________________
(१७.१)
अभिधानराजेन्द्रः । य देवकुमारीश्रो य चउन्विहं अजिणयं अनिणयंति। तंज- संगता नात्यविधाबुपपनाः प्रसम्बा वस्त्रान्ता यस्य निवसनस्य डा-दिहतियं, पामियंतियं, सामंतोबायणिवाइयं, अंतोम
तत्तथा तत् वित्रं वर्ण 'बिल्लालगं' देदीप्यमानं निवसनं परि
धानं येषां ते तथा ततः पूर्वपदेन विशेषणसमासः। तेपाम, (ए. जमावसाणियं । तते णं ते बहने देवकुमारा य देवकुमारीमो य
गावलिकंरस्यसोभंतवपपडिहत्य नसणाणमिति ) एकावगोयमाऽऽदियाणं सपणाणं णिग्गंया दिन्नं देवहिं दिव्वं
लीपा करा रचिता तया शोनमानं वक्को येषां ते तथा । '4देवजुतिं दिव्वं देवाणुभावं दिव्यं रत्तीसइविहंणारयं उपदं- मिहत्थ' शब्दोदेश्यः परिपूर्णवाचकः । पमिहत्थानि पूर्णानि सित्ता सपणं जगवं महावीरं तिक्वुत्तो प्रायाहिणपया- मणानि वेषां ते तथा । ततः पूर्वपदेन कर्मधारयः, तेषां (न. हिणं करेइ, करेइत्ता बंद, एमंसह, बंदित्ता णमंसित्ता जेणेब
सजाज) नृत्ये सजाःप्रगुणीजूता नत्यसजाः,तेषामा तदनन्तरं
यथोक्तविशेषणविशिष्टं चामं तुजं प्रसारयति, तस्मात् वाममरियाने देवे तेणेव उवागच्छति, उबागच्छतित्ता सूरिया |
भुजारातंरेजकुमारिकाणां विनिर्गच्छति । कथंभूतम,1देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं का स्थाह-"सरिसवाणं सरिसतवाणं सरिसबयाणं सरिसलावारूजएणं विजएणं वसावेंति, वकातित्ता एबमाणत्तियं
बजोवणगुणोचवेयाणं गाजरणवसणगहियनिजोगाणं दुहतो
संविलियम्गानिवस्थासं" इति पूर्ववत् । (भाविरूतिलयामेलापच्चप्पिणंति।
णमिति)माविरस्तिलक आमेलच शेखरको यकानिस्ता प्रा. "तपण" इत्यादि । ततः सूर्याप्नो देवस्तीर्थकरस्य प्रगवत विकतिलका मेला, तासां (पिणरूगेविज्जकंचुयाणमिति) मालोके प्रणामं करोति । कृत्वा चानुजानातु भगवान् मामित्य- पिन वेयकं प्रीजर काचुकच यकाभिस्तथा, तासां नुमापनां कृत्वा सिंहासनवरगततीर्थकराभिमुखः सनिषमः। (याणामणिकरणगरयणजूसणबिराश्यंगुवंगाणमिति ) ना'तर 'त्यादि । ततः सूर्याभो देवस्तत्प्रथमतया-तस्य ना. नाविधानि मविकणकरत्नानि येषु भूषणेषु तानि नानामणिव्यविधेः प्रथमतायां दक्षिणं तुजं प्रसारयति। कथंभूतम,इत्या. कनकरत्नभूषणानि, तैर्विराजितान्यतोपाङ्गानि यासा तास्तथा, ह-(जाणामणिकणगरयणविमलमहरिहणि उणोपनियमिस- तासाम । यावत्करणात्-" चंदाजणाणं चंदरूसमनिमालाणं मिसंतचिरतियमहाजरणकडगतुमियवरनुसणुज्जलामति) ना- चंदाहियसोमदंसणाणं उक्काए मोचेमाणीगं" इति सुगनाविधानि मणिकनकरत्नानि येषु तानि नानामणिकनकरत्ना- मम् । तथा-"सिंगारागारचारुवेसाणं हसियनणियचिहिनि, मणयो नानाविधाइचन्द्रकान्ताऽऽदयः | कनकानि ना- पविनासललियसंसायनित एजुत्तोवयारकुसलाणं गहियाउज्जा. मावर्णतया, रत्नानि नानाविधानि कतनादीनि, तथा विम- णं नसज्जाणं" इति पूर्ववत् । 'तपणं से सूरियाभे देवे'इत्यालानि निर्मलानि, तथा महान्तमुपनोक्तारमईन्ति, यदिषा मह. दि। ततः सूर्षानो देवोऽशतं शबानां विकुर्वति, अष्टशतं शावादुत्सव कणमहन्तीति महााणि, तथा निपुणं निपुणबुद्धिगम्य दकानाम, अपातं शुमाणामष्टशतं शृङ्गवादकानाम् १, एशतं यथा नवति (पवमुवचिय ति) परिकर्मितानि । ( मिस- शशिकानामएशतं शशिकावादकानाम, स्वः शङ्को जात्यन्तरामिसंत इति) दीप्यमानानि,विरचितानि महाभरणानि यानिक ऽऽत्मकः शशिका, तस्या दिस्वरो मनाक् तीक्ष्णो जवति, न तु टकानि कनाचिकाऽऽभरणानि, ऋटितानि बादुरकिकाः, अन्यानि शवदतिगम्भीरः२,तथाऽएशतं स्तरमुखीणाम-काहसानाम, च यानि बरभूषणानि, तैरुज्ज्वलं भास्वरम् । तथा पीवरं स्थूलं मष्टतंबरमुजीवादकानाम ३, अष्टशतं पेयानां, पेया नाममप्रलम्ब दीर्घ ( तो ण त्यादि)। ततस्तस्माद् दकिणभुजान।
हती काहसा, भशतं पेयावादकानाम ४, अष्टशतं पिरिपिरिप्रएशतमधिकं शतं देवकुमाराणां निर्गवति। कथभूतानाम्। काणां कौलिकपुटावनकमुखबायविशेषरूपाणाम,(पवमादिया. श्त्याह-सरशाना,समानाऽऽकारावामित्यर्थः। तत्राऽऽकारेण कस्व- णमिति) अष्टशतं पिरिपिरिकावादकानाम् ५, अएशतं पणवानां, बित सरशोऽपि वर्णत: सरसो न भवति, ततः सरग्वर्णत्वप्र- पणचो नाप पटहो का, महशतं पणववादकानाम् ६, अरशतं तिपादनार्थमाद-(सरिसतयाणमिति) सरशी सहग्वर्णा स्वम् पटानामशतं पटवादकानाम् ७, महशतं भम्मानां, भम्ना
पांते तथा । सरकत्वगपि कश्चिद् वयसा विसरशः संना- बक्का भएशतं नम्भावादकानाम् ८, अएशतं होरम्भाणां, व्येत, तत पाह-(सरिसबमा) सरक समानं वयो येषां ते। दोरम्ना महाक्का , अष्टशतं होरम्नावादकानास , अएशतं (सरिससावमकवजोबणगुणावयाणमिति) सारश्येन मा. मेरीणां रक्काकृतिवाद्यविशेषरूपाणाम, अष्टशनं भेरीवादकावएवेन सवशिम्ना, भतिसुजगया शरीरकान्त्येति भावः । - नाम १०, अष्टशतं झपुरीणां, मल्लरी नाम चर्मावनका बिस्तीपेण प्राकृत्या यौवनेन बोधनिकया गुणैर्दकत्वप्रियंवदत्वाऽऽदि. बमबाऽऽकारा, प्रशतं मल्लरीवादकानाम् १९, अशतं. निरूपपेताः सरशनावरबम्पयौवनगुणोपपेता, तेषाम् । (पणा- कुनीनाम, अरशतं भिवादकानां, दुन्दुभिर्याकारा भरणवसणगहियनिज्जोगामिति) । एकः समान माजर- संकटमुखी देवाऽऽतोचविशेषः १५, अष्टशतं मुरजानां, महाप्रणवसनसणो गृहीतो नियोग उपकरणमर्थाचाव्योपकरणं माछो मर्दलो मुरजः, महशतं मुरजबादकानाम १३, अष्टशनं यस्ते तथा, तेषाम। ( दुहतो संविलियम्गनिवस्थाणं तिकि- मृदानां, मधुमईलो मृदाः, अरशतं मृदावादकानाम १४, धातो योः पार्श्वयोः संबंशितानि प्रमाणि यस्य तत् द्विधातः मरशतं नदीमृदङ्गानाम, नन्दीमृदको नाम एकतः संकीणोंडसंवेल्लिता, निवसनं सामर्थ्याऽत्तरं यैस्ते सथा, तेषाम् । न्यत्र विस्तृतो मुरजबिशेषः, अष्टशतं मन्दीमृदावादकामाम तथा-( पीलियचित्रपट्टपरियरसफेणगावत्सरश्यसंगयपनं- १५, मष्टशतमालिकानाम्, प्रालिको मुरजबाधविशेष एव । अष्टबवत्तचित्तविलासगनिवसणाणमिति ) उत्पीमित अत्यन्त- शतमालिनवादकानाम् १६, प्रशतं कुस्तुम्बीनां, कुस्तुम्बीबचित्रपटोविचित्रवर्णपद्यरूपः परिकरो यैस्ते तथा, तथा यनि- चर्मावनपुटो बाविशेषः प्रशतं कुस्तुम्बीवादकानाम १७, बावर्चेनैव फेनविनिर्गमो भवति स फेनकाऽऽवतः, तेन रचिताः। प्रशतं मोमुखीनां, मोमुखी बोकतोऽवसेथा, अष्टशतं गोमुखी
४५१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org