, संजयाण अधियं । सतश्चत्वारो सघवः, पुमश्चत्वारो गुरवः । चतुर्थपकायां प्रथम- दितिय पमिआइक्खे, न मे कप्पड तारिमं ।। ६०॥ मष्टौ लघवः, ततोऽष्टी गुरवः ।
तद्भवेद् जक्तपानं तु संयतानामकल्पिकं, यतश्चैवमतो ददती स्थापना-अत्र ऋजवाऽशाः शुकाः, वक्राश्वाशुद्धाः । इद षो
प्रत्याचक्कीत-न मम कल्पते तादृशमिति सूत्रार्थ ॥ ६ ॥ दशानां नानामाघे भनेऽनुज्ञा, न शेषेषु पञ्चदशसु भनेषु । सम्प्रत्युष्णग्रहणे दोषानाह..
तथा
असणं पाणगं वा वि, खाइमं साइमं तहा। दुविह बिराहण नसिणे, छडणे हाणीय जाणो य ।
तेउम्मि इज निक्खित्तं, तं च संघट्टिया दए ॥ ६१ ।। उणेऽत्युष्णे इकुरसाऽऽदौ दीयमाने द्विधा विराधना-आत्मविराधना, परविराधना च । तथाहि-यस्मिन् भाजने तत्
प्रशन पानकं वापि खाद्य स्वायं,तथा तेजसि भवेद् निक्षिप्त प्रत्युष्णं गृह्णाति, तेन तप्तं सद् नाजन हस्तेन साधुर्य
तेजसीत्यग्नी, तेजस्काय इत्यर्थः। तच्च संघट्य यावद्भिक्षां द. पहन दह्यते, इत्यात्मविराधना । येनापि स्थालेन दात्री
दामि तावत्तापातिशयेन मा भूदुर्तिष्यत इत्याघट्य दद्यादिददाति, तेनाप्यत्युष्णेन सा दह्यत इति । तथा-(छडणे
ति सूत्रार्थः ॥६॥ हाणी यत्ति) अत्युष्णमिथुरसाऽऽदि कलेन दात्री दातुं श- तं भवे भत्तपाणं तु, संजयाण अकप्पियं । क्रोति, कष्टेन च दाने कथमपि साधुसत्कभाजनाहरुज्झने दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ १२॥ हानिदीयमानस्ये चुरसादेः, तथा-(जाणनेप्रो य इति) तस्य
तवेद् भक्तपानं तु संयतानामकल्पिकम् ,अतो ददती प्रत्याचजाजनस्य साधुना वा नयनायोत्पाटितस्य पतग्रहणाऽऽदे
कीत-न मम कल्पते तादृशमिति सुत्रार्थः ॥ ६॥ दाच्या वा दानायोत्पाटितस्योदश्चनस्य गएकरहितस्य प्रत्युणतया झगिति नूमौ मोचने भङ्गः स्यात् । तथा च पम्
एवं जस्सिकिया अोसकिया उजालिया पज्जालिया जीवनिकायविराधनेति ।
निवाविया नस्सिचिया निस्सिचिया श्रोवत्तिया ओयासंप्रति वायुकायमधिकृत्यानन्तरपरम्परे दर्शयति
रिया दए ।। ६३ ॥ वाउक्खित्ताऽणंतर-परम्परा पप्पमिय वयी ॥५८ना
यावद्भिकां ददामि ताव मा भू विध्यास्यतीत्युत्सिच्य दद्याबातोरिकप्ताः समीरणोत्पाटिताः पर्पटिकाः शालिपपटिका | तू । (पवं ओसकिया) अवसप्र्य, अतिदाहजयादुल्मकान्युत्साअनन्तरनिक्किप्त, परम्परनिकितं वस्तीति । विभक्तिलोपाद येत्यर्थः । (एवं उजालिया पज्जानिया) उज्ज्वाल्याईविध्यात बस्ती। उपलकणमेतत्-समीरणाऽऽपूरितवस्तिरतिप्रभूतिव्य- सकृदिन्धनप्रकेपेण, प्रज्वाट्य पुनः पुनः । एवं (निवाविया) बस्थितं मएमकाऽऽदि ।
निर्वाप्य, दाहभयादेवेति जावः। एवं (उस्सिचिया निस्सिं. संप्रति वनस्पतिवंशविषयं विविधमपि निकितमाह- चिया) उत्तिच्यातिभृमादुज्नन्नयन, ततो वा दानार्थ तीम
नाऽऽदीनि निषिच्य तद्भाजनाजहितं भव्यमन्यत्र भाजने तेन दहरियाइ अतरिया, परंपरं पिढरमाइमु वणम्मि ।
धात । सद्वर्तनभयेन वा तरूहितमुदकेन निषिच्य । एवं (भोपूपाइ पीऽणर, भरए कुउपाश्म इयरा एन्एा
पत्तिया भोयारिमा) अपवर्त्य तेनेवाग्निनिविप्लेन भाजनेना५०७
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org