________________
(१८४२) णमोकार भन्निधानराजेन्दः ।
मोक्कार स्तरतोऽनेकविधो नमस्कारः प्राप्नोति । तथाहि-ऋषनाजित- जा एवं वित्थरो, जुत्तो तदणंतगुणविहाणाओ। संभवाऽऽदियो नामग्राहं सर्वतीर्थकरेज्यः; तथा-सिकेज्योऽ.
जप तदसज्मो , पंचविहो हेउभेयाओ ॥३२०॥ प्येकद्वित्रिचतुष्पश्चाऽऽदिसमयसिभ्यो यावदनन्तसमयासके.
मग्गोवएसणाई, सोऽनिहिओ तप्पमेयो नेश्रो। भ्यः,तथा-तीर्थलिङ्गप्रत्येकबुझाऽऽदिविशेषणविशिष्टेज्य इत्यादि. निर्भदेविस्तरतोऽनन्तन्नेदो नमस्कारःप्राप्नोति । यतश्चैवं, तस्मा
जह लावगाऽऽभेओ,दिट्टोबवणाऽऽइकिरियाओ।३२०॥ दमुं पकद्वयमङ्गीकृत्य पञ्चविधोऽयं नमस्कारो न युज्यत एता अपि गतार्था एव ॥३२०५३३०६|| नवरं (तह जईत्यादि) इति ॥ ३२०१ ।। तदेवमुक्तमाकेपद्वारम् ।
तथा तेनैव प्रकारेण, यतेः साधोः सामान्यं, तद्ग्रहणे सति (११) अथ प्रसिद्विारम् । तत्र प्रसिद्धिराकेपस्य प्रतिवि- नाईदादिविशेषवति बुछिरुत्पद्यत शति ।। ३२०७॥ धानमभिधीयते। इह चेदं प्रतिविधानम्-'न सकेपो,
(तदनंतगुणेत्यादि) तेषामहदादीनां ये अनन्ता गुणाः प्रत्येनाऽपि विस्तरतः' इत्येतदसिम, संक्षेपत्वादस्य। कं केत्रकालजातिगोत्रप्रमाण'ऽऽकृतिववःसंयमाऽऽदिविशेषरूपा अथ संकेपकारणवशात्कृतार्थाकृतार्थपारग्रहण
उपाधयस्तैः कृत्वा विधानाद् नमस्कारस्थ करणादिति ॥३२०८॥ सिमसाधुमात्रक एवोक्त इति चेत् ।
(जह लावगाऽऽईत्यादि) यथा लावक-प्लावक-पाचक-पाठतदयुक्तम् । कारणान्तरस्यापि
क-याचकाऽऽदीनां लवन-प्लवन-पचन-पठन-याचनाऽऽदिसनावात् । तथा चाऽऽह
क्रियातो भेदो दृष्टः ॥ ३२०६ ॥ अरिहंताऽऽई नियमा, साढू साहू उ तेसु नस्यव्वा ।
(१२) अत्र क्रमद्वारविचारमाह
पुवाणुपुब्धि न कमो, नेव य पच्छाणुपुधिए सजवे । तम्हा पंचविहो खल,हेउनिमित्तं हवइ सिछो ॥३०॥
सिघाऽऽईया पढमा, विइयाए साहुणो आई ॥३३१०॥ इहाईदादयो नियमात्साधवः, तद्गुणानामपि तत्र भावात् । साधवस्तु तेष्वहंदादिषु जक्तव्या विकल्पनीयाः, यतस्ते न
शह क्रमस्तावद् द्विविधः-पूर्वानुपूर्वी या, पश्चानुपूर्वी सर्वेऽप्यहिदादयः, किं तर्हि ?, केचिदहन्तः, येषां तीर्थकरनाम
वेति । अनानुपूर्वी किल क्रम एव न भवति, असमकर्मोदयोऽस्ति,केचित्तु सामान्यकेवझिनः, अन्ये त्वाचार्या विशि
जसत्वात् । तत्रायमहदादिक्रमः पूर्वानुपूर्वी न भवति, प्रसूत्रार्यदेशकाः, अपरे तूपाध्यायाः सूत्रपाठकाः, अन्ये त्वेतद
सिकानामादावननिधानादेकान्तकृतकृत्यत्वेन । तथा-"सि. विशिष्टाः सामान्यसाधव पव शिवकाऽऽदयो,न पुनरहदादयः।
द्धाण नमोकारं, काऊण-मभिम्गहं तु सो गिरहे।" इति तदेवं साधूनामहदादिषु व्यजिचारातू तन्नमस्करणेऽपि नाऽहंदा
वचनादनमस्कार्यत्वेन च सिद्धानां प्रधानत्वात, प्रधानस्य दिनमस्कारसाध्यस्य विशिष्टस्य फासिद्धिः। ततश्च संकेपेण
चाउज्यस्तित्वेन पूर्वाभिधानादिति भावार्थः । तथा-नैव च द्विविधनमस्करणमयुक्तमेव, श्रव्यापकत्वादिति । अत्र प्रयोगः
पश्चानुपूर्येप क्रमोनवेत, साधूनां प्रथममनाभधानात्, इहा
प्रधानत्वात्सर्वपाश्चात्या हि साधवः। ततश्च तानादौ प्रतिपाद्य साधुमात्रनमस्कारो विशिष्टोऽहंदादिगुणनमस्कृतिफलप्रापणस. मर्थो न जवति,तत्सामान्याभिधाननमस्कारकृत्यात्,मनुष्यमात्र
यदि पर्यन्ते सिमाभिधानं स्यात,तदा भवेत्पश्चानुपूर्वी । तस्मा. नमस्कारवद्, जीवमात्रनमस्कारवद्वेति । तस्मात्संक्वेपतोऽपि
प्रथमायाः सिद्धाऽऽदित्वात्, द्वितीयायास्तु साध्वादित्वाद नेयं पञ्चविध एव नमस्कारो,न तु द्विविधः, अव्यापकत्वात विस्तर.
पूर्वानुपूर्वी, नापि पश्चानुर्वी ॥ इति नियुक्तिगाथार्थः ॥३२१०॥ तस्तु नमस्कारो न विधीयते, अशक्यत्वात् । तथा--"मग्गे अ.
एतदेव भाध्यकारः प्राऽऽहविपणासो" इत्यादिको यः पूर्व पञ्चविधो हेतुरुक्तः, तनिमित्त. जेण कयत्या सिघा, न जिणा सिघाऽऽइओ कमो जुत्तो । मप्ययं पञ्चविधः सिझो भवति । इति नियुक्तिगाथार्थः॥३२०२॥ पच्छक्कमो व जइसं-जयाऽऽइसिहावसाणा तो ।३११॥ ___ अथ भाष्यकार आकेपविवरणमाह--
जं च जिणाण वि पुजा, सिद्धाजंतेसि निक्खमणकाले । निव्वयसंसारिकया-कयत्थबक्खाग विहाए ो जुत्तो।। कयसिछनमोकारा, करेंति सामाइयं सव्वे ॥ ३२१२ ॥ संखेवनमोकारो, दुविहोऽयं सिसाणं ॥ ३२०३ ।। गतार्थे । ३२११ ॥ ३२१२॥ उसजाईणमणंतर-सिछाऽऽईणं जिणायाणं च ।
अत्रोत्तरमाह-- वित्थरओ पंचविहो, न विसंखेवो नवित्यारो॥३२०४।।
अरहंतुवएसेणं, सिद्धा नजति तेण अरहाऽऽई। गतार्थे ॥ ३३०३।३२०४॥
न वि कोई परिसाए, पणमित्ता पणमई रन्नो ॥३२१३॥ अथ प्रसिद्धिविवरणमाह
इह तावदयं पूर्वानुपूर्वीक्रम एव । यदप्युक्तम्-" सिकादिरयं
प्राप्नोति"। तदयुक्तम् । यतोऽह दुपदेशेनैव सिहा अपि झायन्ते, जवि जग्गहणाओ, होइ कयं गहणमरुहयाऽऽईणं।
प्रत्यक्ताऽऽदिगोचातीतत्वेनाऽऽगमगम्यत्वात् तेषाम् । तेन तस्मादतह वि न तग्गुणपूया, जश्गुणसामप्पूयाअो॥३०॥ हदादिरेव, पूर्वानुपूर्वीफम इति गम्यते । अत एव चाहतापरिणाममुछिउं, व पयत्तो सा य बज्झवत्यूप्रो।
मभ्यहितत्वमवसेयम् । कृतकृत्यमप्यल्पकाअव्यवइितत्वात प्रायः पायं गुणाहिआओ, जा सा न तदूणगुणझब्जा।३२०६।।
समानमेव । तथा-नमस्कार्यत्वमप्यसाधकमेव,अहन्नमस्कारपू
कमेव सिद्धत्वप्राप्तेरई तामपि वस्तुतःसिझनमस्कार्यत्वादिति । जह मणुयाऽऽइग्गहुणे, होइ कयं गहणमरुहयाऽऽईणं ।
आह-यद्यवं तचार्याऽऽदिभिः क्रमः प्राप्तः, अहंतामप्यान य तबिसेसबुखी, तह जइसामगहणम्मि ।३२०७।। चार्योपदेशेन परिज्ञानादिति । तदयुक्तम् । यस्मादहतसिJain Education International For Private & Personal Use Only
www.jainelibrary.org