________________
परग
"
चिविलेयणता इति] स्वभावतः संपदा प्रतिरुधिरमांसह कर्दमस्तेन लिप्तमुपदिश्यमनुखेपनेन
तस्य पुनःपुनरुपलेपनेन तलं भूमिका येषां ते मेदो शापतिरुधिरमांस चिकियानुपनतला अत एवाशुच योऽपवित्राः, बीभत्सा दर्शनेष्वतिजुगुप्लोत्पत्तेः परमदुरभिगन्धा मृतगवादिकमेवरेभ्यो ऽप्यतीवानिष्टदुरनिगन्धाः (काश्रगणिवा इति ) लोहे पम्पमाने वाहकपोतो बहुकृष्णरूपणं किमुक्कं भवति! पादशी बहुकृष्णवर्णरूप अझ ज्वाला विनिर्गच्छतीति तादृशी आभा वर्णस्वरूपं येषां ते क पोतादिवर्णाभा तथा कर्कशोऽतिदुस्सहोपत्रस्येव पश येषां ते कर्कशः, अत एव [ दुरदियासा इति ] दुःखेनाध्यस्यन्ते दुरध्यासाः, अशुभा दर्शनतो नरकास्तथा गन्धरसस्पर्शशब्देरभा अतीवासातरूपाः नरकेषु वेदना, एवं स स्वपि पृथिवीवालापको वक्तव्यः । जी० ३ प्रति० । ('गण' शब्दे भागे १७०० पृष्ठे दर्शित आलाप) (नरका 33वा ससंख्या उपर्यधभैकैकं योजनसहस्रं मुक्त्वा यावत्प्रमाणं नरकवासयोग्यं पृथिवीवादस्यं तत्सर्वे संग्रदयीगाथाभिः गण' शब्दे १७०२ पृष्ठे प्रतिपादितम् )
(२०१३) अभिधानराजेन्द्र
(३५) संप्रति नरयास संस्थानप्रतिपादनार्थमाहइमीसे णं ते! स्यणप्पना पुढची धारणा किंसंधिता पत्ता । गोयमा ! दुविधा पत्ता । तं जहा-वलियपविट्टा य, आवलियबाहिरा य । तत्थ णं जे ते याव लियपविष्ठा ते तिविडा पत्ता । तं जहा वट्टा, तंसा, चजरंसा । तस्य गंजे ते आवलियवाहिरा, ते णाणासंाणसंतापसत्ता । तं जहा-अयकोट्टसंडिया, पिट्ठपय लगसंविया, कंडूसंत्रिया, लोही संविया, कमाहसंविया, थालीसंठिया, पिहडगसंठिया, किएडगसंठिया, उडजमंठिया, मुख्यसंठिया, मुगसंठिया, दिमुरंग संविया, आलिंगसंविया, सुघोस संविया, दद्दरसंठिया, पणवसंठिया, परहसंडिया, भेरी संविया, जल्लरिसंठिया, कुत्युंबक संविया, नाली संविया, एवं जाव तमाए ।
-
( इमीसे णं भंते ! इत्यादि ) अस्यां जदन्त ! रत्नप्रभायां पृथिव्यां नरकाः किमिव संस्थिताः प्रज्ञप्ताः १ । भगवानाह गौतम ! नरका द्विविधाः प्रज्ञप्ताः । तद्यथा-श्रावलिकाप्रविष्टाश्च, श्रवल्लिकाबाह्याश्च । चशब्दावुभयेषामप्य शुभता सूचकौ । आवलिकाप्रविश नाम सुदिक्षु समश्या व्यवस्थिताः, श्रावलिकासु श्रेणिषु प्रविष्टा व्यवस्थिता आवलिकाप्रविष्टाः, ते संस्थानमधिकृत्य त्रिविधाः प्रज्ञप्ताः । तद्यथा-वृत्ताः व्यखाः, चतुरस्राः । तत्र ये ते श्रावलिकाबाह्याः, ते नानासंस्थानसंस्थिताः प्रकृताः । तद्यथा-अयकोष्ठो सोमयकोष्ठस्तत् संस्थिताः (पिठपयणगसंठिया इति ) यत्र सुरासंधानाय पिष्टं पच्यते तत् पिष्टपच्चनकं, तद्वत् संस्थिताः । अत्र संग्रहणीगाथे
"यको पिट्ठपयणग-कंडूलोही कमाहसंगाणा | थालीपिडगफिरहग-उडर मुरए मुइंगेसु । मंदिरंगे सुधां दहरे व पराये । पहगरिनेरी कुडाणा " ॥ करमू: पाकसंस्थानं काही प्रतीत नत्संस्थानान
४७६
Jain Education International
--
गारग
,
स्थानी उषा, पिहमगं यत्र प्रभूतजनयोग्यं धान्यं पच्यते, उटज स्तापसाऽऽश्रमः, मुरजो मर्दलविशेषः, नन्दीमृदङ्गो द्वादशवि धतूर्यान्तर्गतो मृदङ्गः । स च द्विधा । तद्यथा-मुकुन्दो, मईलश्च । तत्रोपरि संकुचितोऽधो विस्तीर्णो मुकुन्दः, उपर्यध श्च समो मर्दजः । अन्मियो मुरजः सुघोषो देवलो प्रसिद्ध घाविशेषः तोयविशेषा वाद्यविशेषः, पणवो भाएकानाम, पटहः प्रतीतः, मेरी ढक्का, ऊल्लरी चर्माव नद्धा विस्तीर्णवलयाऽऽकारा, कुस्तुम्बकः संप्रदायगभ्यः, नामी घटिका एवं शेषास्वपि पृथिदषु तावद्य यात् षष्ठद्याः सूत्रपाठस्त्वेवम्- "सकरप्पभाषणं नंते ! पुढवीप णरगा किंसंठिया पत्ता ? गोयमा ! दुविहा पत्ता । तं जड़ाआलियाविट्ठा याहि य" इत्यादि । (३६) अथ सप्तमी सानुपदर्शयतिअहे सत्तमा णं भंते ! पुढवीए नरगा किंसंविया पएकता ? | गोषमा ! डुविहा पणना। तं जहा-पट्टे य तंसा य ।
|
।
( हे सत्तमा णं नंते ! इत्यादि ) अधः सप्तम्यां भदन्त ! पृथिव्यां नराः किमिव संस्थिता है। भगवान गौतम! द्विवि धाः प्रशप्ताः । तद्यथा - ( वट्टे य तंसा य इति ) अधः सप्तम्यां हि पृथिव्यां नरका श्रावलिकाप्रविष्टा एव, नावलिकाबाह्याः, आवलिकाप्रविष्टा अपि पञ्च, नाधिकाः, तत्र मध्ये अप्रतिष्ठानाभिधाननर केन्द्रको वृत्तः, सर्वेषामपि नरकेन्द्रकाणां वृत्तत्वात् । शेषास्तु चत्वारः पूर्वाऽऽदिषु दिक्षु ते त्रयरुयनाः, तत उत्कं
वृत्ताश्च व्यस्त्राश्च ।
(३७) संप्रति नरकावखानां हयप्रतिपादनार्थमाहइमीसेां जंते ! रयणप्पनाए पुढवीए नरया केवतियं बाहल्लेणं पत्ता ? । गोयमा ! तिरिण जोयणसहस्साई बाहल्लेणं पष्मत्ता । तं जहा - हेहिले चरिमंते घणा सदस्सं, के सुमिरा सहस्से, पिया सहस्से एवं जाव अहे समाए ।
अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः कियद् बाहल्येन बहलस्य भावो बाल्यं पिएमजावः, उत्सेध इत्यर्थः । तेन प्रकृताः ? | जगवानाह - गौतम ! त्रीणि योजनसहस्राणि बाढल्येन प्रकृप्ताः। तद्यथा श्रधस्तात् पादपीठे घना निचिताःसइस योजनसह उपरि मध्यमागे सुपा सहस्रं योजनसह ( तत उ ति ) उपरि संकुचिताः शिखरीकृत्य संकोचनमुपगता योजनसहस्रं तत एवं सर्वसंध्या नरका ssवासानां त्रीणि योजनसहस्राणि बाहल्यतो भवन्ति, एवं पृधिन्यां पृथिव्यां तावद्वर्य बाबधः सप्तम्याम् । तथा चोकमन्यत्रापि -
" हेठा घणा सदस्सं, उपि संकोचतो सहस्सं तु । मज्जे सदस्य सुसिरा, तिष्ठि सहस्सूसिया परया ॥१॥ " (३८) संप्रति नरकाऽऽवासानामायामविष्कम्नप्रतिपादनार्थमाह
इमीसे णं भंते ! रणपजार पुढबीए नरगा केवतियं आयाम विक्खंनेणं, केवतियं परिक्खेवेणं पत्ता ! । गोयमा ! दुविधा पण्णत्ता । तं जहा - संखेज्जवित्थडा य, असंखज्ज
For Private & Personal Use Only
www.jainelibrary.org