________________
(१३६४) जइच्छा अभिधानगजेन्डः।
जइस सर्वजातिजरामरणादिकं लोक यादृच्छिक काकतालीया55- | जणाटिप्पणग-जैनटिप्पनक-न। जैनाऽऽम्नायेन निष्पादिते दिकल्पप्रवसे यम । आचा० १ श्रु.१०१ उ० । एवमेव यह
टिप्पन के, ताट्टेपनक त्यधुना सम्यग् न झायने । कल्प०७ कण। कच्या गोपाबदारकादेम क्रियते 'डित्य, रूपित्य 'त्यादि ।
जाणवायाम-जविनव्यायाम-पुं० । शीघ्रव्यापारे, "घणपबश्रा० म०प्र०। भइच्छावाइ [ग] यदृच्छावादिन-पुं० । अकारणोत्पत्तिवादिनि, |
णजणवायामसमत्थे" उत्तः ६ अ०जविनशब्दः शीघ्रवच
न । अनु०। मं० । यदपि यहच्यावादिनः प्रलपति-न खलु प्रतिनियनो |
जडणवेग-जायवेग-पुं० । शेषवेगवद्वेगजयिनि येगे, भ०३ श० २३०॥ वस्तूनां कार्यकारणभाव इत्यादि। तदपि च कार्याकार्यविवेच. मपटीयाशेमुषीविकझतासूचकम, कार्यकारणावस्य प्रतिनि.
जाणी-जैनी-स्त्री०। जिनसबन्धन्याम, पञ्चा०३ विव० प्रतिका यततया संभवात् । तथाहि-यः शालूका उपजायते झालूकास
| जयिनी-स्त्री० । जयवत्याम , औ०। सदैव शाबूकाईव, न गोमयादपि । योऽपि च गामयादुपजायते जविनी-स्त्री. वेगवत्याम , औ० । शालूकः सोऽपि संदेव गाभयादेव, न शाकादपि । न चानयो. जइत्ता-जित्वा-अव्य० । जयं कृत्वत्यर्थे, स्था०६ ग.२०॥ रेकरूपता, शक्तिवर्णाऽऽदिचौयतः परस्पर जात्यन्तरन्यात् । वोऽपि च वरूपजायते वह्निः सोऽपि संदेव बहरेव, नार
जैत्री-स्त्री० । रिपुबल जय कन्याम, स्थ: ६०००। णिकाष्टादपि । योऽपि चागणिकाष्ठा दुपजायते सोऽपि सर्वदाऽ- जादवुत्तरवेगान्वय-यातदवा
जदेवुत्तरवेलबिय-यतिदेवोत्तरवैक्रिय-न। यतिदेवेमूल शरणिकाष्ठादेव, न वरपि । यदपि चोक्तम-बीजादाप जायते । रीरापेक्योत्तरकालं क्रियमाणे वैक्रियशरीरे, सत्र यतयश्च साकदलीत्यादि । तत्रापि परस्परं विभिन्नत्वादेतदेवोसरम । धयो देवाश्च सुरा यतिदेवाः । कर्म०१ कर्मः। अपि च-या कन्दामुपजायते कदली,साऽपि परमार्थतो बीजा-जइदोस-यतिदोष-पुं० नन्दःशासमसिम्यतिभके. प्रस्थानविदेव बेदितव्या,परम्परया बाजस्यैव कारकत्वात् । एवं वटाऽऽद. रतो, सर्वथा बिरतौ बा। विशेः । अनु० । अस्थानविच्छेदे, योऽपि शाखेकदेशानुपजायमानाः परमार्थतो बीजादवगन्तव्याः, तदकरणे वा । प्रा०म०प्र०ा तदात्मके सूत्रदोषभेदे, वृ॥१०॥ शाखातः शाखा प्रभवति,नत्रसाशाखा शाखामे तुका लोके व्य- जाधम्म-यतिधर्म-पुंoाक्षान्त्यादिके दशावधे यतिधर्म, उत्त०५ बहियते, किन्तु वटवीजस्यैव, सकाशाखाप्रशाखाऽऽदिसमुदा
असा "खंती मज्जब महत्र,मुत्ती तब संजमे ययोधब्बेसचं सोयं यस्य बरहंतुत्वेन प्रसिद्धत्वात् । एवं शाखैकदेशामुपजायमानो
पाकि-घणं च बंभं च जश्धम्मो ॥१४॥"नवता(विशेचटः परमाधनी मूलयटप्रशासारूप इति मुसबटबीजहेतुक पर
पव्याख्या 'अणगारधम्म' शन्ने प्रथम नागे २७९ पृष्ठे सिविता) सोऽपि बेदितव्यः । तम्मान क्वचिदपि कार्यकारणव्यनि
जइज्जब-यति [ पर्याय पर्यव- । यतिदाक्षापालनकाले, चारः, निपुणविचारप्रवीणेन च प्रतिपात्रा भवितव्य, ततो न कश्चिदोषः । एवं च यदुच्यते-न खल्वन्यथा बस्तुमझावं
पर्यायो द्विधा गृहस्थपर्यायो, यतिपर्यायश्च । प्रव० ६७ द्वार। पश्यन्तोऽन्यथाऽन्मानं प्रेक्षाचनः परिक्लेशयन्तीति वालमा
जइपज्जाय-यतिप याय येव-पुं० । 'जपज्जव 'शब्दार्थे, अमिति स्थितम् । नं।
प्रव.६७द्वार। जइजाण-यतिजन-पु.। साधुलोके, प्राय० ए०। सूत्रः । जइपज्जुवासणपर-यतिपयुपासनपर-त्रि० । माधुसेवापराय. श्रा । "बजे यग्यो य सया, सुयप्पमाप्रो जाजणेणं"। सूत्र.१
णे, पश्चा०६ चिवः। श्रु०२०१०।
जसरिता-यातपर्पत-स्त्री० । चरणोद्यतसाधूनां पदि. मौ. । जइजीयकप्प-यतिजीतकल्प-पुं० ! श्रीसोमप्रनसगिविरचिने य.
विचित्रव्याद्यनिग्रहाऽऽयुपेतानां साधूनां पर्षदि रास जानकल्पनाम के प्रकरणे, पत्तिश्च श्रीसाधरत्नमरिकता. जइपुच्छा-यतिपूच्चा-स्त्री० । साधुशरारसंयमवार्तापरकने । ऽस्ति । ग०१ अधिक।
पञ्चा० १ विव०। नजुत्त-यतियुक्त-त्रिमपरिवारजूतसाधुििमश्रिते,ध०३अधिक जइय-जयिक-त्रि । जयावहे, "जपसु सन्चसउणसु" जयिकेजइमोग-यतियोग-पुरुस्वाध्यायादिसाधुव्यापारे,पञ्चा०६विया | पुजयावहेषु सर्वशकुनेषु वायसादिषु । शा०१ श्रु०८ अासपा जडण-जैन-किन जिनः केवली. तस्यायं जैनः । जिनसंबन्धिान, । यदि च-अव्य० । यदीत्य, कल्प०४ वाण । विशेसर्वसंबन्धिान, नि. चू०१ उ01 "जणसासणवरि.
| जइस-यतिवंश-पुं०। यतीनामन्वये,समवायाङ्गनामकचतुर्थाले सा परा" निचू०१उ०। अतिशीघ्रगतो. "लंघण-पथण- च। तद्वशस्य तत्र समनमरणाधिकारे प्रतिपादितस्वाताम। जहण समत्थे "रा । जो । (एतद्वक्तव्यता ‘जिण' शब्दे जइवा-यदिवा-ग्रव्य प्रकारान्तरे, अथ वेत्यथे. व्य. १ उ०। चतुर्थभागे २४५ए पृष्ठे वक्ष्यते)
जविस्सामा-यतिविश्रश्रा मण-न0 । यतिदेह वेदविनोदजयिन-त्रि । जयवति, श्रौ० ।
ने, यतीनां साधूनां वैयावृत्याऽऽदिनिःप्रान्तानां पुष्टाऽऽन्न बनेन जविन-त्रि. वेगवति, “संघग-वग्गण-धावण-धोरण-तिवई- |
ण धावण धारण-तिबई- | तथाविधश्रावकादेगपि देहखदापनादमिच्चतां विश्रमणं खेदजइण सिक्खि अ-गणं।" वृत्तिर्यथा-जयिनी गमनान्तरजयवती, विनोदनं यतिविश्रमणम, करणीयामति गम्यते। मर्वसविनी वा वेगवती। ०। जविनशब्दः शीघ्रवचनः । अनुकत्रोचितक्रियाण्याहारः कार्यः। प्राकृतम्याचविश्राम्य तेरुपान्यशीघ्र. "उवश्य उप्पश्यतुरियनवाजणसिम्घवेगार्दि"ौ। दीर्घवम् । यद्वा-विश्राम्यतः करणमिति शतृमन्नस्य कारिने जविन-त्रि०। अतिशीघ्रमनी, "लंघण-पवण-जर्ण-पमरण- | घटिच विश्रामणमिनि भवति । पश्चा०१ चिय। समत्थे" रा.।
जिइस-यादश-त्रि० । अपभ्रंशे यादगथें, "अतांमसः" ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org