________________
विग्रकप्प
वीण
जो जो निप्फो, अजातों लियमा अणिष्फो । ठियच्चि - स्थितार्चि- त्रि० । स्थिता शुरुस्वभावाऽऽत्मना भर्चि
श्या यस्य स भवति स्थितार्चिः । सुविशुद्ध स्थिरलेश्ये, सूत्र० १० १० म० ।
वियमपि विकप्पे, संघयणावि जो विहीणो तु ॥ सो कुणति दोक्खमोक्खं, जो पुण न करे पयतं तु । पंचसु महत्र्वरसुं, संघयणं तु जदि वि संपएो ॥ सोच गतिसंसारे, जमती ण य पावती मोक्खं । पं० भा०| " इयाणि नियमट्टिया समा चेव जंति । चोदग माह-अस्मिन् काले समनवर्जितानां साधूनां कीदृशी संयमशुद्धिः ? । तत्थ गाहा - ( संघयण०) उच्यते-वस्ल ! संद्ननवर्जितोऽपि अ पर्याप्तिपणामन्त्रणेषु । यद्यपि ऋषभादि संहननम, अञ्जकाले सेवर्चसंहननिनः साधवः पञ्चमहामतयुक्ताश्च, तथापि दुःखदा यं कुर्वन्ति संहननसंपत्ती तु जर बलबीरियं गूहेर, जश् न करेह पंचसु महत्वपसु पयतं, सो बढसु गइसु श्ररि ग जाइ, न य से मोक्सो अस्थि एवं हियकप्पे अयिकप्पे वि श्रयतो विमुश्वर संसाराओ, इयरो चचगासु अएणयार गई पुष्षषवियाय पर ठिबमविकल्पा । " पं० चू० ।
OF
***
( १७३२ )
अभिधानराजेन्द्र :
Jain Education International
वियप्पा - स्थिताऽऽत्मन् पुं० । स्थितो व्यवस्थितोऽशेष कर्मfarastraरूप श्रात्मा यस्य स भवति स्थितात्मा । ज्ञानक्रिययोः प्रधानफलयोगेन मुक्त्खर्दे, सुत्र०१ श्रु०१० अ० महासत्रे, दश० ६ श्र० । ज्ञानाऽऽदिके मोकाध्वनि, श्राचा० १ ० ६ २०५ उ० । सम्यकमार्गे, सूत्र० १ श्रु १० अ० ।
ठीण स्त्यान- न० | "ईः स्त्यानखल्वाटे" || ८|१|७४ || स्त्यानखस्वादयोरादेरात ईर्भवति । "स्त्यानचतुर्थार्थे वा ||८६२|३३|| ए संयुक्तस्य वो वा भवति । 'ठीणं' 'थीर्ण' । प्रा०२ पाद । 'स्त्यै' भावे कः, तस्य नः । स्नेहे, घनत्वे, संहतौ, बालस्ये, प्रतिशब्दे च । कर्तरि कः । संहतिकारके, ध्वनिकारके च । त्रि० । वाच० । कुंठ - पुं० | विनावशिष्टवनस्पतीनां शुष्कावयवे, जं० १ ० ।
स० प्र० ।
इति श्रीमत्सौधर्म बृहत्तपागच्छीय – कलिकाल सर्वज्ञकल्पश्रीमनहारक —— जैन श्वेताम्बराचार्यश्रीश्री १००८ श्री विजयराजेन्द्रसूरिविरचिते 'अजिधाराजेन्द्रे' कारादिशब्द सङ्कलनं समाप्तम् ।
For Private Personal Use Only
colopolonioniosio
JSS
www.jainelibrary.org