________________
( १८३५) अभिधानराजेन्द्रः ।
मोक्कार
अथवा सम्यग्दर्शनचारिवल कणी मार्गों यथेप्सितपुर स्व मोकनगरस्य सम्मार्ग इत्येवं सिद्धेय एव निश्चितः, नान्यस्मात् । कुतः ?, इत्याह- (गंतुरणासाश्रोति) मोक्षपुरं गतुर्मुरायाभावतो. स्मार्गेष्वं सम्यदर्शनाऽऽदिको मोहपुरस्य मार्ग इत्येवं मु णां प्रत्ययोत्पादात् । तदभावे तु सिद्धविप्रणाशे कुतोऽयं प्रत्ययः स्या है, यदित्यर्थः इदमत्र हृदयमा पारसपुत्रा 55दिनगरमार्ग। कचिद्यः सार्थवाहस्य निर यगमनेनाधिप्रणाशासनमागौयमिति निश्चीयते एवं सम्नामपुरमागपि तदभीष्टं मोकरंजन्तु सार्थस्य निरपाय गमनेनाविप्रणाशात्सन्मार्गोऽयमिति निश्चीयते । भूतनिश्चयजनकत्वान्मागपकारिणः सिद्धा ततः पूज्या इति ।। २६५३ ॥
अपि चमम्मि रुई तदवि-पणासच तप्फलोबलंजाओ । जं जाय तेहितो, नेयरहा तपुत्रगारो से || २०५४ ॥ यद्यस्मात्सम्यग्दर्शनाऽऽदिको मोम यथापश्यमित्येवं रुचिः प्रीति उत्पन्न तेहिंतो सि) सि द्वेज्य एव, नेतरथा नाऽन्यथा । कुतः ?, इत्याह-- तदविप्रणाशात्तेषां निशाश्वतभाबोपगमादः तथा-तफ पामेव सिद्धानां शाश्वतानुपम सुख लक्षणस्य फलस्योपलम्भात् । ततस्तदुपकारोऽसौ मार्ग रुच्याविर्भावलक्षणः सिद्ध कृतोऽसावु पकार इति ।। २५५४ ।।
अत्र परमतमाशङ्क्य परिहरन्नाहनए जिणवणाउ च्चिय, तदत्थिया तप्फोनो सच्च तहा वि तष्फल-सब्जावाओ रुई होई ॥२६५॥ ननु जिनवचनाजिनोपदेशादेव, तदर्थिता तत्र मार्गे रुचिह्नकणार्थिता, तस्य मार्गस्य यत्फलं सिद्धिसुखलक्षणं तदुपलम्न
सर्वमिदं जायते तत्किमप्रियाशदेपन्यासेन ? सत्यम् । तथाऽपि तस्य मार्गस्य यत्फलं विकणं सम्प सद्भावादविप्राशाद्वारवतभावाद्विशेषिततरा मार्गे भवति इति । अतो वक्तव्य एव सिकानामविप्रणाशलक्षणो हेतुरिति ॥ २९५५ ||
पुनरपि परमतमाशक्य परिहरन्नाहपच्चिय सिवमग्गो, निच्छपत्र तह रुई समचं ति । मग्गोवारिणो जह, जिला तहा खीणसंसारा || २६९६ || ननु यथो मिसं गप्पा सुत्थिय हव मित्तं।" इत्यादिवचनःशिकायतो नियमयमलेगा 55 मेव शिषमाग मोक्षमार्गः तथा सचिव सम्यक्त्वमात्मैव नापर इति, अतः किमत्र बाह्यनाविप्रणाश देतुनोपन्यस्तेन है। सत्यम् । तचापि व्यव हारनयमतेन यथा मार्गोपदेशनाज्जिनास्तीर्थकरा मार्गोपिकारिण उच्यन्ते तथा कसारा अपि सिका अविप्रणाशेन मार्गेपकारिणोऽभिधीयन्त इति न दोषः || २६५६ ॥
5
ressचायीणामुपाध्यायानां च नमस्काराहं हेतुत्वं स्याविन्यासुराह आपारदसथाओ, पुश्मा परमोपमारियो गुरवो । विमाऽऽइगाहणा वा उत्रकाया सूत्तदा जं च ॥ १ए९७||
।
Jain Education International
णमोकार
पूज्याः परमोपकारिणो गुरवः स्वयमाचारपरत्वात् परेभ्या 33 वार देशनादिति । तथा पूज्या उपाध्यायाः स्वयं विनययात्, शिष्याणां च विनयग्रहणाद्विनयशिक्षणात् । यता सूत्रपाठदास्ते, अतोऽपि पूज्या इति || २६५७ ॥
अथ साधूनां पूज्यार्हत्वकारणम्, तथा पञ्चानामप्यदादीनां सामान्यं तत्कारणमुपदर्शनाहश्रायारविणयसाइण-साहजं साहओ जो दिति । तो पुजा ते पंच वि, तग्गुणप्याफलनिमित्तं ॥। २७५० ।। ततः साधवः पूज्याः; यतः किम् ?, इत्याह- (आयार इत्यादि) आचारवानिया मोसा साध्यानात्यास्ते इति भावार्थः तथा सामान्येन पश्चापदादयः पूज्याः नगुणानानानां या पूजा तथा यत्फलं स्वर्गाद त्रिमितं ते भवन्तीति कृत्वा पूजनसत्वादित्यर्थः ।
इति चतुर्दशगाथार्थः ॥ २६५८ ।।
एवं तावत्समासेनादादीनां नमस्कारार्द्धत्वद्वारेण मार्गदेशकत्वाऽऽदयो गुणा तक्ताः । साम्प्रतं संसारावी मार्गदेशकत्वभवसमुनियमकत्वम् विश्वजीवनका यगोपनत्वप्ररूपणाऽऽदिना प्र पञ्चेनायां गुणानुपदर्श
यन्नाद
अमवी देसयतं तदेव निलामया समुदम्पि कापरक्खणड्डा, महगोवा तेा दुर्बति ।। २७९५६ ॥ नवम्यां देश का मार्गोपदेशकत्वं कृतमनिर्वा मका संसारसमुद्रे भगवन्त एव पटूवरणाचे यतः प्रयत्न च क्रुर्महागो पास्तेनोच्यन्ते ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥२६५६ ॥ अथ "जद निन्दुपुरममां इत्यादिका विस्तरार्धप्रतिपाद नपराः सप्तदश गाथाः सुगमाः । सति च वैषम्ये मूलाऽऽवश्यकटकानुसारतो नावनीया इति न प्रतिपादितः ।
"
सदेवमुक्तप्रकारेणाईयां नमस्कारावे तो गुणाः प्रतिपादिताः, साम्प्रतं तु प्रकारान्तरेण तकेभूतामेव गुणान् प्रतिपादयारागद्दोसकसाए, य इंदियाणि य पंच वि परीसहे । उवसग्गे नामयंता, नमोऽरिहा तेण वच्चति ॥२७६० ॥ रागद्वेषकषायान् इन्द्रियाणि च पञ्चाऽपि परोषहान् उपसर्गाअमयन्तोन्तो नमो इति निकगाथास के पार्थः ॥ २४६ ॥
क्यानरूपं भयं तु ने पतिं विस्तरयात् किन्तु रागादिसम्देषु यथास्थानेषु द्रम्यम्) अथ "नामयंता नमोऽरिहा" (१९६०) इत्येतद् व्याचिख्यासुराहू
पहवीकरणं नामा - महवा नासयमयो जहाजोगं । नेयं रागाई, तम्मामाओ नमो अरिहा || २००८ ॥ रामादीनां करणं वश्यमावापादनं नमनमुच्यते सूतो नाशनं वा । अतो रागाऽऽदीनामेवंविधं नमनं यथायोगं यघाघटमानकं ज्ञेयम् । तथामनाच्च नमो नमस्कारस्याही भईन्त इति । ३००८ ॥
साम्प्रतं प्राकृतल्या अनेकथाऽई निकसंभव इति
For Private & Personal Use Only
www.jainelibrary.org