________________
वि
वि
(१७२६)
अभिधानराजेन्नः। एणेणं अट्ठावीसं सागरोवमाई अंतोमुहत्तूणाई, उकोसेणं | माई।णरदेवाणं भंते! पुच्छा । गोयमा जहएणेणं सत्त वाएगणतीसं सामरोवमाई अंतोमुदुत्तूणाई।
ससयाई, उकोसेणं चउरासीतिपुचसयमहस्साई। धम्मदे. उपरिममझिमगेविज्जगदेवाणं पृच्छागोयमा ! जह
वाणं भंते ! पुच्छा गोयमा!जहोणं अंतामहतं,नकासणं छोणं एगृणतीसं सागरोदमाई,उकोसेणं तीसं सागरोवमाई। देसूणाई पुन्बकोमी। देवाहिदेवाणं भंते ! पुच्छा ?। गोयमा! उपरिममज्झिमगेविज्जगदेवाणं अपज्जत्ताणं पुच्छा ।गो
जहमेणं वायत्तरि वासाई, उक्कोसेणं चनरासी पुबसयसयमा! जहमेणं अंतोमुहुत्तं,नक्कोसेण वि अंतोमुहुत्तं । नबरि
हस्साई भावदेवाणं भंते ! पुच्छा । गोयमा जहमेणं ममजिकमगेविज्जगदेवाणं पज्जत्ताणं पुच्छा । गोयमा! मह
दस वाससहस्साई, उक्कोसेणं तेत्तीसं सागरोवमाई । होणं पगृतीसं सागरोवमा अंतोमहत्तणाई,उकासेणं तीसं __“भवियदब्वदेवाणं" इत्यादि । (जहमणं अंतामुहुरा ति) सागरोवमाइं अंतोमुत्तूणाई।
अन्तर्मुकतायुषोः पञ्चेन्डियतिरश्चोः, देवेषत्पादाबद्रव्य देवस्य
जघन्याऽम्तमुहर्तस्थितिः । (उकोसेणं तिएिण पनिश्रोधमा उपरिमउवारमगेविज्जगदेवाणं पुच्छा ?। गोयमा !
ति) उत्तरकुर्वादिमनुजाऽऽदीनां देवेष्वेवोत्पादात ते जव्याव्यजहमेणं तीसं सागरोवमाई, नक्कोसेणं एकतीसं सागरोध- देवाः,तेषां चोत्कर्षतो यथोक्ता स्थितिरिति । (सत्स वाससयाई माई। उरिमउचरिमगविज्जगदेवाणं अपज्जत्ताणं पुच्छा।
ति) यथा ब्रह्मदत्तस्य (चरासीतिपुचसयसहस्साई ति) गोयमा ! जहोणं अंतोमुहत्तं, नकोसेण वि अंतोमुटुत्तं ।
यथा भरतस्य । धर्मदेवानाम ( जहमेणं अंतोमुहसं ति )
योऽन्तर्मुहतीवशेषाऽऽयुश्चारित्रं प्रतिपद्यते तदपतमिदम् । (उ. उबरिमउवरिमगेविज्जगदेवाणं पजत्ताणं पुच्छा। गोयमा!
कोसेणं देसूणा पुश्वकोमा ति) यो देशोनपूर्वकोटवायुश्चारित्रं जहएणेणं तीसं सागरोवमा अंतोमुहत्तणाईनकोसेणं ए- प्रतिपद्यते तदपेक्तमिति । छनता च पूर्वकोट्या अष्टाभिकतीसं सागरोवमाइं अंतोमुहत्तृणाई। प्रा०४पद । औ० ।
वः, अष्टवर्षस्यैव प्रवज्याऽहत्वात् । यच्च परवर्षत्रिवर्षी वा
प्रवजितोऽतिमुक्तको वैरस्वामी वा, तत्कादाचित्कमिति न विजयवेजयंतजयंतअपराजिएसुण नंते ! देवाणं केवइ
सूत्रावतारीति । देवाधिदेवानाम् (जहएणेणं वावत्तरि वासाई यं कालं लिई पएणता ? । गोयमा ! जहएणणं एकतीसं ति) भीमन्महावीरस्येव । ( नकोसेणं चउरासीइपुथ्वसयसहसागरोवमाई,नक्कोसणं तेतीसं सागरोवमाई । विजयवेजयं- साईति) ऋषनस्वामिनो यथा । भावदेवानाम (जहएणणं तजयंतअपराजितदेवाणं अपज्जत्ताणं पुच्छा । गोयमा! इस बाससहस्साई ति) यथा व्यन्तराणाम् । (कोसेणं जहोणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुत्तं । विजयवेजयंत
तेत्तीसं सागरोषमाति) यथा सर्वार्थसिदेवानाम् । ज०१२
शए उ०॥ जयंतअपराजितदेवाणं पज्जत्ताणं पुच्छा?। गोयमा! जह
एएसिणं अट्ठविहाणं लोगंतियाणं देवाणं अजहणमणुघोणं एकतीसं सागरोवमाइं अतोमहत्तणाई, नकोसणं ते
कोसेणं भट्ठ सागरोवमाई ठिई पत्ता ॥ स्था० ७ ठा० । तीस सागरोचमाइं अंतोमुहुत्ताधाई ।।
( वेदनीयस्य कर्मणः स्थितिः 'कम्म' शब्दे तृतीयभागे सम्बठ्ठसिद्धगदेवाणं नंते ! केवइयं कालं लिई पएणता ? | २७८ पृष्ठे स्थितिक प्रस्तावे उक्ता ) गोयमा ! अजहएणमणकोसेणं तेत्तीसं सागरोवमाई विई
पुनपुंसकानां स्थितिःपाता। सबढसिद्धगदेवाणं अपज्जत्ताणं पुच्छा ?। गोयमा! पुरिसस्स एंजते केवतियं कालं ठिती पत्ता गोयमा! नहोणं अंतोमुहतं, नकोसेण वि अंतोमुहत्तं । सबसि- जहएणणं अंतोमुहुत्तं, नकोसणं तेतीसं सागरोवमाई। ददेवाणं पज्जत्ताणं केवइयं कालं लिई पमत्ता । गोयमा! निरिक्खजोणिय पुरिसाणं मणुस्सपुरिसाणं चेष इत्यीणं अजहएणमाक्कोसेणं तेत्तीसं सागरोवमाइं अंतामहत्तू- ठिती,सा चेव जाणियव्या। णाई विई पाता। प्रज्ञा०४ पद । नौ०। "पुरिसस्स णं भंते!" इत्यादि । पुरुषस्य स्वभवनावमजहतो (देवस्थितिविपये यथा ऋषिभरूपुत्रः "जहलेणं दस वाससह
भदन्तीकियन्तं कालं यावत स्थितिःप्रज्ञप्ता जगवानाद-जसंसार पिपत्ता । तेण परं समाहिया दुसमाहिया. जाव
घन्यतोऽन्तर्मुहुर्सतत ऊर्द्ध मरणजावात्।उत्कर्षतस्त्रयस्त्रिंशत्सा
गरोपमाणि । तान्यनुसरसुरापेक्षया षष्टव्यानि, अभ्यस्य पताव. दससमाहिया संखेजसमाहिया, असंखेज्जसमाहिया, नको.
त्या स्थितेरसंजवातातिर्यग्योनिकानामाघिकासां जलचराणां स्थसेणं तेत्तीसं सागरोवमट्टिई पसत्ता । तेण परं वोच्चिमा देवा
सचराणांखचराणां यथा स्राणांतितिरुक्ता,तया वक्तव्या। मनुष्य. य,देवलोगा या"इति प्रतिपदे, भगवता वीरजिनेन च सत्याथत्वेन मतः, तथा 'सिभहपुत्त' शब्दे द्वितीयभागे ६३४ पृष्ठे
पुरुषस्याप्यौधिकस्य कर्मचूमकस्य सामान्यतो विशेषतोजस्तैगवत
कस्य पूर्व विदेहापरविदेहकस्याकर्मभूमकस्य सामान्यतो चि. उस्मानिरदर्शि)
शेषतो हैमवतैरएयवतिकस्य हरिवर्षरम्यकदेवकुरुत्तरकुरुकस्य नव्याऽऽदिदेवानां स्थितिः
अन्तरद्वीपकस्य यैवाऽऽत्मीये आत्मीये स्थाने स्त्रियाः,मेव पुरुषजवियदबदेवाणं जंते ! केवइयं कालं लिई पत्ता || स्यापि वक्तव्या। तद्यथा-सामानिकतियम्योनिकपुरुषाणां जघन्ये. गोपया! जहएणोपं अंतोमुहत्तं,उकोसेणं तिथि पवियोव- नान्तसम, उत्कर्षतः त्रीणि पस्योपमानि । जलचरपुरुषाणां
४३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org