________________
( १७७२)
अभिधानराजेन्द्रः ।
एक्खत्त
भवति । ता वासाणं ततियं माझं कति एक्खत्ता ऐति ? | तातिष्ठि एक्वचा ऐति । तं जड़ा-उत्तरापोट्ठवता, रेवती, अस्सिणी । उत्तरापोट्ठवता चोइस अहोरचे णेति, रेवती पारस अहोरचे णेति, अस्सिी एगं अहोरचं ऐति । तंसिचणं मासंसि दुनालसंगुलाए पोरिसीए बायाए सू रिए अणुपरियहति । तस्स णं मासस्म चरिमे दिवसे बेहडाणि तिपदाई पोरिसी जवति । ता वासाणं चनत्यमासं कति णक्खत्ता र्णेति १ । ता गिरीण एक्खत्ता ति । तं जहा - अस्सिणी, जरणी कत्तिया । अस्सिी चद्दस अहोरते णेति । जरणी पन्नरस अढोरते ऐति । कलिया एवं ग्रहोरत्तं ऐति । तासं च णं मासंसि सोलसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टा । तस्स णं मासस्स चरिये दिवसे तिनि पयाई चत्तारि अंगुलाई पोरिमी भवति । ता हेमंताणं पढमं मासं कति एक्खत्ता ऐति । ता तिथि णक्खत्ता खेति । तं जहा कतिया, रोहिणी, संठाणा । कतिया चोदस महोरते णेति । रोहिणी पएयरस अहोरत्ते ऐति । संठाणा एवं अहोरत्तं णेति । तंसि च णं मासंसि वीसंगुन्नाए पोरिसीए छायाए सूरिए अणुपरियइति । तस्स णं मासस्स चरिमे दिवसे तिमि पदा अडगुलाई पोरिसी भवति । ता हेमंताणं दोच्चे मासे कति गक्खता र्णेति १ । चत्तारि एक्खता खेति । तं जहा - संठाणा, अद्दा, पुणव्वसू, पुस्सी । संठाणा चोइस अहोरते ऐति, अद्दा सत्त अहोर ते णेति, पुएव्वसू भट्ट होते ऐति, पुस्सो एगं अहोरत्तं णेति । तंसि च णं मासंसि चडवीसंगुलपोरिर्साए छायाए सूरिए
परियति । तस्मणं मासस्स चरिमे दिवसे लेहडाणि चचारि पदाई पोरिसी भवति । ता हेमंताणं ततियं मासं कति
खत्ता ऐति । ता तिरिए एक्खत्ता ऐति । तं जहापुस्ते, अस्सा, महा । पुस्से चोदस महोरत्तं ऐति, अस्सेसा पंचदम अहोरचे णेति, महा एवं अहोरत्तं ऐति । तंसि च मासंसि बीसंगुलाए पोरिसीए छायाए सूरिए अणुपरियकृति । तस्स णं मासस्स चरिमे दिवसे तिथि पदाई अहंगुलाई पोरिसी भवति । ता हेमंताणं चउत्थमासं कति एक्खत्ता
ति ? | तातिष्ठि एक्खत्ता र्णेति । तं जहा-महा, पुव्वा फग्गुणी, उत्तराफग्गुणी । महा चोद्दस होरचे ऐति । पुव्वा फग्गुणी पनरस अहोरचे ऐति । उत्तराफग्गुणी एगं
होरचं णेति । तंसि च णं मासंसि सोलस गुलाए पोरिसीए छायाए सूरिए अणुपरियदृति । तस्स णं मासस्स चरिमे दिवसे तिथि पदाई चत्तारि अंगुलाई पोरिसी जवति । ता गिम्हाणं पढ मासं कति एक्खत्ता ऐति । ता तिरिख
Jain Education International
गाक्खत्त
एक्खचा ऐति । तं जहा - उत्तराफग्गुणी, इत्यो, चित्ता । उत्तराफग्गुणी चोदस महोरते णेति । हत्यो पारस अहोरचे ऐति । चित्ता एवं अहोरत्तं णेति । तंसि च णं मासंसि बालसभंगुलाए पोरिसीए गयाए सूरिए अणुपरियति । तस्स णं मासस्स चरिमे दिवसे लेहट्ठाणि तिमि पदाई पोरिसी जवति । ता गिम्हाणं त्रितियं मासं कति णक्खत्ता ऐति । ता तिरिए पाक्खत्ता ऐति । तं जहा-चिउता, साई, विसाहा । चित्ता चोद्दम अहोरते णेति । साती पएरस होरते णेति । विमाहा एवं अहोरतं ऐति । तंसि च
मासंसि गुनाए पोरिमीए बायाए सूरिए अणुपरियहति । तस्स णं मासस्स चरिमे दिवसे दो पदाई अइंडगुलाई पोरिसी नवति । गिम्हाणं ततियं मासं कति - क्खत्ता र्णेति । ता चत्तारि एक्खत्ता ति । तं जहाबिसाहा, राधा, जेट्ठा, मूलो। त्रिसाहा चोदम - होरत्ते णेति । अणूगद्दा सत्त, जेट्ठा अट्ठ, मूझे एगं - होरत्तं ऐति । तंसि च णं मासंसि चउरंगुलाए पोरिसीए बायार सूरिए अपरियट्टति । तस्स णं मासस्स चरिमे दिवसे दो पदाणि चत्तारि य अंगुल्झाणि पोरिसी जवति । ता गिम्हाणं चउत्थं मासं कति गक्खत्ता ऐति ? । तिम्मि एक्खत्ता ति । तं जहा मूझो, पुव्वासाढा, उत्तरासाढा । मूनो चोइस अहोरचे ऐति । पुन्त्रासादा पनरम अहोर णेति । उत्तरासादा एग अहोरतं णेति । तंप्ति चणं मासि बट्टाए समचरं संठारण संविताएं णग्गोधपरिमंगलाए सकायमणुरंगिणीए बायाए सूरिए अणुपरियट्टति । तस्स णं मासस्स चरिमे दिवसे लेहडाणि दो पदा पोरिमी जवति ।
( ता कहं ते खेता श्रहिते ति वदेजा ) 'ता' इति पूर्ववत् । कथं केन प्रकारेण जगवन् ! ते त्वया स्वयमस्तं गमनेनाहोरात्रपरिसमापको नक्कत्ररूपो नेता आध्यात इति वदेत् ? । एतदेव प्रतिमासं पिपृच्चिषुराह - ( ता वासाणमित्यादि ) ता ' इति पूर्ववत् । वर्षाणां वर्षाकालस्य चतुर्मासप्रमाणस्य प्रथमं मासं श्रवणलक्षणं कनि नक्षत्राणि स्वयमस्तंगमनेनाहोरात्र परिसमापकतया नयन्ति गमयन्ति ? । भगवानाह - ( ता चत्तारीत्यादि ) 'ता' इति पूर्ववत् । चत्रारि नक्षत्राणि स्वयमस्तं गमनेना होरात्र परिसमापकतया क्रमेव नयन्ति । तद्यथा उत्तराषाढा, अभिजित, श्रवणो, धनिष्ठा च । तोतराषाढा प्रथमान् चतुदेश अहोरात्रान् स्वयमस्तंगमनेनाहोरात्र परिसमापकतया नयति, तदनन्तरमभिन्निक्कत्रं स साहोरात्रान्नयति । यतः परं श्रवणनत्रमष्टौ अहोरात्रान्नयति । एवं सर्वसंकलनया भावणमास स्यैकोनत्रिंशद होरात्रा गताः । ततः परं श्रावणमासस्य संबन्धिनं चरममेकमहारात्रं धनिष्ठा नक्षत्रं स्वयमस्तं गमनेनाहोरात्रपरिसमापकतया नयति । एवं चत्वारि नक्त्राणि भाषणमासं नयन्ति ( तंसि च व
For Private & Personal Use Only
www.jainelibrary.org