________________
(१९९५) अभिधानराजेन्नः।
गणाणायार
पाणावरण
भकाले सज्झाश्य वा सुत्तत्थाई करेंताणं सामएणेण एषां मतिकानादीनां पञ्चानां कानानां यदावरणमाच्छादक, साहुगा नणिता, तम्हा घडति।
पट श्व सूत्राऽऽदिनिष्पन्नशाटक श्व, चक्षुषो लोचनस्य,तरेषां जे पुण के प्रायरि । बहुगुरुविसेस इच्छति, ते इमेण मतिकानाऽऽदानामावरणं तदावरणमुच्यते। श्दमत्रदयम् यथा काणेणं भणंति
घनघनतरघनतमेन पटेनाऽऽवृतं सन्निर्मलमपि चर्मन्दमन्दतरअत्थधरो तु पमाण, तित्यगरमहुग्गतो तु सो जम्हा ।
मन्दतमदर्शनं नवति, तथा ज्ञानाऽऽधरणेन कर्मणा घनघनतरघपुव्वं च होति अत्य, अत्थे गुरु जेसि तेसेवं ॥२२॥
नतमेनावृतोऽयं जीवः शारदशशधरकरनिकरनिर्मलतरोऽपि सुत्तधरे णामेगे, जो अत्यधरे. एवं चउन्नंगो कायन्बो ।
मन्दमन्दतरमन्दतमकानो भवति,नेन पटोपमं कानाऽऽबरणं कर्मों। कालदावराणं भंगाणं सुत्तत्थप्पत्ते गहियाणं गुरुलाघवं
च्यते। तत्राऽऽवरणस्य सामान्यत एकरूपत्वेऽपि यत्पूर्वोक्तानेक
भेदनिनस्य मतिज्ञानस्यानेकभेदमेवाऽऽवरणस्वनाबंकर्म तन्मचितिज्जति, कुलगणसंघसमितीसु सामायारीपरूवणेसु य
तिज्ञानाऽऽवरणमेकग्रहणेन गृह्यते चक्षुषः पटलमिव तथा सुत्तधरामो अत्थधशे पमाणं भवति । तदा गणाणुरणाकाले गुरू ततियभंगिडासति बितियभंगे अत्यधरे गणा
पूर्वाऽनिहितभेदसन्दोहस्य श्रुतमानस्य यदावरणस्वभावं कर्म
तत् श्रुतकानाऽऽबरणम २ तथा प्राक पश्चितभेदकदम्बकस्यागुराणं फरेति, ण सुत्तधरे; एवं अत्यधरो गुरुतरो,
वधिज्ञानस्य यदावरणस्वभावं कर्म तदवधिज्ञानाऽऽवरणम् ३। पमाणं च। किं च-तित्थगरमुहुग्गनको सो अत्थो जम्हा, सुत्तं
तथा प्राकृनिर्णीतनेददयस्य मनःपर्यवज्ञानस्य यदाचरणस्वपुण महत्तगणधरमुहुग्गतं-" अत्य भासति अरहा गाहा,"
जावं कर्म तन्मनःपर्यायकानावरणम ४ तथा पूर्वप्ररूपितम्हा गुरुतरो अत्थो।। किंच
तस्वरूपस्य केवलबानस्य यदावरणस्वभावं कर्म तत्केवल"पुवं च दोति अत्यो, पच्छा सुत भणति जणियं च।
कानाचरणम् । अरहा अत्यं भासति, तमेव सुतीकरेति गणधारी।
उक्तं च हत्कर्मविपाकेप्रत्येण विणा सुत्तं, अणिस्सिय केरिस होति ? "
"सरउग्गयससिनिम्मल-तरस्स जीवस्त छायण जमिह । (जेसित्ति) जेसि आयरिमाण तेसर्व ति । जगामदिवाणं तगा. नाणावरणं कम्म, पोवर्म हो एवं तु ॥१॥ रेणं तिणिदेसो कीरति।सगारा पगारोपिहो पिदो कजति-एवं जह निम्ममा वि चक्यू, पडेण केणावि गाया संती। ततो भवति । पवंसदेण य एवं कारणाणि घोसति प्रणंति मंद मंदतराग, पिच्छा सा निम्मला जर वि॥॥ य । अत्थे गुरुणि सुत्ते लहुआ पच्चित्ता । इत्ति नणितो भट्र.
तह महसुयनाणावर-णअवहिमण केवलाण प्रावरणं । विहो णाणायारो । नि० ० १ उ०।
जीवं निम्मलम्वं, पावर मेहि भेद" ॥३॥ जाणारंज-मानाऽऽरम्न-त्रि०। नानाप्रकार प्रारम्नो धर्मानु.
तदेवमेतानि पञ्चाऽऽवरणान्युत्तरप्रकृतयः तनिष्पन्नं तु सामाष्ठानं येषां ते नानाऽऽरम्भाः। विभिन्नधर्मकेषु,सूत्र०२ श्रु०१ म०। न्येन ज्ञानाऽऽवरणं मूलप्रकृतिः । यथाऽहलिपञ्चकनिष्पनो मु. कषिपाशुपाव्यविपणिशिल्पिकर्मसेवाऽऽदिषु अन्यतराऽऽरम्भक
ष्टिः मूलत्वपत्रशास्त्राऽऽदिसमुदयनिष्पन्नो वा वृक्षः,घृतगुडक. तरि, सुत्र०२ श्रु०२०।
णिकाऽऽदिनिष्पन्नो बा मोदक इति; एवमुत्तरत्रापि भावनीयम्। शाणाराहण-कानाऽऽराधन-न०। आगमार्थानुपासने, पञ्चा
व्याख्यातं पशविघं कानावरणं कर्म । कर्म०१ कर्म । १७ विव० । "नाणाराहणा तिबिहा पमत्ता । तं जहा-चको
पाणमावरणं चेव, आहियं तु पंचहा एए| सा, मज्झिमा, जहमा ।" स्था०३०४०। पाणारिय-ज्ञानार्य-पुं• । ज्ञानेन आर्यत्वहेतुना । आर्यभेदे, प्र
बानाऽऽवरणं द्विपञ्चधा दशप्रकारमात्यातम् । बा० १ पद । आभिनियोधिकाऽऽदिभेदात् पञ्चविधा मानार्याः ।
तानेव दश भेदान् विवेक्तुमाहप्रज्ञा०१ पद ।
सोयावरणे चेव वि, णाणावरणं च होइ तस्सेव । शाणारुइ-नानारुचि-त्रि० । नानारूपा रुचिः चेतोऽभिप्रायो ये
एवं दुयजेएणं, णायव्वं जाव फासो त्ति ॥६०॥ पां ते तथा । सुत्र० ३ श्रु० १० । विभिन्नाभिप्रायेषु, आहार
प्रोत्राऽऽवरणं,तथा तस्यैव श्रोत्रस्य ज्ञानाऽऽवरणमेव द्विकभेदेन विहारशयनाऽऽसनाऽऽच्चादनाऽऽभरण्यानवाहनगीतवादित्रा
ताबद् ज्ञातव्यं यावत् स्पर्शः। तद्यया-चक्षुरिन्द्रियाऽऽवरणं चऽऽदिषु मध्ये ऽन्यस्यान्या रुचिर्भवति । सुत्र०२ श्रु० २ मा
तुरिन्द्रियकानाऽऽवरणम, घ्राणेन्धियाऽऽधरणं प्राणेन्ष्यिज्ञाना. पाणावरण-ज्ञानाऽऽवरण-ना६त० । सामान्यविशेषाऽऽत्म
ऽऽवरणम, रसनेन्धियाऽऽवरणं रसनेन्द्रियज्ञानाचरणम्, स्पके वस्तुनि विशेषग्रहणात्मकस्य वोधस्य मतिश्रुतावधिमनःपर्या- शेन्जियाऽऽचरण स्पर्शेन्द्रियज्ञानाऽऽवरणमिति। व्य०१० उ०(स. यकेवल बक्कणस्य स्वप्रनावत आच्छाद के अष्टानां कर्मणां प्रथमे, सिद्धिप्रस्ताव रागाऽऽदीनां ज्ञानाऽऽवरणत्वम् (शानाऽऽबरप्रव०२१६ द्वार।पं० सं० । उत्तावृ०। (कानाऽऽवरणकर्मणोऽ. पीयस्योत्तरप्रकृतीरधिकृत्य बन्धोदयसत्तास्थानानां संवधः विभागपरिच्छेदरंशः सर्वजीवानामनन्ततमो भागो नित्यापावत "कम्म" शब्दे तृतीय नागे २५६ पृष्ठे गतः ) इति' भक्खर 'शब्दे प्रथमजागे १३६ पृष्ठे उक्तम) कानाऽऽवरणं पञ्चधा-मतिकानाऽऽवरणं, श्रुतानाऽऽधरणम्, अवधिज्ञानाऽऽव.
णाणावराणज्ज-ज्ञानाऽऽवरणीय-न० । ज्ञानमावृणोतीति ज्ञा. रणं, मनःपर्यायशानाऽऽवरणं, केवलज्ञानाऽऽवरणं च। प्रव.
नाऽऽवरणीयम् । ज्ञानाऽऽचरणकर्मणि,"सरउग्गयससिणिम्मत११६द्वार। (तत्र पञ्चानां ज्ञानानां स्वरूपं यथास्थानं भरव्यम)
तरस्स जीवस्स छायणं जमिह । नाणाऽऽवरणं कम्म, पमोव श्दानीमेतेषामाबरणमाह
होइ एवं तु ॥१॥" स्था०२ ग०४ उ. । एसिं जं आवरणं, पहुच चक्खुस्स बं तयावरणं । [ए] पाणावरणिजे कम्मे दुविहे पहाचे। जहा-देसणाणाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org