________________
( १७४१) अभिधानराजेन्द्रः
संतार
तस्मऽसति भणकंते, निरश्चरणं तु गंतन्त्रं ॥ ७४१ ॥ उपजले को न प्रयति, स्थिरन च तद् प्रचति, पूर्व तेनाकामते मित्ययेन निष्यत्यपायेन व्याजावे अनाक्रान्ते निरस्ययेनापि गन्तव्यम् ।
एमेव स चि सिगमनादी होंति संजोगा । पंकमहुचिल चम-खलकमंचा व जंघाय ||७४२ || रूपलाद बालुका अल्पसंहनना, तत उपसजलाभावे बालुकाजलेन गन्तव्यम् । बालुकायाः बुद्धा पृथिवी स्वल्पतरसंहनना, ततो बालानन्तरं गम्यते य
दि. शेषपदेषु एवमेव प्राग्वदाक्रान्तानाक्रान्ताऽऽदयः संयोगा प्रचन्ति बहुप्रत्यपायमतः सर्वेषामुपलजादीनामप्राचेतेन गम्यते स यो मधुलिकाऽऽकृतिकमतबयोरेव केवलं लगति, यो वा अलककमात्रस्तेन पूर्वे गम्यते, पश्चात् खमुकमात्रेण पश्चादजङ्घामात्रेण, ततो जघामात्रेणापि जानुप्रमाजेनेत्यर्थः । यस्तु जानुप्रमाांडुपरि पट्टस्तेन न गन्तव्यम् । यत आह
अद्धोरुगमिचातो, जो खलु उवारं तु कदमो होति । कंटादिजढो विप सो, अत्थाइजलं व सावार्य ॥७४३ ॥ कमात्र जानुप्रमाचादुपरि यः क एटकाऽऽद्य पायवर्जितोऽप्यस्ताघजलमिष गन्तुमशक्यत्वाद सापायो मन्तव्यः । पत्र विधिः सर्वोऽपि सचित्तपृथिन्यामुक्तः । अयाचित पृथिव्यां तमेवाऽऽहजत्य अचिमा पुढवी, तहियं आउतरुजीव संजोगो । मणिपतिथीहि य, अर्थतभिरथ च ॥७४४। यत्र पृथिवी प्रचित्ता तत्राप्कायजीवानां तरुजीवानां च संयोयाः कर्त्ता तथा पृथिवी सर्वाि तु.कि पावनस्पति उच्यते प्राये पिरति तस्मान माशात् । वनस्पतिना गच्छन् तत्रापि परीचयोनिकेन स्थिरसंहननेन प्राकाम्तेन निरत्वयेन निष्प्रत्यपायेन । अत्र बोडश भङ्गाः। तद्यथा प्रत्येक योनिकः स्थिर भाक्रान्तो निष्यत्यपायः। एष प्रथमो भङ्गः । सप्रस्वपायेन द्वितीयः । अनाक्रान्तेऽप्येवमेव द्वौ विकल्पौ । एवं स्थिरे चत्वारो विकल्पा सध्धाः । अस्थिरेऽप्येवं चत्वारः । एते प्रत्येकयोनिकेनाष्टौ जङ्का लब्धाः। अनन्तयोनिकेयेवमेवाही सम्यन्ते । एवं सर्वसंख्या वनस्पतिकाये परीक्षाऽऽदिभिः पदैः षोडश नङ्गा भवन्ति ।
Jain Education International
तः
त
अथाष्कायस्थ, प्रसानां च संयोगानाह
एमेव य संजोगा, उदगस्स चउन्विदि तु तसेहिं । अतथिरसरीरे, शिरच्च तु गंत ||७४५॥ चतुखिन्द्रारिद्रया ति । एतैश्चतुर्विधैरापे जसैराक्रान्ताऽऽदिनिः पदैरेवमेव उदकेन सद् संयोगाः कार्याः। तद्यथा माक्रान्ताः स्थिराः सप्रस्वपायाः । एवं विनिः परो न भवन्ति। एते चादिषु चतुवि प्रत्येकाची ज्यन्ते जाता मकान दि अथ सान्तनिरन्तरं विकल्पविवक्षा कियते संयोगा उतिष्ठते । अत्र चाऽऽकान्तस्थिरनिरत्यवैः साम्बरेसैगन्तव्यम, नाष्काये माया
४३६
वाढविला एवं सेसा विसम्बसंभोगा ।
उद्गस्स कायम्या, जेहिगारो उदर ||७४६ ||
गाईसंतार
तेजोवायुकाययोर्गमनं न संभवतीति कृत्वा तेजोवायुविहीनाः । एवं शेषा अपि संयोगाः सर्वेऽपि कर्तव्याः । तत्राप्कावस्य वनस्पतिना प्रलेख सद् भङ्गका उक्ताः । ( वृ० ) "तो मासस्स दुक्खुतो वा" इत्यादिसूत्रं व्याख्यातिपर वह जत्य चकिय, तारिसए उपहम्मती खेचं । पमिसिद्धं उत्तरणं, अमासति खेत्तणातं ॥ ७४७||
可
या पेरावती नदी कुणालाजनपदे योजना के विस्ती जहा जानुमुदकं वहति तस्यां केब्रित्प्रदेशाः शुष्काः, न तत्रोदकमस्ति । सामुसीर्य यदि निशाम्यते तदा तु घट्टान पर प्रचन्ति वर्षासु श दकसंघट्टा
ते
गागतेन चतुर्दशीपहन्यते । इत एकेनाप्यधिके संघट्टे उपहन्यते । अन्यतोऽन्यत्रापि यत्राधिकतर संघट्टाः, तत्रोचरणं प्रतिषिद्धम् । पूर्णे मासकल्पे, वर्षावासे वा धनुषीणांनामपरं मासकल्पप्रायोग्य क्षेत्रमस्ति ततो नोचरणीयम् । अथानुतीर्णानामन्यत् क्षेत्र नास्ति, ततः असति क्षेत्रे उत्तरणमनुकातम् ।
इदमेव व्याडे
सत्त उवासामु भने, दगघट्टा तिएिण होंति उकुबद्धे । जे तु इति स्वेतं भिक्वायरियं वा इति ।७४ | सशोदकसंघट्टाः वर्षासु अपः संघट्टा ऋतु भवन्ति ये पतवन्तं नोपान्त नया भिक्षामुपतन्ति ।
जद कारणम्मि पुने, तो वह कारणम् असिवाऽऽदी । वहिस्स गणपिण-नावोदगतं वि जतणाए ॥ ७४६ ॥ यथाकारखे पूर्वी मासकर, वर्षावासे वा अपरक्षेत्रमा मुत्तरणं, तथा मासस्यान्तरेऽध्य शिवाऽऽदिभिः कारणैः, उप
ग्रहणार्थे पराजयमा सरकार बनाचाप्युदकं तार्यते, तत्रापि यतनया संतरणीयम् । तत्र चायं विधिः
For Private & Personal Use Only
नावयले दिडा, लेवो वा उवरि एव सोयरस | दोदिमेगं, असं यात्राएँ परिहाती ।। ७५० ॥ तत्र पूर्वार्कपश्चापदानां यथासंस्थेन योजना । नानुसरणस्थानाद यदि द्वे योजने वकस्थलेन गम्यते, तेन गन्तव्यं, न च नौरारोढम्या । (लेवहि सि) लेपस्याप्रस्ताद् दकसंघट्रेन यदि साऊंयोजनपरिग्येण गम्यते, ततस्तत्र गम्यतां न च नायमधिरोत्। एवं योजन परिहारेण न नायमधिरोदेन भर्द्धयोजन परिहारेण स्थलेन एकयोजनपरिश्वे संघन योजन परिहारेण वा संपेन गम्यताम न [च] लेपपरिया। पोसरबन्धानादेक योजन परिहारेण स्थलेनार्द्धयोजन परिहारेण वा संघट्टेन गन्तव्यं, न लेपेन । संघट्टो. शरणस्थानादर्द्धयोजनपरिहारेण स्थलेन गम्यतां न च संघट्रेन एतेषां परिमाणानामभावे नावा लेपोपरिला लेपेन संघनायकदोषः ।
अत्र 'नावथल चि' पदं व्याचरे
दो जोषणाएँ तुं, जहियं गम्मति यज्ञेण देण वए ।
www.jainelibrary.org