________________
(२०१४) णालंदा अनिधानराजेन्डः।
सावा यस्यां नैकानि तीर्थानि, नालंदा नायनश्रियाम् ।
संस्थानं यस्याः सा तथा । तस्याश्चैवंभूताया नासिकाया जव्यानां जनिताऽऽनन्दा, नालन्दा नः पुनातु सा" ॥२६॥ मूले अधस्तात् छिकं कर्तव्यं, तस्य च निषस्य प्रमाणं पूर्वती० ११ कल्प।
त्रिपरम्परागतं कथयतो मे मम शृणुत। खानवक-नालवल-पुं० । पितृभ्रातृपुत्रप्रतिके बल्लीबद्ध,
प्रिमाणमेव कथयति(वृ०) भुतोपसंपदि द्वाविंशतिनालवरूानि लभ्यन्ते,यथा-माता,
कमउयमूसवालहि, तिवस्सजायाऍ गयकुमारीए । पित्ता, जाता,लगिनी,पुत्रो, कुहिता,मातुर्माता,मातुःपिता, माताता, मातु गिनी । एवं पितुर्माता,पिता,भ्राता,जोगनी, भ्रातृपुत्रो,
नज्जुकयपिंडिशहि उ, कायव्वं नालियाडिदं ।। दुहिता, भगिन्याः पुत्रपुत्रिका, पुत्रस्य पुत्रः,पुत्रपुत्रिकाः,दुहितुः
त्रिवर्षजातायाः त्रीणि वर्षाणि जातायाखिवर्षजाता,"कालो हि. पुत्रः, पुत्रिका चेति । ३.४०(श्रुतोपसंपवर्णने 'उपसंप
गौच मेयैः"||३२१५७॥ शति तत्पुरुषसमासः। तस्वा गजकुमाः बा' शब्दे द्वितीयभागे १०१४ पृष्ठे, तथा-'उग्गह' शब्द ७२०
षष्मबतिसंख्य मूत्रवाः पुच्चमूलवालैः ऋज्वीकृतपिपिमतकर्वपृष्ठे च विस्तरो गतः)
मृज्वीकृत्यैकत्र मीसितैालिकाया अधस्तात् तत्तले निकं कशाझंपिअ-देशी-आक्रन्दिते, दे० ना.४ वर्ग ।
तव्यम्। किमुक्तं भवति?-ऊर्ध्वमृन्वीकृता गजकुमार्याः षम्मबतिसंपालंबा-देशी-कुन्तले, दे. ना० ४ वर्ग।
ख्या पुच्चमूलबाला एकत्र पिरिकता यावत्प्रमाणे पिके परिपूर्ण
माति, न चापान्तरालं सुदामपि भवति, तावत्प्रमाणं नासिका. पालिएर-नारि लि] केर-पुं० । नब-इ-नालिः,केन वायु.॥
वा अधो भूले छिवं कर्तव्यम् । मा जसेन वा इलति चमति कः। रलयोरैक्यम । वृक्कनेदे, या.
प्रकारान्तरेण निजप्रमाणमारब०। अयं चैकजीविको वृकभेदः । प्रा.१पद । मानासिकेरे शुष्क वा कियन्तो जीवाः सन्ति, तथा नालिकेरवी
अहवा वस्सजाया-ऍ गयकुमारी' पुच्छवाबेहिं । जके संख्याता,असंख्याताः,अनन्तावा कियन्तो जीवाः सन्ति,
बिहिँ त्रिहिँ गुणेहि तेहि उ, कायव्वं नालियाछिदं ।। बत्तस्तमत्र केचिदनन्तजीवाऽऽत्मकं प्रतिपादयन्तीति प्रश्ने, न.
अथयोति प्रकारान्तरद्योतने, गजकुमार्या द्विवर्षजातायाः, तैः चरम्-बीजकसंबसे नालिकेरे एक एव जीव इति । २६५, प्रागुक्तसंख्याक पावत्येत्यर्थः । पुच्चबालैः प्रत्येक द्वाभ्यांदाप्र० । सेन.३ सम्मा.नालि केर्यप्यत्र । स्त्री०। प्राचा० १७० भ्यां गुणैः गुएयन्ते स्म, गुणा गुणिता इत्यर्थः; तैः । किमुक्तं २०५उ० । ०। प्रशा। तत्फले, नं।
भवति ?-परणवतिसंख्यैर्द्विगुणित सिकाया अधो मूले निक जानिएरदीव-नारिकेन्नद्वीप-पुं० । नारिकेलवृतप्रधाने द्वीपे ।
कर्तव्यमिति भावार्यः प्राग्वदवगन्तव्यः।
प्रकारान्तरेण जिप्रमाणमेचाऽऽहयहास्तव्या मनुष्या अस्मद्भाषाऽऽदिव्यवहारं नाब बुध्यन्ते। मा. म०१ अ० २ खराम ।
अहवा सुवरणमासे-हिँ चउहि चउरंगुला कया सूई । णालिएरमत्थय-नालिकेरमस्तक-न० । नालिकेरवृकस्तबके, नाजियतलम्मि तीए, कायव्वं नालियाविडं। प्राचा०२ श्रु० १० १०००।
अथवेति पूर्ववत् । सुवर्णमाक्ष्यमाणप्रमाणेश्चतुनिश्चतुःसंगालिया-नाभिका-स्त्री० । धरिकायाम् , नि. चू. १ उ०।
स्यैः चतुरङ्गुल प्रमाणा या कृता सुची, तथा सूच्या नालिका
या अधस्तात् तले नासिकानिकं नासिकारूपकालविशेषप्रमितं० । लाम्राऽऽदिमयघटिकायाम, अनु० । आव । प्रका० ।
तये कर्तव्यम्। किमुक्तं भवति?-यावत्प्रमाणे नि यथोक्तप्रमाया तया हि कालो मीयते
सूचिः प्रविशति, न च मनागप्यपान्तरालं भवति, तावत्प्रमाणं णाली' परूवागया, जह तीऍ गतो उ नजए काला।
निकं कर्तव्यमिति । ज्यो०२पाहु० । प्राचा० । यष्टिविशेष, तह पुबधरा जावं, जाणंति व सुझपज्जेण ||
चतुर्हस्तप्रमाणयष्टिविशेषरूपायां नासिकायाम, अनु। भ.। नालिका नाम घटिका,तस्याः पूर्व प्ररूपणा कर्तव्या; यथा पा.] श्रात्मप्रमाणाच्चतुरङ्गुलाधिकायां यष्टी, ओघ. । तविशेष, दलिप्तकृतविवरणे कालकाने । व्य०१०।
म०६ श०७ उ० । कलम्बुकावृक्के, सू० प्र०४ पाहु०। संप्रति मानं घटिकाऽदीनां वक्तव्यम्-तत्र प्रथमतो नासि- णालियाखेड-नाझिकाखेल-न । द्यूतविशेषे, मा नृदिष्टवायाकायाः संस्थानाऽऽदि विवक्षुराह
| द्विपरितपाशकनिपतनमिति नासिकया यत्र पाशकः पात्यते । तीसे पुण संगणं, निहुँ उदगं च वोच्छामि।।
ज०२ वक्व०का० । भोघ०। तस्याः पुनर्नालिकायाः संस्थानमाकृति, तथा व विचरम
पानी-नामी-स्त्री. । " डो लः" |८ । १ । २०२ । इति डस्व बोभागे येनोदकं नासिकामध्ये प्रविशति, उदकं च याग.
लः । प्रा० १ पाद । देहस्थायां शिरायाम्, गुच्चस्य काण्डे, ना. भूतं छिद्रेण प्रविशति, नासिकां नुक्त्वा यथोक्तनालिका का
ले, व्रणभेदे, गरामदूर्वायाम्, षष्टिपलात्मके काले, तृणभेरे, सविशेषपरिमाणहेतुर्नवति ताहक सूत्र पक्ष्यामि ।
वंशनाल्यां च । वाच. सत्र प्रतिझातमेव निर्वाहयितुकामः प्रथमतः संस्थानप्ररूपयां, हिरूप्रमाणवक्तव्यतोपकेपं च कुर्वन्नाद
नाली-स्त्री० । कालमापिकायां घटिकायाम्, जी०३ प्रति. दालिमपुप्फाऽऽगारा, लोहमयी नालिगा न कायब्वा ।। २० । नि० चू.। श्रा० । वल्लीभेदे, प्रका० १ पद । दीसे तझम्मि बिद, निदपमाणं कहिएँ मे मुणह ॥ णावा-नौ-स्त्री० । “नान्यावः" ।।१।१६४ । इत्यौत मा. मासिका घटिका लोहमयी कर्तव्या, सा च संस्थानमधि- वादेशः। प्रा०१ पाद । जलतरण साधने तरणी, बाच.। कृत्य दाडिमपुष्पाऽऽकारा कर्तव्या, दाडिमपुष्पस्येव आकारः प्राचावृ० । (नाचारोहणप्रकाराः 'णईसंतार' शब्दे श्रेय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org