________________
णमोकार
( १८३३ )
अभिधानराजेन्द्रः ।
सम्मत्तनादंसण-संजयउवओोगो य माहारे । नागपरिचपञ्च चमुदुम सभी प भवचरिमे ॥ २ए२०|| सत्यं सत्पवं विद्यमानाचे पदमिन दकारलक्कणम् । तस्य नमस्कारलक्षणस्य सरपदस्य पूर्वप्रतिपन्नान् प्रतिपद्यमानकांचा (मास) मार्गणा - न्वेषणा कर्तव्या । कासु ?, चतसृष्वपि गतिषु । तद्यथा-नमस्कारः किमस्ति न वा १ । अस्तीति ब्रूमः । तत्र चतुष्प्रकारायामपि गती नमस्कारस्य पूर्वप्रतिपन्ना नियमतो विद्यते प्रतिपद्यमानास्तु विवक्षितकाले भाज्या-कान्तिक दातिनेति । एवमिन्द्रियादिष्वपि चरमान्तेषु द्वारेषु वचा पीठिकायां मतिज्ञानस्य सत्पदप्ररूपणता कृता, तथा नमस्कारस्यापि कर्त्तव्या तयोरभिन्नस्वामित्वेनैक वक्तव्यत्वादिति । तदेवं गतं सत्पदप्ररूपणताद्वारम् || २३१६ ।। २६२० ॥ संघ इज्यप्रमाणद्वारमुच्यते तत्र नमस्कारवज्जीवद्रव्यप्रमाणं वक्तव्यम् । एकस्मिन् समये कियन्तो नमस्कारं प्रतिपद्यन्ते सर्वे वाकियन्तइति मिति क्षेत्र किपति क्षेत्रे नमस्कार सं अपिनाम्या किय नमस्कारवन्तः स्पृशन्ति । इदं च द्वारत्रयमधिकृत्याऽऽद्द
पलियमसंखेज्जइमो, पमिवन्नो होज्ज खेत्त लोगस्स । सचसु चोदसजागे-सु होज्ज फुसला वि एमेव ॥ २ए२१ ॥ (पलिया) पद सूचनात्सूत्रायमर्थः- नमस्कारा प्रतिपतिमलोके कदाचित कदाविति । यदि प्रयन्ति जघन्यत एको हो भयो था, उत्कृस्तुम पस्योपमासं वयेय भागप्रदेशराशितुष्या इति । पूर्वप्रतिपन्नास्तु जघन्यतः साकेत्रपययोपमा संश्ये पन्नापप्रदेशराशिपरिमाणा एव, उत्कृष्टतस्तेभ्यो विशेषाधिका इति । (च) क्षेत्रद्वारमुच्यते तत्र नमस्कारवान् जीव ऊर्द्धमनुरग
लोकस्य सप्तसु चतुर्दशभागेषु भवति, अधस्तु षष्ठपृथिगच्छन् पञ्चसु चतुर्दशभागेषु भवतीति प्रष्टव्यम् । स्पर्शनाद्वारमध्येचं चतव्यम क्षेत्रस्पर्शनयोस्तु प्रागुको विशे ष इति ॥ २६२२ ॥
कालान्तरभावलक्षणं द्वारत्रयमधिकृत्थाऽऽहएग पडुब हेट्ठा, जहेब नाणाजियाण सव्वका । अंतर पचमेगं, जहन्नमंतोषं तु ।। २६२२ ॥ उक्कोऽतकालं, अवढ्नुपरियट्टगं च देसूणं । शाणाजीने स्थिउ जावे य भवे स्वभोवसमे ॥ २२२॥ एक नमस्कारयन्तं तदेा जब सि पयैवाघस्तादनन्तरमिदेव "उपयोग पहुचतो, तो ज ना।” (२१२ ) इत्यादिना काल उक्तः, तथेहापि वक्तभ्यः । नानाजीवानां तु नमस्कारः सर्वाद्धा सर्वकालं भवति, सोके तस्य सर्वदा विष्वादिति प्रतिपत्तिः । तस्य पुन रमध्ये जीवं प्रतीत्य जघन्यतोतर्मुहूर्त मयति ॥ २२२ ॥ उत्कृष्ट पाईपुराना इति नानाजी यस्तु प्रतीत्य नाशयन्तरं तरिवेति भावे तु कायो
४५६
Jain Education International
णमोकार
पशमिके नमस्कारो भवेदिति प्रार्वमत अन्य थाहाथिकोपशमिकयोरप्येके वदन्ति क्षायिके यथा-प्रेणिकानाम श्रीपशमिके ओश्यन्तर्गतानामिति ॥ २९२३ ॥
भागद्वारमाह-
जीवाण भागो परिवन्नो सेसगा अतगुणा । बत्थं तरहंताई, पंच भत्रे तेसिमो हेऊ || २७२४ | जीवानामनन्ततमो भागो नमस्कारस्य प्रतिपन्नः प्राप्यते । शेषकास्तु तमप्रतिपद्मा मिध्यादयोऽनन्तगुणः इदं च नागद्वार गाथार्थ भावधारात्पूर्वमुपम्यस्तमनि दियं विचित्रत्वात्पुत्रगतेः । अल्पबहुत्यद्वारमपि नेद वि तम् । पीठिकायां मतिज्ञानस्येष च भावनीयमिति । साम्प्रतं शब्दाऽऽक्कतां पञ्चविधाऽऽदि प्ररूपणामनभिधाय वस्तुद्वारं तावदाह - (वत्युमित्यादि ) वस्तु सव्यं दक्षिकं नमस्कारस्य योयममित्यनर्थान्तरमताराम ourः । तेषां च वस्तुत्वेन नमस्कारार्हस्वेऽयं वक्ष्यमाणमपण देतु इति नियुकिगाथा सहकार्यः ॥ २२४ ॥
" एवं पच हेट्ठा जडेव " ( २६२२ ) इत्यादिना नम हकारस्य कालद्वारं निरूपितम् । अथवा श्रन्यथा त
चिन्तनीयं कथम् १, इत्याह भाष्यकार:अवसप्पणि-कालो नियमो य तब्बिसिहो प । तत्थऽत्थि नमोकारो, न वत्ति ऐयं जहा सुतं ॥ २२५॥ अथवा सर्विस का सच भरतैरयतेषु नियतः प्रतिनियतेन निजस्वरूपेण वर्तते, मतद रिखर्चदेषकुकुरुमहाविदेदरम्य के रचतेषु पुनस्तद्विशिषः। तस्मात्सर्पिएयवसर्पिणीकालाद्विशिष्ट विशेषतस्तमगरूप एव कालोऽस्ति । तत्र द्विविधेऽपि काले नमस्कारोअस्ति न पा है, इति चिन्तायां पथा भुतं सामाचिकं पूर्वमुक्तं तथाऽत्रापि ज्ञेयं, नमस्कारस्यापि विशेषरूपत्वादिति ॥ २२५ ॥
इदच "संतपयपकपणा" (२३१८) इत्यादिनवराणां कि खिलायातं किति मायकारोति देशमाद
सुचना नवा, नंदीए जड़ परूवियं पुरुषं । तह चैव नमोकारो, सो वि सुयन्नंतरो जम्हा || २७२६ ॥ सुगमा ||२५|२६|| विशे० । ० म० । (प्रतिनिधिक नाचलो कनावसेवा चेयम्) अथ शब्दसूचितां पञ्चविधप्ररूपणामाहआरोवणा व जपणा, पुच्छा वह दायणा व निजवणा । एसा वा पंचविहा, परूवणा रोवणा तत्थ || २०२७ ॥ मारोपणाच प्रजना, पृच्छा तथा दायना दर्शना दापना वा निर्यापना वक्ष्यमाणरूपा, पपा वा प्ररूपणा पञ्चविधा ज्ञेया इति ॥ २६२७ ।।
तत्रारोपण का स्वाद
किं जीवो होज्ज नमो नमो व जीवोति जं परोप्परओ । अज्जारोवणमेमो, पजणुजोगो मया करणा ।। २५२० ॥ किं जीव एव भवेन्नमस्कारः, नमस्कार पत्र वा जीव इति यत् परस्परावधारणादध्यारोपणं पर्यनुयोजनमेष पर्यनुयोग आरोपणा मता संमतेति ॥ २६२८ ॥
For Private & Personal Use Only
www.jainelibrary.org