________________
जंबू
9
लाघवार्थ, कोशमायामेनाईक्रोशं विष्कम्जेन, देशोनं क्रोशमुखस्वेन वर्णको मूलजम्बूद किणशाखागतप्रासादवज्ज्ञेयः । एषु चादेवस्य श्रीमाये सिंहासनानि सपरिवाराणि प्राध्यानि जीवाभिगमे त्वपरिवाराणि, एवं शेषासु दक्षिणपूर्वादिषु दितु वाप्यः प्रासादस्य वक्तव्याः । एतासां नामदर्शनाय गाथाइयम् - पद्मादयः प्रागुक्ताः, पुनः पद्मबन्धत्वेन संगृहीता इति न पुनरुक्तिः । एताश्च सर्वा अपि त्रिसोपानचतुद्वारा पद्मवर वेदिकामनखमयुकाध बोध्याः अथ दक्षिणपूर्वमुख्या पूर्वस्य नलिना, दक्षिणस्यामुत्पन्नोज्ज्वला, पश्चिमायामुत्पला, उत्तरस्यां तथा अपरदक्षिणस्यां भृङ्गा, भृङ्गप्रभा, अञ्जना, कज्जप्रभा । तथा अपरोत्तरस्यां श्रीकान्ता, श्रीमहिता, श्रीचन्द्रा, श्री निलया। चैवशब्दः प्राग्वत् । अथास्य वनस्य मध्यवतीन स्वरूपतो लकयति-" जंबूर णं " इत्यादि । जम्ब्वा अस्मिन्नेव प्रथमे वनखण्डे पौरस्त्यस्य भवनस्य उत्तरस्याम उत्तरपरकायस्य ईशानकोणसत्कस्य प्रासादायक दक्षिणस्याम, अन्तरे कुटं प्रकृष्ट योजनान्युत्वेन द्वे योजने उद्वेधेन वृत्तत्वेन य एव श्रायामः स एव विष्कम्भ इति मूले योजनान्यायामविष्कम्नाभ्यां बहुमध्यदेश भागे भूमितश्चतुषु योजनेषु गतेव्वत्यर्थः । योजनाम्यायामविष्कराभ्याम-उपरि र चारि योजनान्यायामावेष्कम्नाभ्याम् । अथामीषां परिधिकथनाय पद्यमाह - " पणवीस " इत्यादिकं सबै प्रथमपाठगतऋबभकूटाभिशापानुसारेण बाध्य नवरं पविशतियोजनानि विशेषणधिकानि ले परित इत्यादि यथासंख्यं योज्यम्। निभङ्गविक्रमाश्रमस्तु बसहरु सरिसा स सम्पूर्णया या खिया" इत्यस्यां गाधायाषसमत्वेन भणितत्वात् द्वादश योजनानि श्रष्टौ मध्ये चेत्यूचे; तत्वं तु बहुश्रुतगम्यम् । एषु च प्रत्येकं जिनगृहम एकैकं विभिमागतजिनमिति। अथ से पकूट मतिदेशेनाद एवं संसा वि कुमा" इति मुकरी मारियाका शेषा एयपि सप्त कूटानि बोध्यानि, स्थानविभागस्त्वेषः । तथादिपूर्वदिग्भाविनो भवनस्य दक्षिणतो दक्षिणपूर्वदिग्भाविनः प्रासादावंतकस्यो द्वितीयं तथा दक्षिणदिग्मदिन भवनस्य पूर्वतो दक्षिणपूर्व दिग्भाविनः प्रासादावतंसकस्य पश्चिमायां तृतीयं तथा दक्षिणदिग्भाविनो भवनस्य पश्चिमायां दकिणापर दिग्भाविनः प्रासादावतंसक पूर्वतश्चतुर्थ, तथा पश्चिमदिम्मा बिना प्रासादास पूर्व तथा पश्चिमदिनाविन भवनस्य दक्षिणाऽपरदिग्भाविनः प्रासादावतंसकस्योत्तरतः पञ्चमम्, तथा पश्चिमदिग्नाविन उत्तरत उत्तरपश्चिमदिग्नाविनः प्रासादावतंसकस्य दक्षिणतः षष्ठं, तथा उत्तरदिग्नाविनो भवनस्य पश्चिमायाम उत्तरपश्चिमदिग्भाविनः प्रासादावतंसकस्य पूर्वतः सप्तमं तथा उत्तरदिग्जाविनो भवनस्य पूबेत उत्तरपूर्वदिनाविक प्रासादावतंसकस्य अपरतो ऽष्टममिति । श्रत्र स्थापना । श्रथ जम्ब्वा नामोत्कीर्तनमाह"जंबूर गं" इत्यादि । जम्ब्वाः सुदर्शनायाः द्वादश नामधेयानि प्रकृप्तानि । तद्यथा- सुष्ठु शोभनं नयनमनसोरानन्द कत्वेन दर्शनं यस्याः सा तथा, अमोघा सफना, श्यं हि स्वस्वामिभावेन प्रतिपन्ना सती जम्बूद्वीपाधिपत्यं जनयति । तदन्तरेण तद्विषयस्य स्वामिभागात अति प्रयुका योगा
Jain Education International
( १३७० ) अभिधानराजेन्द्रः ।
"
जंबू
1
दियमप्युत्कुद्धा सकलभुवनव्यापकं यशोधरतीति लिहादित्वादच्, जम्बूद्वीपो नया जरूषा वनत्रयेऽपि विदितमहिमाः ततः संप पोकोधारित्यस्याः विदेहेषु जम्बूर्विदेहजम्बूः, विदेदान्तर्गतोत्तरकुरुकृतनिवासत्वात् सौमनस्य देतुत्वात् सौमनस्या, निहितां पश्यतः कस्याऽपि मनो दुष्टं भवति केवलं तां दृष्ट्वा प्रीतमनास्तां तदधिष्ठातारं च प्रशं सतीति, नियता सर्वकालमवस्थिता शाश्वतत्वात् नित्यं मएिक ता सदा भूषणभूषितत्वात्, सुना शोभनकल्याणभाजिनी, न ह्यस्याः कदाचिदुपवसंभव, महर्द्धिनाः समु यांचा पूर्वद आयाममायामु त्वेन चाष्टयोजन प्रमाणत्वात् शोभनं यातं जन्म यस्याः सा सुजाता विशुरुमणिकनकरत्नमूल्य द्रव्यजनिततया जन्मदोषरहितेति भावः शोभनं मनो यस्याः सकाशाद्भवति सा सुमनाः श्रपि चेति समुचये । अत्र जीवाभिगमादिषु वेदं जम्बादीनां नाम्नां व्यत्यासेन पाठो दृश्यते तत्रापि न कश्विद्विरोध इति । " जंबूर णं अमंगलाए इति व्यक्तम् । उपलक्षणात् ध्वजत्रादित्राणि वच्यति इति संप्रति सुदर्शनाशब्दप्रवृतिनिमितं पिपृच्चिषुरिदमाह -" से केणठणं " इत्यादि प्रश्नः प्रतीतः । उत्तरसूत्र-गौतम ! जम्म्यां सुदर्शना यामनात नाम जम्बूद्वीपाधिपतिनं भारता बादरविषयीकृता शेषजम्बूद्वीपगता देवा बेनात्मनोऽनन्यसदृशं महर्द्धिकत्वमीकमान सो नारत इति यथार्थनामा परिवसति; महर्द्धिक इत्यादि प्राभवत् । स च तत्र चतुर्णी सामानिकसहस्राणां यावदात्मरक सहस्राणां जम्बूद्वीपस्य जम्न्वाः सुदर्शनाया अनाहतनाम्न्या राजधान्या अन्येषां च बहूनां देवानां देवीनां चानादृतराजधानीवास्तप्यानामाधिपत्यं पालयन् पावधिहरति । तदेतेनार्थेन एवमुच्यते - जम्बूः सुदर्शनेति, कोऽर्थः १, अनाहत देवस्य दशमात्मनि मद्धिकत्वदर्शनमत्र कृतावासस्येति सुमनमिति यावत्, अनाहतदेवस्य यस्याः सकाशात् सा सुदर्श ना इति । यद्यप्यनाडतराजधानीप्रश्नोत्तरसूत्रे सुदर्शनाशप्रवृतिनिमित्त प्रश्नोतर सृत्रनिगमनसुत्रान्तर्गते बहुष्वादशेषु तथापि इत्यादिनिगमनम उत्तरत्रानन्तरमेव बाचयितॄणामव्यामोहार्थे सूत्रपाठेऽस्माजिर्लिखि तं व्याख्यातं च उत्तरषानन्तरं निगमनस्यैव यौकिकत्वादिति । अथापरं गौतम ! यावच्छन्दाजवाः सुदर्शनाया पतच्ाश्वतं नामधेयं प्रकृप्तं यन्न कदाचिन्न स्यादित्यादिकं प्राह्यं नाम्नः शाश्वतत्वं दर्शितम् । अथ प्रस्तुतवस्तुनः शाश्वतत्वमस्तिन बेस्याशङ्कां परिहरा" जंबू सुदक्षणा " इत्यादि । व्याख्यास्य प्रावत् । ग्रंथ प्रस्तावादस्य राजधानीं विषकुरा
,
"
"कहि मंत! अणादिपस्स इत्यादि गतार्थम नवरं पदच प्राम्यर्थितं यमिकाराजधानीप्रमाणं तदेव नेतय्यं यावदना तदेव स्योपपातोऽभिषेकश्च निरवशेषो, वक्तव्य इति शेषः । जं० ४ व३० । जी० । स्था० | सुध
,
,
33
"
39
For Private & Personal Use Only
"
39
,
मंगणधर शिष्ये पुं० प्रश्न० १ श्रश्र० द्वार । विपा०| श्रन्त० | अणु० । कल्प० । " थेरस्स णं अजसुदम्मम्स सासवूनामेघवासीका सबगो कल्प०८ कण | "जम्बूणामं च कासयं, " काश्य पः मं० अवसर्पिण्यां जन्म चरमशरीरिणां नियमतस्तृतीय
"
www.jainelibrary.org