________________
(१३८४) जगट्ठभासि (ण) अभिधानराजेन्डः।
जगणंदण काणं काणमिति, तथा सजं कुब्ज वडभमित्यादि, तथा कुष्ठिनं | इ जनार्थमुपविष्टः,तस्मिन्नवसरे कोऽपि योगी गृहद्वारे प्राप्तः। कायणमित्यादि, यो यस्य दोषस्तं तेन खरं परुषं वयात यः स पत्नी प्राह श्रेष्ठी-सद्योग्यां रसवती परिपूर्णपुरुषाहारप्रमाण जगदर्थनापी! अप्रियसत्यनाषिणि, सूत्र.१० १३ अ०।।
अस्य देहि, सा तथा करोति, योगी न लाति, तया स्वपतेः जयार्थनापिन्-पु०॥ जयार्थभाषी यथैवात्मनो जयो भवति त. प्रोक्तम् । पुनस्तनोक्तम्-रुप्यस्थालं वर्तुलिकासहितं देहीति,तथा थैवाविद्यमानमप्यर्थ भावते तच्चीलच, येन केनचित्प्रकारेणा
कृते तुष्टो योगने-भोः दातृशिरोमणे ! तव परीक्षायै श्रासदर्थभाषणेनाप्यात्मनो जयमिच्छतीत्यर्थः। असदर्थभाषणेना
गतोऽहं तुवं भिक्कार्थे भ्रमन्, यतो मम दातृपुरुषविलोकयतुः
पएमाला गताः परं न कोऽपि दृष्टः, त्वं वद्य रष्टः जगद्धपि प्रात्मनो जयमिति, सूत्र० १ ० १३ अ०।
रणक्षमः । साधुराह-ममेहरधनं क? । योगी माह-एष पाषाजगमिमो-देशी-विलाविते, दे० ना०३ वर्ग:
णः सद्रव्योऽस्ति इत्युक्त्वा स्थितो योगी । साधुरापि तत्पूजाजगमिजंत-जागर्यमाण-उत्थाप्यमाने, “धनाणं तु कसाया, यै यावद्वर्यऽकूलाद्यानयति तावत्स गतः. सर्वत्र विलोकितो. जगडिजंता वि परकसाएहिं । निच्छंति समुहित्या; सुनिवि.
ऽपि न लब्धः । साधुना चिन्तितमसौ योगी नहि, किंतु मम को पंगुलो चेव ॥१॥"द. ५०४५०।
पूर्वसंबन्धी कोऽपि देवः पुण्यकीर्तिदाता, विलोकितः पाषाणः,
एकत्र कारी दत्ता,रषदो दूरीकृताः, रष्टानि तत्र पश्चस्पर्शपाषाजगह-जग-पुं० । स्वनामके अन्नदानलब्धकीर्ती महर्धिके श्रे
णखएकानि, स्पर्शपाषाणयोगेन लोहं स्वर्णीनचेत । ततो गुरू. प्ठिनि, उपदेशतरङ्गिणी । यथा-पचालदेशमण्डने नदेसर
तं सत्यं मन्यमानो जगर्जगमुद्धरणाय मनोऽकरोत् । सर्वप्रामे श्रीमालीयकातिः सासोमाऽनिधो व्यवहारिमुख्या, त. देशेषु धान्यसंग्रहमकार्षीत । मुनिपतिते दिखीस्तम्भनपुरध. स्याङ्गजो जगहनामा श्राद्धः, एकदा पौषधागारे प्रतिक्रान्तं वि
वलकाणाहल्लापत्तनादिषु द्वादशोत्तरशतसत्रागारानमएमयत् । धाय मौनेन नमस्कारान् गुणयन्नस्ति, रात्रिप्रहरानन्तरं य. तेषु मोकानां सारभोजनं सघृतं दीयते यथेच्छम् । यतः "ननतिलिचन्द्रेण रोहिणीशकटं भिद्यमानंरा गुरुपार्श्व पृष्टम्
करवाली मणिमा, ते अगीला चारि । दानसान जगहूतणी, भगवन! एवंविधो भवनस्ति । गुरुभिरपि विलोक्योक्तम्-अत्र दीसा पुढविमझारि ॥२१॥"पुष्टनृपप्रवणभीत्या रोम्या पते कोऽप्यस्ति न ? साधुभिरुक्तम्-न कोऽपि । ततो गुरुभिरुक्तम्
प्रति सकल कोष्ठेषु नाम दत्तम् । "श्रध्य मूमसहस्सा, वासलसंवत् १३१५ मिने रौरवं पुर्मिकं भविष्यति । साधुनिः पृष्ट- देवस्स बार हम्मीरे । इगवीस य सुरताणे, म्भिक्खे जगमु. म-जगवन ! कोऽपि जगद्धाऽस्ति, न वेति । गुरुणोक्लम- साहुणा दिना" ||२२ ॥ एवंविधांजगमूकीर्ति श्रुत्वा स्पर्धया अस्माकं मन्त्राधिष्ठायकदेवेन.पूर्वमेवादिष्टमस्ति-अनेन प्रकारे- वीसलदेवराजेन बीसलनगरे सत्रागारो मएिकतः। संपत्यनाण जगपूर्जगदुद्धर्ता भविष्यति । तैरुक्तम्-भस्यहन्धनं का- वासलं परिवेषयति, कियहिनैस्तैलमपि निवारितम, एकदा स्ति?। गुरुः प्राह-"अस्य गृहवाटकेऽर्कस्याधः कोटित्रयप्रमाणं, राका कार्यविशेषेण जगरूसाधुराकारितः, स नृपं नत्वोपविधनमस्ति"श्त्यादि गुरुवचः श्रुत्वा जगमूश्चिन्तयति-अहो एः, राजाऽऽदेशे ' जी जी ' इति भणति । तदा चारमम महद्भाग्य, यद् गुरुमुखादेवं भूयते । ततो रात्री मौनेन स्थित णेनोक्तम्-"वीसलदेव रुक कर, जग कहावर जी । तपतः शालायां, ततः प्रभाते विलोकितं तदुष्टकथितं रात्री रिसा फालिसिच, ए परीसाव घी"॥ १३ ॥ तदनु मत्सरं तद्वचनं, तेन धान्यग्रहणचिकीर्षुरनूत् । इतश्च साधुजगरक
मुक्त्वा जगहपा निजप्रणामकरणं निषिद्धम, प्रभाते तत्रो. स्य बणिकपुत्राः वखारिस्थाः मलवारे सन्ति, तत्र बहूनां व्य- पविश्य दानमएमपिकायां द्रव्यदानं ददाति जगाः, तत्र यववहरिणां वखारिरस्ति । तत्र जगवखारिरपरव्यवहारिवस्त्रा- निकां बन्धयति, यतः लज्जया कुलीनाः प्रकटं नगृह्णन्ति, तेषां रिफ्यान्तराले पका पाषाणशिलाऽस्ति । तत्र प्योर्वस्वारिध. दानार्थ, सलज्जया च यवनिकान्तारिताः स्वकरं जगमूश्रष्ठयो निकयोः प्रातर्दन्तधावनकरणस्थानम् । एकदा समकालमेव तौ विस्तारयन्ति, तदनु यथाभाग्यानुसारेण हाटकटङ्करूप्यदन्तधावनायागती, एक पव तत्रोपवेष्टुं शक्नोति, न द्वावपि । टस्पर्ककहम्मशतादिददाति । अत्रावसरे बीसलदेवभपः तेनैकः कथयति-अत्राहं प्रथममुपविश्य दन्तधावनं करिष्ये। द्वि. स्वनाम्यपरीक्वार्थ वस्त्रादिवेषं परावर्त्य एकाकी निजकरं यवतीयस्तु वक्ति-अहं प्रथमं करिष्ये इत्यादि विवादे जायमाने निकाम्तस्थ उड्यामास। जगमूर्नानाप्रकारलकणताम्रताकरिमहाकृतितोऽत्यन्तं हगे जातः, राजवर्गीयनरैः पर्यवसायि- नताधनभाग्यसंपद्यशःसौख्यविद्यादिबहुरेखाङ्कितं तं कर रहा तावपि न मन्यते । ततस्तैरुक्तम्-यो राज्ञः षट्शतस्पर्द्ध
जगजनमान्यस्य कस्यापि नरेन्द्रस्य संप्रतीहशीमबस्थां प्रा. कानि दास्यति सोऽत्र दन्तधावनं करिष्यति । एवं बहुधनं
तस्य तथा करोमि यथा यावज्जीवं सुखी स्यात् इति वि. पम्तिं, मम श्रेष्ठी लज्जते यदि पश्चाद्वामि । यतः-" कत्राः
चित्य स्वकरालोतो मणिमपिमतमुडिका उत्तार्य प्रदत्ता । शर्बुधाः शास्त्रै-रिज्याः स्वैः पामराः करैः । गासीभिरङ्गनाः
सकौतुकेन भूपेन कणं स्थित्वा वामः कर उडितः । तत्रापि शकैः पशवः कसिकारिणः ॥२०॥" एवं युद्धे यावदकोऽपि
द्वितीया मुडिका मुक्ता। मुबाद्वयं गृहीत्वा नृपः स्वावासे न निवर्तते तावत् होडकोमस्य विलोक्यते । अतो मम
। अता मम | गतः। द्वितीयदिने जगइसाधुमाकार्य किमेतदिति दर्शितवान् श्रेष्ठी नामितो मा तूत ततो जगमूवणिकपुत्रेण पञ्चविंशति
मुकायम । साधुनोक्तम्-" जत्थ गश्रो तत्थ गो, सामशतस्पर्ककैः गृहीतः स पाषाणः "चारचलावई पानबोलावई |
ससीहो न जजए अहलं । जत्थ गो तत्थ गओ, पत्थ रो हाथदलाव धनादुफावह" इति लोकोक्तिः सत्या, तेन श्रेष्ठिना
पाणियं वह" ॥२॥ हठात् मुडाद्वयं परिधाप्य हस्तिस्कन्धः ज्ञापितो वृत्तान्तः । जगमूः प्राह-वयं कृतं यम्मम महत्वं
मारोप्य गृढे प्रेषित इति जगडूसाधुप्रबन्धः । उपदेशतरङ्गिणी। प्रदेशे रक्तिम् । ततः स पाषाणः स्वस्थाने नायितः। जग
तत्रापावश्य दन्तधावनं करोति । एकदा मध्याव जगजगणंदण-जगन्नन्दन-पुं० । जिनेश्वरे , स्वनामकचारणमुनौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,