________________
(१५) याण प्रन्निधानराजेन्द्रः।
गाण नावमयस्सानावो, पावइ तेसिं न य विसेसो ॥११॥ पुवं पच्छा भासद, लक्खिज्जइ तेण जावसुयं ॥११३॥ (केति) मतिपूर्व श्रुतमित्यत्राऽऽगमवचने केचिदेवं व्याच-| श्रुतविज्ञानप्रनवं सविकल्पकविवकाशानकार्य शब्दरूपं - कते । किम् ?, इत्याद-व्यश्रुतं शब्दरूपं मतिपूर्वम, न नाब- व्य श्रुतमिदं यत्परैमंतिपूर्वत्वेन इष्यते, कथं पुनस्तद्भाध श्रुतप्रभ्रतम् । तत्र युक्तिमाह-(नासह जं नाविचिंतियं ति) यद् भवं विज्ञायते ?, इत्याह-यतः सर्वोऽपि पूर्व विचिन्त्य वक्तयस्मात् कारणादविचिन्तितम अविवक्तिं न कोऽपि भाषते व्यमर्थ चित्ते विकल्प्य पश्चात शब्दं भाषते, यश्च तश्चिन शब्दमुदीरयति, यच विवकाशानं तत् किस मतिरिति ताशानं तत श्रुतानुसारित्वाद् भावश्रुतम, इति नाव श्रुतप्रभतेषामभिप्रायः, ततश्च मतिपूर्व भव्य श्रुतं सिकं जवति । एत- वता व्यश्रुतस्य विज्ञायते, यच्च यस्मात् प्रनीत तसस्य स्मिन् व्याख्याने दोषमाह-तेषामेवं व्याख्यातां नाव श्रुतस्य कार्यम्, यतस्तेन कार्यनूतेन व्यश्रुतेन स्वकारणभूतं नाव श्रुतं सर्वथैवाजावः प्राप्नोति, यतो वक्तृगतं विवक्षोपयोगज्ञानं लक्ष्यत इति तत् तस्य लवणमुक्तम,अस्ति भाव श्रतमत्र, तत्कायतैरेघ मतित्वेन व्याख्यातम, अन्यथा शब्दस्य मतिपूर्वकत्वा- स्य शब्दस्य श्रवणाद, इत्येवं तेन जावभूतस्य लक्ष्यमाणजाबात, श्रोतुरपि शब्दं श्रुत्वा प्रथमं यदवग्रहाऽऽदिशानं तत्ता. स्वादिति । द्रव्यश्रुतस्य च भाव श्रुत लवणता मतान्तरवादिनां वन्मतिरेव, ऊर्ध्वमपि च तस्या जावश्रुतं नाभ्युपगन्तव्यम्, विपर्यस्तत्वप्रतिपादनार्थमुपदर्शिता, भावश्रुतप्रभवस्याऽपि शमतिपूर्व नावश्रुतमित्यस्मत्पकवर्तित्वप्रसङ्गात् । यदशृण्वतोऽ. ब्दस्य तैर्मतिपूर्वत्वप्रतिपादनादिति गाथाऽर्थः ॥ ११३ ॥ भाषमाणस्य चानुप्रेक्वाऽऽदिन्वन्तर्जल्पारूषितंशानं विपरिवर्तते अथ यथा मतिश्रुतयोः कार्यकारण नावाद नेदः, तथा तयोः तद्भावभुतं भविष्यतीति चेत् । तदयुक्तम, यतस्तदपि यद्यव- प्रत्येक स्वस्थाने ऽपि सम्यक्त्वमिथ्यात्वपरिग्रहाद् नेद एवेत्यप्रहाऽऽद्यात्मकमतिपूर्व तदा नावश्रुतं नेष्टव्यम, अस्मत्पकाभ्युप. नुषङ्गतो दर्शयितुं नन्द्यध्ययनागमे मतिश्रुतयोः कार्यकारणगमप्राप्रेस । भथ मतिपूर्व तन्नेष्यते, तथाऽपि तत्सविक. भावेन भेदप्रतिपादनानन्तरामिदं सूत्रमस्ति। ल्पकत्वेन मतिरेव, शब्दविवक्काज्ञानवत; शब्दविववाशानेऽपि
तद्यथादि शब्दविकल्पोऽस्ति, तमन्तरेण शब्दाभिधानासजवात् । न | " अविसेसिया मई-मश्नाणं च, मइअन्नाणं च । विसेसिया चाऽसौ नावश्रुतत्वेनेष्टः तस्माद् मतेरनन्तरं सर्वत्र शब्दमा-| मई-सम्मदिद्धिस्स मई मश्नाणं, मिच्छादिहिस्स मई मध्यन्ना. त्रस्यैवोस्थानम, न भावश्रुतस्य; अस्मत्पकाङ्गीकरणप्रसङ्गात्।। णं । एवं अविससियं सुयं सुयनाणं, सुयअन्नाणं च; विसेसियं विकल्पकानानि च विवकाकानवन्मतित्वेनोक्तान्येव, इति सर्व. सुयं-सम्मदिहिस्स सुयं सुयनाण, मिच्छादिहिस्स सुयं सुयमअनावश्रुतानावः प्रसजति । भवतु स तर्हि, इति चेत् । इ. नाणं।" त्याद-(न य विसेसो त्ति) जावश्रुतानावे मतिश्रुतयोविशेषो सम्यग्दृष्टिमिथ्यावृष्टिसंबन्धतोऽविशेषितेन मतिशब्देन मतिभेदश्चिन्तयितव्यो न स्यात, स हि द्वपोरेवोपपद्यते । यदा कानं, मत्यज्ञानं च द्वे अपि प्रतिपाद्यते, सम्यग्दृष्टित्वविशेषिते. च मतिरेवाऽस्ति, न भावश्रुतम, तदा तस्याः केन सह भे न तु मतिध्वनिना मतिज्ञानमेवोच्यते, मिथ्याष्टित्वविशेषिते. दचिन्ता युज्यत इति भावः । द्रव्यश्रुतरूपेण शन्देन सह न तु तेनैव मत्यज्ञानमेवानिधीयते, एवं श्रुतेऽपि वाच्यमिति मते दचिन्ता भविष्यतीति चेत् । तदयुक्तम् । ज्ञानपञ्चकवि.
सूत्रनावार्थः । चारस्य इहाधिकृतत्वात, तदधिकारे च शब्देन सह भेदचि.
तदेतदानुषङ्गिक सूत्रोक्तमनुवर्तमानो नायकान्ताया अप्रस्तुतत्वात् । चिन्त्यतां वा 'मतिपूर्व अव्यश्रुतम
रोऽप्याहइत्येवं मतेः शब्देनापि सह विशेषः, किं तु सोऽपि न घटते । इति गाथाऽर्थः ॥ १११ ॥
अविसेसिया मइ च्चिय, सम्माहिहिस्स सा मइनाणं । कुतो न घटते?, इत्याह
माअम्माणं मिच्छग-दिहिस्स सुयं पि एमेव ॥११४॥ दबसुयं बुधीओ, सा वि तो जमाविसेसो तम्हा ।
सम्यग्दृष्टिमिथ्याष्टिभावेनाविशेषिता मतिमंतिरेवोच्यते, न भावमुयं मइपुव्वं, दव्यमुयं लक्खणं तस्स ॥ ११२॥
तु मतिज्ञान मत्यज्ञान चेति निर्यि व्यपदिश्यते, सामान्यरू
पायां तस्यां ज्ञानाशानविशेषयोयोरप्यन्तर्भावात् । यदा तु यदिति यस्मात् कारणाद् यथा द्रव्यश्रुतं शब्दो बुद्धे
सम्यग्दृष्टिरेव संबन्धिनी सा मतिर्विवक्ष्यते, तदा मतिज्ञानमंतेः सकाशादू नवतीति भवद्भिः प्रतिपाद्यते, तथा हन्त !
मिति निर्दिश्यते । यदा तु मिथ्याष्टिसंबन्धिनी तदा मत्यसाऽपि बुद्धिस्ततः शब्दात् श्रोतुर्भवत्येव । ततश्च “ माइ
ज्ञानम् । एवं श्रुतमप्यविशेषितं श्रुतमेव, विशेषितं तु सम्यम्हपुब सुयमुत्तं, न मई सुयपुन्विया विसेसोऽयं ।" (१०५) इति
टेः श्रुतज्ञानम्, मिथ्यारष्टस्तु श्रुताझानम्, सम्यग्दृष्टिसंबन्धिनो मतिश्रुतयोर्भेदप्रतिपादनार्थ योऽसौ विशेषोऽत्र प्रतिपादयितुं
बोधस्य सर्वस्यापि ज्ञानत्वात; मिथ्यारष्टिसत्कस्य त्वज्ञानत्वाप्रस्तुतः, स द्वयोरप्यन्योन्यं पूर्वजावितायाः समानत्वान
दिति गाथाऽर्थः ॥ ११४॥ प्रामोति, इत्यनन्तरगाथापर्यन्तावयवेन संबन्धः । तस्मात्तेषां मतेऽविशेषतः कारणाद् यदस्माभिः प्राक् समर्थितम्
ननु यथा मतिश्रुताभ्यां सम्यग्दृष्टिर्घटादिकं जानते, व्यवभावश्रुतं मतिपूर्वमिति, तदेव युक्तियुकम् । शब्दलकणं तु
हरति च; तथा मिश्यादृष्टिरपि, तकिमिति तस्य सत्कं सव्यश्रुतं तस्य भावभुतस्य सक्ष्यते गम्यतेऽनेनेति लकर्ण
धमन्यज्ञानमुच्यते?, श्त्याशङ्कयाऽऽहलिङ्गमिति गाथाऽर्थः ॥ ११२॥
सदसदविसेसणाओ, नवहे उजदिच्चिोवलंभाश्रो। कुतस्तसस्य बकणम् !, श्त्याह
नाणफलाजावायो, मिच्छदिहिस्म अन्नाणं ॥ ११५॥ सुपवित्राणप्पन, दब्बसुयमियं जो विचिंतेनं ।
सच्चासच्च सदसती,तयोरविशेषणमविशेषतः,तस्माद्धेतोः, ४७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org