________________
(१७६०) भनिधानराजेन्द्रः।
गंदीसरवर
गाक्तत्त
स्यामुत्तरस्याम । जी. ३ प्रति० । प्रवाचं० प्र०। सु०
सह संपातविषये पञ्च प्रतिपत्तीरुद्भाव्य भगवन्मतप्र.। स्था. ( अम्जनकपर्वताः स्वस्थाने उक्ताः)"णं
निरूपणम् । दीसरवरदीवस्स संदीवस्स अंतो सत्त दीवा पमत्ता । तं
यानि नक्षत्राणि प्रत्येक वे हे, तेषां प्रतिपादनम् । जहा-जंबुद्दीये, धायासंमे, पुक्सरवरे, बारुणिवरे, खीरधरे, (३)
अष्टाविंशतेनक्कत्राणामष्टार्षिशतिदेवतानां सामान्यघयबरे, खोयबरे । गंदीसरपरस्सणं दीवस्स अंतो सत्त
तो नामनिदर्शनम् । समुद्दा परापत्ता । तं जहा- लषणे, कालोए, पुक्चरोदे, वरु
जभ्यूद्वीपेऽभिजिवर्जितैः सप्तविंशतिनक्षत्रर्व्यवहा-- णोदे, बीरोदे, घोदे, क्खोपोए । स्था०७ मा० ।
रो भवतीति प्रतिपादनम् । हदीसरवरोद-नन्दीश्वरवरोद-पुं० । नन्दीश्वरद्वापस्याजितः (५) येषु नक्षत्रेषु गमनप्रस्थानाऽऽदीनि कार्याणि कर्तव्यासमुझे, जी।
नि, येषु नेति, तदुदाटनम् । णंदीसरवरे ण दीवे गंदीसरवरोदे णामं समुद्दे बट्टे वल
(६) पादोपगमनलोचकर्माऽऽदीनि येषु नक्षत्रेषु कर्तव्या
नि वय॑नकत्राएयुदस्य तेषां निरूपणम् । यागारसंगणसंगिए. जाव सव्वं तहेव अट्ठो, जहा क्खो- (७) किप्रमृसंशकानि स्वाध्यायाऽऽदिनक्कत्राणि । दोदगस्स० जाव सुमणसोमणसा य अत्थ दो देवा महि
(८) तपःकर्मोपकरणगणसंग्रहनक्षत्रप्ररूपणं, करणप्ररूपकिया जाव परिवसंति, सेसं तहेव. जाव तारगं ॥
पंच।
(६) ज्ञानवृद्धिकराणां नक्कत्राणां निदर्शनम् । "णदीसरवरे "इत्यादि । नन्दीश्वरवरं,णमिति पूर्ववत् । नन्दी- (१०) प्रतिनक्क मुहर्तपरिमाणधिचारे चन्द्रेण साई नकश्वरवरोदो नाम समुद्रो वृत्तो बलयाऽऽकारसंस्थानसंस्थितः
प्रयोगप्रतिपादनम्। सर्वतः समन्तात्संपरिक्तिप्य तिष्ठति। ययैव कोदोदकसमुनस्य (११) तथैव सूर्येणापि साकं तदभिधानम् । वक्तव्यता, तथैवास्यापि अर्थसहिता वक्तव्यता, नवरमत्र सु. (१२) मकवाणामादानविसर्गपरिकाननिमित्तनिरूपणम् । मनसौमनसा च द्वौ देवी वक्तन्यौ, तावतिशयेन स्फीताविति । (१३) चन्द्रसूर्ययोगे नक्षत्रशोधनपरामर्शः। जी. ३प्रति०।
(१४) बावन्ति भागानि नक्षत्राणि चन्केण सह युज्यन्ते, उत्तर-नन्दोत्तर-पुं०। जवनपतीन्द्राणां स्थानीकाधिपतिषु,
तेषां प्रतिपादनम्। स्था० ५ ग०१ उ०।
(१५) यानि प्रमदयोगीनि नक्षत्राणि, तेषामन्निधानम् । णंदुत्तरा-नन्दोत्तरा-स्त्री०। उत्तरपौरस्त्ये रतिकरपर्वते शा.
(१६) याचन्ति नकत्राणि याचन्ति भागानि पूर्णिमाऽमान्यां,
तत्परामर्शः। स्य देवेन्द्रस्य कृष्णाया अग्रमदिष्या राजधान्याम, जी. ३
(१७) यद् नक्षत्रं यावत्सारं भवति, तनिर्देशः। प्रति० । स्वनामण्यातायां शाश्वतनन्दापुष्करिण्याम, स्था०४
(१८) पावन्ति नत्राणि स्वयमस्तंगमनाहोरात्रपरिसमाप०२ उ. । मन्दरस्य पर्वतस्य रिष्टकटवास्तव्यायां दिक
कतया यं मा नयन्ति, तन्निरूपणम् । मायांम, जं. ५ वक० । द्वी०। स्था० । ति । ती० ।
(१९) येषां नकत्राणां या देवबास्तासामभिजिन्नवत्रत उजी। प्रा० म० । स्वनामस्यातायां श्रेणिकमहाराजभार्या
तराषाढापर्यन्तं विशिष्य विवेचनम् । याम, सा च वीरजिनान्तिके प्रवत्य सिका, इत्यन्तकृहशानां
(२०) नक्षत्राणां गोत्राणि । सप्तमे वगे तृतीयेऽध्ययने सूचितम् । अन्त०७ वर्ग०१ भाता। (२१) नकत्रेषु यानि भोजनानि, तनिरूपणम् । पकर-नगर-न० । “चूलिकॉपैशाचिके तृतीयचतुर्थयोरायद्धि
(२२) यत्रतत्रं यद्वारिक, तत्प्रदर्शनम् । तीयौ" ॥ ८।४। ३२५ ॥ इति गस्य कः । प्रा० ४ पाद । प्रां- (२३) नक्षत्रविचयनिदर्शनम् । शुप्राकारबद्धे सनिवेशे, प्राचा० १ ० ००६ उ.।
(२४) सायं प्रातच नकषचन्छयोगविचारः। एक-नासिक्य-न० । नासिकान्त ज्याम, विपा० १ ०१
(२५) पूर्णिमासु चन्द्रनकत्रयोगस्य सूर्यनत्तत्रयोगस्य व
प्ररूपणम। भ०। प्रश्न ।
(२६) यस्मिन देशे यन्नवत्रंयावता कालेन भूयश्चन्द्रेण सह नक्र-जा'नाक'इति स्याते जलचरनेदे, प्रज्ञा०१ पद ।
सूर्येण पा साकं योगमुपागच्चति, तावतः कामस्य प्रभ । मत्स्यभेदे, जी. १ प्रति।
प्ररूपणम्। णक्ख-नख-पुं० । “सेवाऽऽदौ वा" शाति सद्धि
(२७) नक्षत्राणां संस्थानानि । स्वमा प्रा०२पाद । कररुदे, जी०३ प्रतिः । औ०। करजे,मद- (90) नकत्राणामन्तवहिश्च चारप्रतिपादनम् । नाडूशे च । पुं० । न० । हैम० । नखषु, दे० ना०५ वर्ग।
(१) तत्संख्याएवमणिया-नखार्च निका-स्त्री० । नखहरणिकायाप, “न- |
ता जोए ति वत्युस्स प्रावलियनिवाते माहिते ति बदेखन्नणं नसकंटाई' नबार्चन नखहरणिका,सा नबच्चेदनार्थ, कण्टकाऽदिशयोद्धरणार्थ वा गृह्यते । १०१ उ.।
जा । ता कहं ते जोगे ति वत्थुस्स प्रावलियनिवाते प्रा. णक्खच-नका-न। ज्योतिष्कभेदे,०५०।
हिते ति वदेज्जा । तत्थ स्वर इमाओ पंच पवित्तीओ विषयसूची
पम्मत्तायो । तत्थेगे एवमाइंमु-ता सव्वे वि णं एक्खत्ता (१) योग इति वस्तुनो नक्षत्रजातस्य क्रमेण बस्यैः । कत्तिनादीश्रा जरणीपज्जवसिश्रा आहितेति वदेजा, एगे
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org