________________
णरसुंदर
(१५२६) परगविभत्ति
अभिधानराजेन्डः । चेव सेसासु ॥६७॥" सूत्र०नि०१ श्रु०५ अ०१००। (नरकविणरसंघामग-नरसंघाटक-न० । नरयुम्मे, ज०१ बक्क । भक्तिवर्णकः 'णरग' शम्दे १९०४ पृष्ठे गतः)
परसीह-नरसिंह-पुं० । शूरत्वात् (प्रश्न०४ श्राश्र• द्वार ) परगाउ-नरकायुष्-न । नारकायुष्के, कर्म०१ कर्मः।
दुःसहपराक्रमत्वात् (कल्प० ३ कण) विक्रमयोगात (स.) णरगावास-नरकाचास-पुं० । नरकरूपे आवासे,स्था० ८ ठा। सिंहत्वोपमिते नरे, शरीरार्द्धतो नरे शरीरार्द्धतः सिंहे च । गरगिंद-नरकेन्द्र-पुं० । बृहत्वात्प्रधानत्वाय तथाषिधे नरके,
शा०१ श्रु०१६ अाविशे० । मानतुजसूर्यम्बवाये जाते स्वनाम
ख्याते सूरौ, "श्रीदेवानन्द गुरु-विक्रमसूरिगुरुश्च नरसिंहः । चतुर्यो नरकपृथ्यां सप्त नरकेन्द्रकाः । यथोक्तम्-"आरे मारे
बोधितसिंहकयकः" । ग०४अधि०। णारे, तच्छे य मए य बोधन्वे । क्रोडक्खमे य खडखडे, इंदयनिरया चउत्थीप ॥१॥" स्था०६०।
परसुंदर-नरसुन्दर-पुं० । ताम्रलिप्तीनगरीश्वरे स्वनामण्याते णरणारीसंपमिवुम-नरनारीसंपरितृत-त्रि० । नरैनारीनिश्च
राजनि, (ध० र०)
तत्कथा पुनरेवम्समन्तात् परिवृते, प्रश्न. ३ आश्रहार।
" पयडियमदया बहुबिह-सत्ता वरकम्मगंधवित्तिब्य । णरदत्ता-नरदत्ता-स्त्री० । श्रीमुनिसुव्रतस्य शासनदव्याम्,
नवरं घंधविमुक्का, अस्थि पुरी तामनितीह ॥१॥ प्रव. २७ हार । ती।
सम्मंपरिणयजिणसमय-अमयरसइणियविसयविसपसरो। परयुग-नराद्विक-न० । नरगतिनरानुपूर्वीलकणे, कर्म. ३ गिहिवाससिढिलाचत्तो, राया नरसुंदरो तत्थ ॥ २॥ कर्म।
निरुवमनवणिमरुवा, बंधुमई नाम आसि से नरणी। परदेव-नरदेव-पुं० । नराणां देवाः नरदेधाः । चक्रवर्तिषु,
उज्जेणिसामिणा सा, अवंतिनाहेण परिणीया ॥३॥ स्था० ५.१ उ० । “ पोग्गलपरियहरू, जं नरदेवंतरं सुप
सो तीए अणुरत्तो, आसत्तो मजपाणवसणम्मि। जणियं । " (८०५) विशे। स्वनामख्याते श्रीऋषनदेवपुत्रे,
जूयम्मि अहपसत्तो, मत्तो वोलेइ बहुकालं ॥४॥
तम्मि निवम्मि पमत्ते, रज्जे र विसीयमाणाम्म । कल्प०७कण।
रज्जपहाणनरोहि, सचिवेहि य मंतियं सम्मं ॥५॥ गरजव-नरनव-पुं०। ६ त०। मनुष्याणां जन्मसु, कर्म० ५
पुतं ठवेमि रज्जे, मज्ज पाइत्तु निसि पसुत्तो सो। कर्म।
देवीद समं नियमा-गुसहि उजावित्रो रने ॥६॥ पररुहिर-नररुधिर-२० । मनुष्यरुधिरे, तद्धि मोहितवोत्क
चेलंचले य बद्धो, लेहोऽणागमणस्यगो तस्स। टमिति रक्तत्वेनोपमीयते । रा०।
अह गोसे पडिबुको, जा दिसिच नियक्ष राया ॥७॥
हरिहरिणरुद्दसह-लसंकुल सचओ पिता रन्न । णरव-नरपति-पुं० । राजनि, रा० । दश। औ० । स्था ।
तं लेहं च निरिक्स्विय, सविसाप्रो जण श्य दश्यं ॥८॥ श्राव । विश्रुते राजनि, प्रश्न. ४ सम्ब० हार । नरनायके, न
श्रो पिच्च पिच्छु पावा-ण ताण सामंतमंतिपमहाणं । रस्वामिनि, स०। औ० झा०।
तह तह उवयरियाणं, वियरियगुरुदाणमाणाj || ए॥ णरवश्दत्तपयार-नरपतिदत्तप्रचार-पुं० । नृपानुज्ञातकामचारे, | निश्च गुरुगुरुतरबहु--पसायपाचियपसिद्धिरिद्धीणं । शा०१ श्रु०१६ अ।
अवराहपए वि सया, सिणिकदिछी दिहाणं ॥१०॥ णरवइदिन्नपयार-नरपतिदत्तप्रचार-पुं० । नृपानुशातकामचा
अविभिन्नरहस्साणं, संसश्यत्यसु पुच्चिणिज्जाणं ।
नियकुलकमाणुरूवं, चिठियमेवंविहं सुया ! ॥११॥ रे, झा०१ श्रु०१६ अ०।
इय विरसं जपतो, अविनावियदुदिवपरिणामो। पारवरीसर-नरवरेश्वर-पुं०। नराणां श्रेष्ठराजनि, “सगरंत
राया बंधुमईए, सुजुत्तिजुतं इमं वुत्तो॥१२॥ चरता णं, भरदं नरवरीसरो।" उत्त. १८ अ० । उरिकप्तकार्ये किंचितिपण सामिय:, विहलीकयसयपुरिसयारस । भारनिर्वाहकत्वात् । स०।
अघमंतघडणरुणो, दयविहिणो विनसिपणिमिणा? ॥१३॥ परवसह-नरवृषभ-पुं० । नराणां मध्ये गुणैः प्रधानत्वात् (प्र- लहु पहु! चयसु विसायं, गलामो तामलित्तिनयरीए । श्न ४ आश्र. द्वार ) धराभारधुरन्धरत्वाद वृषभकल्पे,
नरसुंदरनरनाहं, पिच्छामो तत्थ सप्पणयं ॥१४॥ कल्प०३ कण।
रना पमिवन्नमिणं, गंतु पयट्टा ता तोफमसो।
पत्ताइँ तामलित्ती, पुरी समीवउजाणे ॥ १५ ॥ परवाहण-नरवाहन-पुं०। स्वनामख्याते नृगुकच्चनरेश्वरे,श्राव.
अह बंधुमई जंपर, हेव चिठेसु सामि! खणमेग। १ अ० । ती०। श्रा०म० । श्रा० चू० । कुबेरे, वाच० (सच
तुह अागमणं गंतू-ण भानणो जाव साहमि ॥ १६ ॥ महाधनः शालिवाहनेन रुक इति 'पणिहि' शब्दे वक्ष्यते) कह कद्द वि दोउ एवं, ति जपिए नरवरेण अह पत्ता। परवाहणा-नरवाहना-स्त्री। कुबेरायां देव्याम,ती.८ कल्प। निविडपमिबंधबंधुर-बंधवगेहम्मि बंधुमई ॥१७॥ परविग्गहगइ-नरविग्रहगति-स्त्री० । निरयविग्रहगती, स्था.
तत्थ य मदंतसामं-तविंदसेविजमाणपयजुयलो।
पासहियपणतरुणी-करचालियचामरुप्पीलो॥१७॥ १० ठा।
जय जीव जीव इय से-वगेहि बुच्चंतप्रो य पश्वयणं । परवेय-नरवेद-पुं० । पुरुषस्य नियं प्रत्यजिता, कर्म कर्म सिंघासगोवविठो, दिटो नरसुंदरो तीए ॥१९॥
/
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org