________________
गा
(१७०५) एमपिडय अभिधानराजेन्त्रः।
पत्थिन सामाचारीमुपयुक्त एवाऽऽचरन् सवालवे उदाहरणम। भाणास्थि-नास्तिक-jo नास्ति जीवः परलोको घेत्येव म. का प्राव णमपेहा-नटपेक्षा-स्त्री० । नटा नाटकानां नारयितारः, तेषां
तिर्यस्य सः। प्रक्रियावादिनि,स्था०४ा०४ उ० । प्राचा
सूत्र.। (८४ भेदाः 'प्रकिरियावाड (ए)'शब्दे प्रथमभागे १२७ प्रेका नटप्रेका । नटप्रेकणके, जी. ३ प्रतिः । वीरसाधूनामृ- पृष्ठे उक्ताः) नास्तिकवादिगणमतम्-न सन्ति सप्त स्वपरसंजुजमत्वे,कल्प. १क्षण । ०।(नटप्रेक्कोदाहरणम् 'कप्प' शब्दे स्थाः। स्था०४०४ उ०। सूत्र। तृतीयभागे २२६५ पृष्ठे गतम्)
तद् यथाप्पमाणाय--नटाऽऽदिशात-न० । नर्तकप्रनृत्युदाहरणे, पञ्चा०
नत्थि जीवो, न जाइ, इह परे वा लोए न य किंचि वि १६ विव। हामाल-ललाट-न०। "ललाटे च"।।८।१।२५७ इति सस्य णः।
फुसइ पुरणपावं, नत्थि फलं सुकयदुक्कयाणं, पंचमहन्तृतिय "पकाऽऽङ्गारललाटे वा" ८।१।४७ ॥श्त्यादेरत इवाभाव
सरीरं जासंति हं वातजोगजुनं, पंच य खंधे भणंति पक्षे । मस्तके, प्रा०१पाद ।
केश, मणं च मणजीविका वदंति, वाउजीवो त्ति एवमासु, णमिय-नटित- त्रिविडम्बिते, का०१७०६ म०।
सरीरं सादियं सनिधणं इहभवे एगे भवे तस्स विप्पणाहामी-नटी-स्त्री० । नर्तक्याम्, वृ. ३ उ० । नटनार्यायाम, संसि सम्बनासो त्ति एवं जपंति मुमाबाई ॥ स्था०६ ठा।
शन्यमिति,जगदिति गम्यते, कथम् ?, आत्माऽऽद्यभावात,एत. मीरंग-नटीरङ्ग-पुं० । नर्तकीरङ्गे नाटयस्थाने, वृ० ३०।
दाह-नास्ति जीवः, तत्प्रसाधकप्रमाणाभावात् । स हिन प्रत्यणमुरी-देशी-नेके, देना०४ वर्ग।
कप्रायः, प्रतीन्धियत्वेन तस्याभ्युपगमत्वात् । नाप्यनुमानग्राह्यः, ण मुल-नान-निक नमाः सन्त्यत्र इलच्। नडयुक्त देशे,वाचा प्रत्यक्काप्रवृत्तावनुमानस्याप्यप्रवृत्तेः। आगमानां च परस्परतो कारणे कार्योपचाराद् नमूलः पादरोग इति विशेामाचाo। विरुकत्वेनाप्रमाणत्वादिति । प्रसस्वादेवासौ न याति न गच्चणमुली-स्त्री० । देशी-कच्छपे, दे० ना०४ वर्ग ।
ति। हेति मनुष्यापेक्षया मनुष्यलोके, 'परे वा' परस्मिन् तदणणु-ननु-अन्य० । प्राशङ्कितावधारणे, नि० चू० १ उ० ।
पेकयैष देवाऽऽदिखोके,न च किञ्चिदपि स्पृशति बध्नाति पुण्यवितर्के, षो०१६ विव० । भक्कमायाम, दश० १० । जी ।
पापं शुभाशुभं कर्म, नास्ति फलं सुकृतकृतानां पुण्यपाप
कर्मणां, जीवासवेन तयोरप्यसवात् । तथा पश्चमहाभौतिक विशे० । प्रति० । अस्यायाम, विशे।
शरीरं भाषन्ते । '' इति निपातो वाक्याङ्कारे । वातयोगयुक्तं णमसूरि-नन्नमूरि-पुं० । चन्गच्छोद्भवे श्रीवप्पनहिरि
प्राणवायुना सबक्रियासु प्रवर्तितमित्यर्थः । तत्र पञ्चमहाशिष्ये सर्वदेवसूरिगुरौ, स च विक्रमसंवत्सरे ५०० मिते वि- भौतिकमिति, महान्ति च तानि लोकव्यापकत्वाद् भूतानि च धमान श्रासीत् । जै०३० ।
सनूतवस्तूनि महानूतानि तानि चामूनि-पृथिवी कग्निरूपा, एणत-नक्त-न । रानी, चं० प्र०१. पाहु. ३ पाहु।
प्रापो द्रवलकणा, तेज उष्णरूपम, वायुश्चलनलकणः, श्राका. णतंदिव-नक्तन्दिव-न० । अहोरात्रे, मष्ट०६ अष्ट।
श शुषिरलकणमिति । एतन्मयमेव शरीरं,नापरः शरीरवर्सी त. पतंजाग-नक्तम्भाग-पुं०। नक्तं रात्रौ चन्छयोगस्याऽऽदिमधि
निष्पादकोऽस्ति जीव इति विवक्षा । तथाहि-नूतान्येव सन्ति, कृत्य विद्यन्ते येषां तानि नकवाण तथा । च०प्र०१०पाहु. ३
प्रत्यकेण तेषामेव प्रतीयमानत्वात् । तदितरस्य तु सर्वथाsपाह०। चन्द्रस्य समयोगिषु नक्षत्रेषु, "अहाउसेसा साई,सय
प्रतीयमानत्वात् । यत्तु चैतन्यं जूतेषूपसज्यते, तद् नूतेष्वेव भिस अभिई य जेठसमजोगा।" स्था०६०।।
कायाऽऽकारपरिणतेचभिव्यज्यते, मद्यानेषु समुदितेषु मदश
क्तिवत् । तथा न तेभ्योतिरिक्तं चैतन्यं, कार्यत्वात, मृदो घ. णत्तिअ-नप्तृक-पुं० ।" इदुतौ वृष्टवृष्टिपृथक्मृदङ्गनप्तृके"
टवदिति । ततो भूतानामेव चैतन्याभिव्यक्तिर्जलस्य बुदबुदाभि1८।१।१३७। इति ऋव कारोकारौ । प्रा०१ पाद । पुत्रस्य
व्यक्तिवदिति। अलीकवादिता चैवामात्मनः सखात,सत्वं च प्र. दुहितुर्वा पुत्रे, नि० चू०२ उ०। प्रा० म० । वृविशे०।।
माणोपपत्तेः।प्रमाणं च सर्वजनप्रतीतं जातिस्मरणाऽऽद्यन्यथा. णत्तिा :नप्तका-स्त्री०। पौत्र्यां, दौहियां च । विपा० १
नुपपत्तिलक्कणमनेकधा शास्त्रान्तरप्रसिहमिति । नच नृतधर्मश्रु. ३०।ग।
चैतन्यं, तद्भावेऽपि तस्यानावाद,विवक्कितनूताभावेऽपि प्रेताऽऽ. पत्त-नप्तक-पुं० ।'णतिभ'शब्दार्थ, नि. च.२० । द्यवस्थायां चैतन्यसद्भाबाच्चेति । (पंच य खंधे भणंति के प्रा०म० । वृ०। विशे०।
ति) पञ्चच स्कन्धान रूपवेदनाविज्ञानसंहासंस्काराऽऽस्थान, णत्तुमा-नप्तका बी०।"णत्तिा " शब्दाथै, विपा० ११० । भणन्ति कचिदिति बौद्धाः। तत्र रूपस्कन्धः पृथिवीधात्वादयो, ३ अाग।
रूपाऽऽदयश्च । वेदनास्कन्धःपुनःसुखदुःखासुखदुःखेति त्रिविध. णत्तुपावइ-जप्तकापति-पुं०। पौत्रीणां दौहित्रीणां वा भर्तृषु,
वेदनास्वभावः। विज्ञानस्कन्धस्तु रूपाऽऽदिविज्ञानलकणः। संज्ञा
स्कन्धश्च संज्ञानिमिसोद्ग्रहणाऽऽत्मकः प्रत्ययः। संस्कारस्कन्धः वृ.१ उ०।
पुनः पुण्यापुण्याऽऽदिधर्मसमुदाय इति । न चैतेभ्यो व्यक्तिरिक्तः णतणी-नप्तकिनी-स्त्री० । पौत्रदौहित्रभार्यायाम, विपा० १
कश्चिदात्माऽऽख्या पदार्थोऽध्यक्काऽऽदिभिरवप्लीयत इति। तथाश्रु० ३ ०॥
(मणं च मणजीविया वयंति त्ति)न केवलं पञ्चैव स्कन्धान्, पत्थ-न्यस्त-त्रि० । साध्वर्थमुपकल्पिते, सूत्र० १७०४ अ०१
मनश्च मनस्कारोरूपाऽऽदिज्ञानलकणानामुपादानकारणभूतः,यउ.। स्थापिते, अष्ट. ३० अष्ट।
माश्रित्य परलोकोऽभ्युपगम्यते बोमन एव जीवो येषां ते म. ४५२ Jain Education International For Private & Personal Use Only
www.jainelibrary.org