________________
(१०३) अन्निधानराजेन्कः।
यानास
पारकंतप्पवाय
श्रादिशब्दादू धर्मिद्वयधर्मधर्मिद्वययोः परिग्रहः । ऐकान्तिक
उदाहरन्तिपार्थक्याभिसन्धिरैकान्तिकजेदाऽनिप्रायो नैगमाऽऽनासो नैगम- यथा बनूव जवति नविष्यति सुमेरुरित्यायो तिनकाला: दुर्नय श्त्यर्थः ।। २१ ॥
शब्दा जिनमेवाऽर्थमनिदधति, जिबका ब्दत्वाद, ताहा अत्रोदाहरन्ति
सिकान्यशब्दवदित्यादिः ॥ ३५॥ यथाऽऽत्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्जूते इत्या
अनेन हि तथाविधपरामर्शोत्येन बचनेन कत्तनावदिनेदादिदिः॥ १॥
नस्यैवाऽर्थस्याऽभिधायकत्वं शब्दानां व्यजितम् । एतप्र. मादिशब्दाद्वस्त्वाख्यपर्यायवद् द्रव्याऽऽख्ययोधर्मिणोः सुखजी- माणविरुकमिति तद्वचनस्य शब्दनयाऽऽभासत्वम्। मादिशब्देबसकणयोर्धर्मधर्मिणोश्च सर्वथा पार्यक्येन कथनं तदाभास- न करोति क्रियते कट इत्यादिशब्दनयाजासोदाहरणं सूचित्वेन द्रष्टव्यम् । नैयायिकवैशेषिकदर्शन चैतदाभासतया के- तम ॥ ३५ ॥ (रक्षा) यम् ॥ १२॥ (रत्ना०)
समभिरूढनयाऽऽभासमाभाषन्तेसंग्रहाऽऽनासमाहुः
पर्यायध्वनीनामभिधेयनानात्वमेव कत्तीकुर्वाणस्तदाभासत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषाभिराचदाणस्तदाभा
सः॥३७॥ सः ॥१७॥
तदाभासः समभिरूढाऽऽभासः ॥ ३० ॥ अशेषविशेषेप्यौदासीन्यं जजमानो हि परामर्शविशेषः सं.
उदाहरन्तिग्रहाख्यां बनते, न चाऽयं तथेति तदानासः ॥१७॥ उदाहरन्ति
यथेन्छः शक्रः पुरन्दर इत्यादयः शब्दा जिन्नाऽभिधेयथा सत्तैव तत्वं ततः पृथग्जूतानां विशेषाणामदर्शना- |
या एव, जिन्नशब्दत्वात् , करिकुरङ्गतुरङ्गशब्दवदित्यादिः त् ॥ १० ॥
॥ ३५॥ [रना] अद्वैतवादिदर्शनान्यखिलानि सास्यदर्शनं चैतदाभासत्वेन
एवंजूताऽऽनासमाचक्षतेप्रत्येयम् । अद्वैतवादस्य सर्वस्याऽपि दृष्टेष्टाज्यां विरुभ्यमा. क्रियाऽनाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपस्तु तदानानत्वात् ॥१८ । (रत्ना०)
सः ।।४ ॥ व्यवहाराऽऽभासं वर्णयन्ति
क्रियाऽऽविष्ट वस्तु ध्वनीनामभिधेयः प्रतिजानानोऽपि यः यः पुनरपारमार्थिकाव्यपयायविभागमाभप्रेति स व्यव- परामर्शस्तदनाविष्ट तत्तेषां तथा प्रनितिपति न तूपेक्षते, स हारानासः ॥ २५ ॥
एवंनूतनयाऽऽभासः, प्रतीतिविघातानाऽपि२ ॥ यः पुनः परामर्शविशेषः कल्पनाऽऽरोपितहव्यपर्यायप्रविवेक
उदाहरन्तिमन्यते, सोऽत्र व्यवहारदुर्नयः प्रत्येयः॥ २५ ॥
यथा विशिष्टचष्टाशून्यं घटाऽऽख्यं वस्तु न घटशब्दवाच्यं, उदाहरन्ति
घटशब्दप्रवृत्तिनिमित्तलतक्रियाशून्यत्वात, पटवदित्यादिः यथा चार्वाकदर्शनम् ॥ २६ ॥
॥ १३ ॥ चार्वाको हि प्रमाणप्रतिपन्नं जीषाव्यपर्यायाऽऽदिप्रविनाग कल्पनाऽऽरोपितत्वेनापहते, अविचारितरमणीयं भूतचतुष्टयप्रवि.
अनेन दि वचसा क्रियाऽनाविष्टस्य घटाऽऽदेवस्तुनो घटाऽऽदि
शब्दवाच्यतानिषेधः क्रियते, सच प्रमाणबाधित इति तद्वचनभागमात्रं तु स्थूललोकव्यवहारानुयायितया समर्थयत इत्य
मेबंभृतनयाऽऽभासोदाहरणतयोक्तम् ॥४३॥ रत्ना०७ परि०॥ स्य दर्शन व्यवहारनयाऽऽ नासतयोपदार्शतम् ॥ २६ ॥ (रत्ना०) ऋजुसूत्राऽऽभासं ब्रुवते
पर-नर-पुं० । नृणन्ति विवेकमासाद्य नयधर्मपरा जबन्तीति सर्वथा व्यापलापी तदाभासः॥३०॥
नराः । कर्म०४ कर्म । “वाऽऽदौ"।८।१।२२६ । असंयुक्तसर्वथा गुणप्रधानभावाभावप्रकारेण तदानास ऋजुसूत्रा
स्याऽऽदी वर्तमानस्य नस्य णः। ति नस्य णः। प्रा०१पाद । भासः॥३०॥
मनुष्ये, प्रा०म०११०२ खण्ड । आचा। औ०। प्रश्न कर्म। उदाहरन्ति
रा० । नराश्चतुर्विधाः-सम्मूर्छिमाः, कर्मभूमिकाः, अकर्मभूमि यथा तथागतमतम् ।। ३१॥
काः, अन्तभूमिकाः। प्रा० म०१ अ.१ खएम। सामान्यमनुष्ये, तथागतो दि प्रतिक्षणविनश्वरान् पर्यायानेव पारमार्थिकतया
सूत्र.१श्रु०२०१०रा०। प्राकृतपुरुष, शास्त्रावबोध
विकले, सूत्र०१ श्रु० १ ० ३ उ० । पुरुषे, सूत्र. १ श्रु. १ समर्थयते, तदाधारभूतं तु प्रत्यनिझाऽऽदिप्रमाणप्रसिद्धं त्रिका
अ. ३ उ०। पुंसि, ध०१ अधि० । औ०। लस्थायि व्यं तिरस्कुरुत इत्येतन्मतं तदाभासतयोदाहृतम् ॥ ३१ ॥ (रत्ना०)
परउसन-नरकृषन-पुं० । अङ्गीकृतकार्यभरनिर्वाहकत्वाद् वृ__शब्दाऽऽभासं बुवते
पनोपमिते नरे, औ०।। तभेदेन तस्य तमेव समर्थयमानस्तदानासः॥ ३४॥ णरकंतप्पवाय-नरकान्तप्रपात-पुं० । जम्बूद्वीपे मन्दरस्योतद्भेदेन कालाऽऽदिभेदेन तस्य भवनेस्तमेवार्थदमेव, तदाभा- सरतो रम्यकर्षे नरकान्तानद्या उद्मप्रपातहदे, स्था० २ सः शन्दाभासः॥३४॥
ग. ३ उ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org