________________
( १००५) अभिधानराजेन्द्रः |
यारग
( श्मा णं भंते ! इत्यादि ) इयं भदन्त ! रत्नप्रभा पृथिवी कतिविधा कतिप्रकारा- कतिविभागाप्रत नगवानाह गी तम ! त्रिधा त्रिविभागा प्रप्ता । तद्यथा - ( खरकंडमित्यादि ) कामं नाम - विशिष्टो नूनागः, खरं कठिनं पङ्कबहुबहु चान्यर्धतः प्रतिपत्तव्यम् । कमयेतेषामेवमेव । तया प्रथमं सरकारनं तदनन्तरं पङ्कबद्दलं यतोऽन्यहुलमिति ।
(६) खरकाण्मवक्तव्यतामाहइमीसे णं जंते ! रयणप्पभाए पुढवीए खरकंमे कतिविधे पणाने ? गोयमा ! सोझसविधे पणते । तं जहारयणे, वरे, वेरुलिए, लोहितक्खे, मसारगले, हंसगन्ने, पुल, सोधिए, जो तिरसे, अंजणे, अंजण पुनए, रयते, जातरूवे, अंके, फरिदे, रिट्ठे कंमे ॥
सेमं ! इत्यादि ) अस्यां भदन्त ! रामप्रभायां पृथिव्यां खरकामं कतिविधं प्रशतम् ? । भगवानाह - गौतम ! पोशविधं षोडशविभागं प्रकृतम् । तद्यथा ( रणे इति ) पदैकदेशे पदसमुदायोपचारात् रत्नकाण्डम् तश्च प्रथमम, द्वितीयं वज्रकाण्डम्, तृतीयम-वैडूर्यकाण्डम, चतुर्थम-लोहिताककारकम् । पञ्चमम्-मसारगल्लुका एकम, षष्ठम्-हंसगर्भकाण्डम्, सप्तमम् पुलकका एकम्, अष्टमम् सौगन्धिककाण्डम्, नवमम् ज्योतीरसकाएडम, दशमम् अञ्जनकाण्कम्, एकादशमम् श्रञ्जनपुलाककाण्डम, द्वादशम् - रजतकाण्डम्, त्रयोदशम्-जातरूपकारकम्, चतुर्दशम- अङ्कका एकम्, पञ्चदशम-स्फटिककाण्डम्, षोडशम् - रिष्टकारकम् ॥ तत्र रत्नानि कर्केतनाssदीनि तत्प्रधानं काश्मं रत्नकारामम्, वज्ररत्नप्रधानं काएम वज्रकारमम् । एवं शेषाण्यप्येकैकं च काएम योजनसह स्रबाहुल्यम् ।
( 9 ) रत्नकाण्डवक्तव्यतामाह-
इमीसे णं भंते! रयणप्पभाए पुढवीए रयणकंमे कतिविहे पण १ । गोयमा एमामारे पते । एवं० जाव रिट्ठे ।
इमीसेां अंते! स्वप्यनाए पुडवीए पंकबहुले कंकतिविहे पण ते १ । गोयमा ! एगागारे पएलते । इमसे णं जंते ! रयणप्पजाए पुढवीए आवबदुले कंमे कतिविद्धे पणत्ते ? । गोयमा ! एगागारे पपण ।
( इसी से मं णं ! इत्यादि ) सुगमम् नवरमियमत्र सङ्ग्रहणी गाथा-" तीसा य पावीखा, पराणरस दसेव लयसहस्साई तिराणेगं पंचूर्ण, पंचेघ श्रत्तराणिरया ॥ १ ॥ " अधः सप्तम्यां च पृथिव्यां कालाऽऽदयो महा नरका अप्रतिष्ठानाऽभिधानकस्य नरकस्य पूर्वाऽऽदिक्रमेण । वक्तं च - " पुत्रेण होइ कालो, अवारणा अप्प महकाली । रोक दाहिणपासे, उत्तरपाले महारो ॥ १ ॥ " रत्नप्रभाऽऽदिषु च तमः प्रजापर्यन्तासु षट्सु पृथिवीषु प्रत्येकं नरकाऽऽवासा - विधाः । तद्यथा श्रावलिकाप्रविष्टाः प्रकीर्णकरूपाश्च ।
तत्र रत्नप्रभायां पृथिव्यां त्रयोदश प्रस्तटाः । प्रस्तटा नाम. पेश्मभूमिकाकल्याः तत्र प्रथमे प्रस्तदे पूर्वादेषु दिक्षु प्रत्येकमेकोनपञ्चाशत् नरकाऽऽवासाः चतसृषु च विदितु प्रत्येक मष्टचत्वारिंशत्, मध्ये च सीमान्तकाऽऽख्यो नरकेन्द्रकः, सर्वसंख्यया प्रथमप्रस्तटे नरकाऽश्वासानामावलिकाप्रविष्टानामेकोननवत्यधिकानि त्रीणि शतानि ३७६, शेषेषु च द्वादशत्रु प्रस्तदेषु प्रत्येकं वचोदि विदितु च एकेकनरकाssवासहानिनावात् अष्टकाष्टक हीना नरकावामा व्याः । ततः सर्वसंख्यया रत्नप्रभायां पृथिव्यामावलिकानरकाऽज्वालात्वरित शतानि कानि ४४३३षा एकोनत्रिशल्लकणानि पञ्चनवतिसहस्राणि पञ्चशतानि सप्तट्यधिकानि २६६५५६७ प्रकीर्णकाः । तथा चोक्तम्- "सत्तट्टी पंच सया, पणनउ सहस्स लक्ख गुणतीसं । रयणाए सेढि - गया, चोयालसया उ तेत्तीसं ॥ १ ॥ उभयमीलने त्रिशस्त्रक्षा नरकाऽऽवासानाम् ३०००००० | शर्कराप्रभायामेकादश प्रस्तटाः; नरकपटलानि अधोऽधो द्व न्द्रहीनानीति वचनात् प्रथमे प्रस्त
शत्रू आलावा नरकायाः विदिशमध्ये बेको नरके:
शेषेषु दशसु प्रस्तटेषु प्रत्येकं क्रमेणाधोऽधोऽष्टकाक दिक् २ के कवर कावासाने त लख्यया श्रावलि काविश नरकाशितशतानि पञ्चक २६६५, वायु उतिताः सप्तनवतिसहस्राणि त्रीनि उनि २४२७३०२ पुष्पावकीर्थकाः उकं चइस्सा, चलवीलक्ख तिसयपंचविहं । वीयाए ससया उ पणनउया " ॥ १॥ उजयमीलने पश्च | विशतिलक्का नरकाऽऽवासानाम् २५००००० |
शतानि "सत्ताणउ
सक्कर पचाए णं भंते ! पुढवी कतिविधा पण्णत्ता ? | गोषमा ! गागारा पएलता एवं० जाव अस
Jain Education International
तमाए ।
( इमी से णं भंते ! इत्यादि ) अस्यां जदन्त ! रत्नप्रभायां पृथिव्यां रत्नकाएवं कतिविध कतिप्रकारं कतिविज्ञागमिति जावः । प्रशप्तम् ? । नगवानाह एकाकारं प्रप्तम् । एवं शेषकारामविषयाण्यपि प्रश्ननिर्वचनसूत्राणि क्रमेण भणनीयानि । एवं पटुलाला जी०३ प्रति प्रज्ञा० ।
O
४७७
गरग
(c) संप्रति प्रतिपृथिवीमरकाऽऽयाससंस्याप्रतिपादनार्थमादइमीसे णं भंते! रयद्यप्यभाए पुढवीए केवतिया शिरयावाससयसहस्सा पत्ता ? गोयमा ती निरयाबाससतसहस्सापाचा एवं एतेणं अभिलावेणं सच्चासिं पुच्छा |
इमा गाथा गंतव्या
"तीसा य पछवीमा, पारस दसेव तिथि य हवंति पंचूण सतसहस्से, पंचैव अणुत्तरा एरमा || १ || " ० जाव अहे सत्तमाए पंच अणुत्तरा महतिमहालया महागरगा पत्ता । तं जहा - काले, महाकाले, रोरुए, महारोरुप, अपतिद्वाणे ||
For Private & Personal Use Only
I
२०५ प्रति
www.jainelibrary.org