________________
(१४) गाण अभिधानराजेन्षः।
गाग इति कोमलाऽऽमन्त्रणे, अहो! श्रोत्रेन्ष्यिद्वारोत्पना भवग्रहहा- रित्ययमेकान्तः, तहिं यदेतद् व्यक्तं सर्वत्रोच्यते प्राचार्यपार. ऽऽदयो बुझिमंतिकानं न प्राप्नुवन्ति, तऽपलब्धेः सर्वस्याऽपि | म्पयेणेदं श्रुतमायातमिति, तदसत प्राप्नोति, तीर्थकरादर्बाक भुतत्वेनावधारणात् । मा भूवस्ते मतिज्ञानम, किनः कूयते?, सर्वेषामपि श्रोतृत्वेन मतिज्ञानस्यैवोपपत्तेः । अथ नैवम, इति चेत्, नैवम । तथा सति तस्य वक्ष्यमाणाष्टाविंशतिने. तहāकत्वं मतिश्रुतयोरिति गाथाऽर्थः ।। १२० ॥ दभिन्नवहानेः । अथैतदोषभयाद् बुझिस्तेऽभ्युपगम्यन्ते, तत.
तदेवम्-" केई वेतस्स सुयं" ( १६० ) इत्यादि स्तहि न ते श्रुतम, तथा च सति-" सोइंदिशोषलद्धी, दोष
दूपायित्वा प्रस्तुतप्रकरणोपसंहारब्याजेन मयं" (११७) इत्यसततं प्राप्नोति । अथोभयदोषपरिहारार्थम,
परमेव शिक्षयन्नाह'उभयं बुकिश्व भुतं च ते इष्यन्ते, तहिं एवं सत्येकस्था
जणो सुणो व मुयं, तं जमिह सुयाणुसारिनिनाणं। नमीनितकीरनीरयोरिव संकरः, संकीर्णता मतिश्रुतयोरामोति, न पृथग्भावः। अथ वा-'यदेव मतिः, तदेव च श्रुतं, यदेव च
दोएहं पि सुयाईयं, जं विनाणं तयं बुखी॥११॥ भुतं तदेव मतिः, इत्येवमनेदोऽप्यनयोः स्याद्, इति स्वयमेव तस्माद् युवतः श्रुतम, शृण्वतस्तु मतिः, इत्येता युक्तम, मरयम । नेदश्छेह तयोः प्रतिपादयितुं प्रस्तुतः, तदेतत् शा. उक्तदूषणाद, मनागमिकत्वाच्च । किं तहिं युक्तम्, इति चेत् । न्तिकरणप्रवृत्तस्य बेतालोत्थानमिति प्रेरकगाथार्थः ॥ ११ ॥ सच्यते-भणतः शृण्वतो वा यत्किमपि श्रुतानुसारि परोपतदेतत्प्रेर्य केचित् यथा परिदरन्ति, तथा ताबद्दर्शयत्राह
देशावचनानुसारि विज्ञानम्, तदिह सर्व श्रुतम, यत्पुनद्वयोर.
पि वक्तृश्रोत्रोः क्षुतातीतं हृषीकमनोमानिमित्तमवग्रहाऽऽदि. केई वेतस्स सुयं, सदो मुणो मा ति तं न नवे ।।
रूपं विज्ञानम, तत्सर्वे बुद्धिर्मतिक्षानमित्यर्थः । तदेवं द्वयोरपि जं सम्बो चिय सद्दो, दबसुयं तस्स को भेदो।।११।।।
बक्तृश्रोत्रोः प्रत्येक मतिश्रुते यथोक्तस्वरूपे अभ्युपगन्तव्ये, न "सोदियोचलद्धी" ( ११७ ) इत्यत्र श्रोत्रेलिये- पुनरेकैकस्यैकैकमिति भावः । शति गाथाऽर्थः॥ ११ ॥ पोपलब्धिर्यस्येति केवलबहुवीह्याश्रयणात् श्रोत्रेन्द्रियोपलब्धिः नवत्वेवम, किंतु-"सोनोवलद्धि जह सुयं, न नाम सोशब्द एवेति केचिन्मन्यन्ते, सच प्रज्ञापकस्य ब्रुवतः श्रूयत इति
नग्गहादो बुद्धी" (११८) इत्यादिना यः परेण पू. कत्वा श्रुतम, शृएवतस्तु श्रोतुरवग्रहापायाऽऽदिरूपेण मन्यते
पक्षोऽभ्यधायि, तस्य तर्हि कः परिहारः१, इत्याकायत इति मतिः। एवं च सत्युन्जयमुपपन्नं भवति, श्रोत्रगताव
शङ्कच भाष्यकार एवेदानीम् “सोइंदिशोषलकी, प्रहाऽऽदीनांच श्रुतत्वं परिहृतं भवति । प्राचार्यः प्राऽऽह-तं न
होर सुयं" (११७) इत्यादिमूलगायां विवृभवेत्ति तदेतत् केषाश्चिद् मतंयुक्तं न भवति। कुतः१, श्स्याह
एवज्ञाहयद्यस्मात् कारणात् ब्रुवतः श्रोतुश्च संबन्धी सर्व एव शब्दो
सोइंदियोवनची, चेव सुयं न ज तई सुयं चेव । व्यश्रुतम, व्यवतमात्रत्वेन च सर्वत्र तुल्यस्य सतस्तस्य शब्दस्य को भेदः को विशेषः?, येनासौ वक्तरि श्रुतम्, श्रोतरि सोदिनोवलघी, विकाइ जम्हा मइनाणं ॥१२॥ तु मतिः स्यात् । यदपि श्रूयत इति श्रुतम, मन्यते इति मतिः। शह प्रोत्रेन्द्रियोपसम्धिशब्दस्य तृतीयाषष्ठीसमासः, बहुव्रीहि. उच्यते--तत्रापि धास्वन्तरमात्रकृत एव विशेषः, शब्दस्तु स एव श्च प्राधसमासघ्येन जावश्रुतम, बहुव्रीहिणा तु भावभुताश्रूयते स एव मन्यते, इति न कचिभयं रश्यते । इति गाथा- नुपयुक्तस्य वदतो अन्यश्रुतम, तपयुक्तस्य तु ब्रुवत उभयऽर्थः॥ ११६॥
श्रुतं गृहीतमिति प्राग् वृत्तौ दर्शितं सर्वे एव्यम् । अवधारणदूषणान्तरमप्याह
विधिमपि प्रागुपदर्शितमाह-श्रोत्रेन्छियोपलब्धिरेव श्रुतम, इकिंवा पाणेऽहिगए, सद्देणं जइ य सद्दविन्नाणं । स्येवमवधारणीयम् । (न न त त्ति) न पुनः सा श्रोत्रेन्द्रि गहियं तो को भेदो, भणओ मुणो व जो तस्स:॥१०॥
योपलब्धिः श्रुतमेवेति । कुतो नैवमवधार्यते , इत्याह-य.
स्मात धोत्रेन्जियोपनाधिरपि काचित् श्रुतानुसारिणी अवनयदि वाहाने कानविचारे अधिकृते किं पुलसंघातरूपेण
देहाऽऽदिमात्ररूपा मतिज्ञानमेव, अतः 'श्रोत्रेन्डियोपलब्धिः शब्देन गृहीतेन कार्यम्, अप्रस्तुतत्वात् ? । अथ श्रोत्रेन्धि
भूतमेव' इति नावधार्यत इति नावः । एवं च सति "न योपलब्धिशब्दन शनविज्ञानं गृह्यत इति । अत्राह
नाम सोचमाहादो बुझी" (११० ) इत्यादि परेण यत्प्रे. (जयेत्यादि) यदि च श्रोत्रेन्डियोपाब्धेः शब्दस्य कार.
रितम, तत्परिहतं भवति, श्रोत्रावग्रहाऽऽदीनामपि बुधिरूपताणजुतत्वात् कार्यनूतत्वाच्चोपचारतो वक्तृगतं भोतृगतं च
याः समर्थितत्वादिति गाथाऽर्थः ॥ १२२ ॥ शब्दविकानं श्रोत्रेन्डियोपलब्धिशब्दवाच्यत्वेन गृहीतम, तच्च
तदेवमवधारणविधिनाश्रोत्रावग्रहाऽऽदीनां मतित्वं सब्रुवतः श्रुतं, रावतस्तु मतिरित्युच्यते । हन्त ! ततस्तहिं
मर्थितं, यदि वा “सेसयं तु मश्नाणं" (११७) तस्य विज्ञानस्य अवतः शृण्वतो वा यो दो विशेषः, स
इत्यत्र योऽसौ तुशब्दः, ततोऽपि तेषां तत्स. का?, इति कथ्यतां, येन तद्वक्तुः श्रुतं, श्रोतुश्च मतिः स्यात् ।।
मर्थ्यते इति दर्शयन्नाहइति नास्त्यसौ विशेषः, शब्दज्ञानत्वाविशेषादिति नायः । किंच-पवं सति श्रोतुराप कदाचित श्रुत्यनन्तरमेव ब्रुवतः
तुसमुच्चयवयणाओ, व काइ सोइंदिग्रोवनची नि। सैव शब्दजनिता तन्मतिरवशिष्टा श्रुतं प्रसजति, "वेतस्स,
मरेवं सइ सोन-ग्गहादप्रो हुंति मश्नेया ॥१३॥ सुयं" ( ११६) “सुणओ मह" (११ ) इत्यभ्यु- "सेस तु मश्नाणं" (११७ ) इत्यत्र योऽसौ तुशब्दः पगमाव; ततश्च तदेवैकत्वं मतिश्रुतयोः, इति कोऽतिशयः समुपयवचनः, ततश्च किमुक्तं जवति ?-शेषकं मतिज्ञानम्, कृतः स्याद् ! इति । किं च-वदि-शूरवतः सर्वदेव मति- काचिदनपेक्षितपरोपदेशाहदचना श्रोत्रेन्जियोपखन्धिश्च मति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org