________________
अन्निधानराजेन्द्रः। यमेवावगन्तव्यम् । तदेतावता किं तद् द्रव्याऽऽदिभुतम् !, कथं तमनेकगुणमनन्तगुणम, अतो नोपलब्धिसम भणतीति गाबा तद्भवति', इत्येवं चिन्तितम् । अथ-"को वा भावसुयं | थार्थः।। १३०॥ सो"(१२७) इत्यादि चिन्त्यते-तत्र भावभुतमुन्नयभुताद् द्र
उपलब्धिसममित्येतस्य समासविधिमाह-- व्यभुताचानन्तगुणम्, एतस्मात् तु उन्नयभुतं व्यश्रुतं चा- सह नवलछीए वा, नवलफिसमं तया व जंतुल्लं । नन्ततमे भागे वर्तत इति भावनीयम, वाचः क्रमपर्तित्वात,
जं तस्समकालं वा, न सबहा तर वोत्तुं ने ॥१३१॥ आयुषश्च परिमितत्वात् सर्वेषामपि भावभुतविषयनूता. नामर्थानामनन्ततममेव भागं वक्ता भाषत इति भावः। ततश्च
यद् भाषणमुपलभ्या सह वर्तते तदुपलब्धिसमम, प्रा. भावश्रुतस्यानन्ततम एव भागो व्यश्रुतत्वेन उभयभुतत्वेन
कृत शैलीनिपातनात् सहस्य समभावः, या या श्रुतोपलच परिणमतीत्युक्तं नवति । एतच्च सर्वमनन्तरमेव ना
विधस्तया तया सह यद्भाषणं तदुपलब्धिसममित्यर्थः। (तया व ध्यकारः स्वयमेव विस्तरतो भाणष्यति, इत्यवं विस्तरेण ।
जं तुल्य ति) तया चोपलव्ध्या यत् तुल्यं समानं तपलब्धिमाह-ननु यानुपयुक्तो भाषते तदुनय श्रुतम, यास्त्वनुपयुक्तो
समम-यावती काचित् श्रुतोपलब्धिस्तत्तुल्यं तत्संख्यं यद्भाबक्ति तद् द्रव्यभुनमित्युक्तम; याँस्तर्हि न भाषते, केवलं भुत.
षणं तद्वोपलब्धिसममित्यर्थः। (जे तस्समकासं चेति) तया
अपक्षया समकासं वा यशाषणं तऽपलब्धिसमय । यथा मबुख्खा पश्यत्येव, तत्राऽपि जव्यश्रुतरूपता, उभयश्रुतरूपता च किमिति नेष्यते ?, इत्याशङ्कचाऽऽह-"इयरत्थ वि" इत्याधु
ध्ये शूलं वेदयतस्तत्समकानमेवान्यस्मै तद्यथाकथनम, एवतराईम् । " जे नासा तं च सुयं " इत्युक्त तत्प्रतियोगि
मन्तः सर्वामपि श्रुतोपलब्धिमनुभवतस्तत्समकासमेव यद स्वरूपमभाषमाणावस्थाभावि भावश्रुतमेव इतरत्र शब्दवाच्यं
नाषणं तद्वा उपलब्धिसममिति भावः । किंबहुना ?, सर्वथा जवति । ततश्चायमर्थः-द्रव्यश्रुतोभयश्रुताज्यामितरत्राऽपि ना
सर्वस्मिन्नपि समासविधावयं तात्पर्यार्थः । कः ?, इत्याहवश्रुते भवेत श्रुतम्-5व्यधुतरूपता, उभयधृतरूपता वा भवे
श्रुतज्ञानी यावत् श्रुतबुद्ध्या समुपनन्नते, तावत्सर्वं न तरति दित्यर्थः। यदि किं स्याद् १, इत्याह-उपलम्जनमुपलब्धिः ,
न शक्नोति वक्तु (जे इति) अलङ्कारमा । इति गाथाऽर्थः ॥ तत्समं तत्प्रमाणं यदि भणेत्--यावस्तुनिकुरम्बमुपक्षनते
१३१॥ तावत्सर्वमुपयुक्तोऽनुपयुक्तो वा यदि बदेदित्यर्थः । एतच्च
(ए) अथ कथं पुनरन्ये एतां गाथां मतिभुतभेदाथै व्यानास्ति, भुतोपत्नध्या उपलब्धानामनामनन्तत्वात, वाचः
ज्यानयन्ति ?, इत्याहक्रमवर्तित्वाद, श्रायुषश्च परिमितत्वादिति । तस्मादभिशाप्यानां केई बहिद्दिद्वे, मइसहिए नासो सुयं तत्थ । श्रुतोपलव्ध्या समुपलब्धानां भावानांमध्यात् सर्वेणापि जन्मना किं सहो मरुनयं, नावमुयं सव्वहा जुत्तं ॥ १३॥ मनन्ततममेव भागं भाषते वक्ता, अतस्तत्रैवानुपयुक्तस्य
ह केचनाप्याचार्या मतिश्रुतयोदं प्रतिपिपादयिषवो "बुकि. वदतो व्यश्रुतरूपता, उपयुक्तस्य तु वदत उत्जयश्रुतरूपता भवेत्, नेतरत्र नाक्थुते, नाषणस्यैवासंभवात् । इति पूर्वगत.
हिडे प्रत्ये, जे भास" (१२८) इत्यादि मुलगाथायां बुकिः गाथायः॥ १२०॥
श्रुतबुकिरिति न व्याख्यानयन्ति, किं तु 'बुर्मितिरिति' तदेवं व्याख्याताऽस्माभिरियं गाथा,
ब्याचकते। ततइच बुद्ध्या मस्या दृष्टेषु बहुवर्थेषु मध्ये काँश्चिसाम्प्रतं नाष्यकारस्तद्वयाख्यानमाह
तु तदष्टानान्मतिसहितान भाषमाणस्य भुतं भवति । पाहजे मुयबुफिदिहे, मुयमसहिओ पजासई भावे ।
ननु मतिज्ञान्येव मतिसहितो भवति, तत्कथमर्थानां मति.
सहितत्वं विशेषणम ! । सत्यम्, किंतु मूत्रगाथायां “म. तं जयमुयं जन्न, दबसुयं जे अणुवउत्तो ॥१२॥
इसहियं" ( १२८) इति वचनान्मत्युपयोगे वर्तमानोऽत्र वक्ता गतार्थेव । नवरं सुखाथै किश्चिद् व्याख्यायते-भुतरूपा यका गृह्यते, अतस्तस्य मत्युपयोगसहितत्वादानामप्युपचारस्तबुकिस्तया हा पर्यास्रोचिता ये भावास्तन्मध्याद "मासहि- तस्तत्सहितत्वमुच्यते । तस्मान्मतिज्ञानरष्टानर्यान् तदुपयुक्तयं" (१२८) इत्यस्य तात्पर्यव्याख्यानमाह-श्रुताऽऽत्मकमतिस- स्यैव प्रापमाणस्य श्रुतं भवतीति तात्पर्यम्; अनुपयुक्तस्य तु हिता, शुतोपयुक्त इति यावत् । यान् जावान् प्रजापते तद बदतो व्यश्रुतम्, पारिशेष्यादभाषमाणस्य पदार्थपर्या लोचन
व्यत्नावरूपमुजयश्रुतं जपयते । यान् पुनरनुपयुक्तो भाषते मात्ररूपं मतिज्ञानम्, इति मतिश्रुतयोर्जेदः । तदेवं कैश्चिन्मनतद् व्यश्रुतं, शब्दमात्रमेवेत्यर्थः । याँस्तु श्रुतबुद्धया पर्या लोच. गाथायाः पूर्वार्दै व्याख्याते सूरिर्दूषणमाद्द-(तस्थ किंसदो ह. यत्येव केवलम, न तु जापते, तद्भावभुतमित्यर्थाद् गम्यते । इति त्यादि) तत्र तैरेवं व्याख्याते भावश्रुतं सर्वथैवायुक्तं स्यात् गाथाऽर्थः॥ १२६॥
सर्वथा तदभावः प्राप्नोतीत्यर्थः। तथाहि-किं भाष्यमाणः उत्तराळव्याख्यानमाह
शब्दो प्रावभुतम, मतिर्वा, नभयं वा, इति त्रयी गतिः। अस्य इयरत्थ वि जावसुए, होज्ज तय तस्समज भणिज्जा। चत्रितयस्य मध्ये नेकमपि जावभुतं युक्तामति भावः । ति गा. न य तरइ तत्तियं सो, जमणेगगुणं तयं तत्वो ॥१३०॥ थाऽर्थः ॥ १३॥ यज्ञापते तभयश्रुतं, व्यश्रुतं वेत्युक्ते भावभुतमेक्तरत्र
कथम् !, इत्याहशब्दवाच्यं गम्यते । ततश्चेतरत्रापि भावभुते नवेत् तद्
सहो वा दबसुयं, मइराभिणिबोहियं न वा नभयं । सन्यश्रुतमुभयधुत वा, यदि तत्सममुपलब्धिसम भणेत, ताच जुत्तं उभयाभावे, नावसुयं कत्थ तं किं वा ॥१३॥ नास्ति, यस्माच्छ्रुतज्ञानी स्वबुध्या यावऽपलभते ताबद्वक्तुं। मत्युपयुक्तस्य शब्दमुदीरयतो यस्तावत् शब्दः स श्यभूत'न तरति' न शक्रोति । कुतः, इत्याद-यद यस्मात कारणात् | मेव, इति कथं जावधुतं स्यात् १, मतिस्त्वानिमिबोधिकहानततो भाषाविषयीकताव भुतात तदशस्यनावणक्रिय भावन-साभवतु तर्हि भतिशम्दसणमुभवं समुदित भावभुतमाख्या
४०८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org