________________
जबखाइड
तस्य रागेण द्वेषेण वा व्यन्तरादिना छलितस्य पुनः क्रि या कर्तव्येति योगः कथमित्याह तस्य भूतस्य नीयमुत्तमं तु भावं ज्ञात्वा कथं ज्ञात्वेत्यत श्राह यथाऽनिहितं पूर्वम्, किमुक्तं भवति ? - कायोत्सर्गेण देवतामा कम्प्य तद्वचनतः, का क्रिया कर्तव्येश्वत आता चिकित्सा नूतचिकित्सा ॥ ७२ ॥ व्य० २ ० ।
( १३८२ ) अनिधानराजेन्द्रः ।
-
पथमेव निधी विषयीकृत्य सूत्रं यथाजक्खाइद्धिं निग्गंथि निग्गंथो गिएहमाणे नाइकम । यस विप्रतिपादनं परितनन्ध वदेव, केवलं स्त्रीलिङ्गाभिलापेन वाच्यम् । बृ० ६ उ० । जक्वादित्य यादी १० एकरदिशि अन्तराऽन्तरा माने प्रकाश य०७० आकाशे व्यन्तरकृतज्वलने, भ० ३ श० ६ उ० । नभसि दृश्यमानेऽग्निस हिते पिशाचे च, जी० ३ प्रति० । अनु० । जक्खालित्तं जक्खादितं श्रगासे जव 33 आ० ० ४ अ० । स्था० । जक्खालित्तय-पक्षादीप्तक । जक्वालित्तय पहादीस १० सादितय शब्दायें जी० ३ प्रति० ॥
"
"
-
जक्खाबेस पक्षावेश-पुं० [देवाधिष्ठितम्यरूपे उन्मादे स्था० २ ठा० १ उ० । ० । (केवलिनो यक्कावेशो न भवतीति 'श्रष्ठउत्थिय' शब्दे प्रथमभागे ४५७ पृष्ठे गतम्) जक्खसिरी - यक्ष श्री - स्त्री० सोमभूतिब्राह्मणस्य स्वनाम्म्यां स्त्रियाम, झा० १ ० १५ भ० ।
"
जक्विंद - पक्ष- पुं० [ यक्षाणामिन्द्रे, स्था० ४० १४० । जिनके प्रब० । श्रीअरजिनस्य यकेन्द्रो यक्कः परमुखखिनेत्रः श्यामवर्णः शङ्खशिखिवाहनो द्वादशभुजो बीजपूरकयाचा मुरपाशकानपयुक्त दक्षिण को फलकलाकुसासूचयुक्तषामपाणिपश्च । प्रय०
२.६
द्वारा भ० ।
जक्खिणी-पक्षिणी श्री
पायोजिकायां व्यतयाम्
सा मया जखिणी जाया । " झा० म० द्वि० । अरिष्टनेमेः प्रथमप्रवर्तिन्याम् आ० म० प्र० स० प्रा० चू० । अन्त० । जक्खुत्तम - यक्षोत्तम - पुं० यक्षाणां त्रयोदशभेदेष्वति भेदे,
"
प्रज्ञा० १ पद ।
Jain Education International
जग-जग - पुं० । जन्तुषु सूत्र० १ ० ७ श्र० ।
•
1
I
3
जगत्-न । गच्छति तस्तान् नारकादिभावानिति जगत् । भ० १२ श० ६ उ० । अष्ट० । पश्चास्तिकायरूपे चराचरे, नं० सोफे, संचा० लोकालोके नं० संसारे, सु० १ ० ६ भ० । चराचरभूतग्रामे, सूत्र० १ ० १५ अ० । सकल सरखे, नं० । दश० । प्राणिसमूहे, सूत्र० १ ० १० अ० संशिपञ्चेन्द्रि यसमूहे, नं० । पृथिव्यामू, सूत्र० १० २ ० १ ३० । " भुवणं जगं च लोश्रो । " को० । गम-क्किए- नि२- द्वित्वम्-तुकच । वायौ, जङ्गमे, त्रि० । बाच० । नगई जगतीश्री राम किए। "वर्तमाने महद्गच्छ तृवच्च " इति कात्यायनिवचनात् शतृतुल्यत्वात् ङीप् । भुवन, पृथिव्याममते भूमेश्चलत्वाद् गतिमत्वेनु तथात्वम् ।
1
जगई
99
श्रन्यमते जगदाधारत्वात् तस्यास्तथात्वमिति नेदः । द्वादशाक्षरपाद के छन्दोभेदे. वाच० । "भूयाणं जगई जहा । जगती पृथ्वी । उस० १ अ० । द्वीपसमुद्रसीमाकारिणि महानगरप्राकारको वज्रमय जम्बूद्वीपप्राकारे, जं० १ वक्क० | जी० ॥ तद्वक्तव्यता यथा
से एगाए व रामईए जगईए सन्चओ समता संपरिक्खिते सा नगई अह जोपासले पारस जोगाई विक्खणं, मज्भे अफ जोयणाई चिक्खंजेणं, उपि चत्तारि जोयणाई बिक्खं नेणं, मुले वित्थिया, मज्जे संक्वित्ता, उपि तया गोपुच्छ ठाणसंठिया सराई अच्छा सहा लएहा पडा पडा फीरवा निम्मला शिष्यंका किंकमच्छाया सप्पभा सहिसरीया सोया पासादीया दंसणिज्जा अजिरुवा परूिवा ॥
1
" से " इत्यादि । सोऽनन्तरोक्तायामविष्क्रम्भपरिक्षेपपरिमा णो जम्बूद्वीपः; णमिति वाक्यालङ्कारे, एकया जगत्या सुनगरप्राकारकल्पया, सर्वतः सर्वासु दिक्षु समन्ततः सामस्त्येन.. संपरितः सम्यग् वेष्टितः । “सा णं जगई" इत्यादि । सा च जगतं योजनाले योजन विष्कम्भेन, मध्ये अष्टौ उपरि चत्वारि, अत एव मूले विष्कमनमधित्य विस्तीर्थामध्ये संहिता, त्रिउपि तनुका, मूल विभागमात्र विस्तारभावात्तदेोपमया प्रकटयति- ( गोपुच्छ संगणसंठिया ) गोपुच्छस्येव संस्थानं गोपुच्छ संस्थानं, तेन संस्थिता. ऊर्डीकृतगोपुच्छाकारेति भावः॥ ( सव्ववइरामई) सर्वात्मना सामस्त्येन वज्रमयी वज्ररक्षामिका, अच्छा आकाशस्फटिकवदतिस्वच्छा ( सरादा ) श्लऋणपुलस्कन्धनिष्पन्ना श्लक्ष्णदल निष्पन्नपटवत्, (लएहा ) मसृणा घुटितपटवत (घा) घृष्टा श्व घृष्टा खरशाणया पाषाणप्रतिमावत्, तथा मृष्टा श्व मृष्टा सुकुमारशाणया पाषाणप्रतिमावत्, नारजाः स्वाभाविकरजो रहितत्वात्, निर्मला आगन्तु कमलाभावान्, निष्पङ्का कलङ्कविकला कदमरहिता वा निक्क इति निष्का निष्कवचानिरुपघा तेति भावार्थः । छाया दीप्तिर्यस्याः सा निष्कङ्कटकच्छाया सप्रभा स्वरूपतः प्रभावती समरीया बहिर्विनिर्गत किरणजाला,
अत
सद्योता बहिष्वस्थित वस्तुस्तमप्रकाशकर प्रसादायमनासहिता तत्काशियात् प्रासादयाम कारिणीति भावः । दर्शनीया दर्शनयोग्या, यां पश्यतश्चक्षुषी श्रमं नं गच्छत इति । ( अनिरूवा इति ) अनि सर्वेषां ष्णां मनःप्रसादानुकूलतया अत्रिमुखं रूपं यस्याः सा अभिरूपा, अत्यन्त कमनीया इति भावः। अत एव प्रतिरूपा प्रतिविशिष्टम साधारणं रूपं यस्याः सा प्रतिरूपा । अथवा प्रतिक्षणं नवं नवमिव रूपं यस्याः सा प्रतिरूपा जी० ३ प्रति० । अथान स्
कोऽपि वाचवितृणामधिकारार्थ जिज्ञापयि जगत्या इष्टस्थाने विस्तारानयनोपायः प्रदर्श्यते तत्र मूले मध्ये उपरि च विष्कम्न परिमाणं साक्षादेव सूत्रे लभ्यते, अपान्त राले उपरिष्टादधोगमनेऽयमुपायः जगतीशिखरादधो यावदुके भने सति तथा विस्तार रायादि उपरिभागान गाक्रम
For Private & Personal Use Only
www.jainelibrary.org