________________
( १७२६ )
श्रभिधानराजेन्द्रः ।
विश
तदेवाणं पुच्छा ? 1 गोयमा ! जहोणं श्रट्टभागपनिओत्रमं तोमुत्तू, कोसे चलनामपलिप्रोवमं तो मुहुत्यं । ताराविमाणं भंते! देवीणं पुच्छा ? । गोगमा ! महणं - जागो, उको सेयं साइरेगं प्रभागपक्षिओवमं । वाराविमाणे णं अपज्जत्तियाएं देवीणं पुच्छा ? । गोयमा ! नइ एवं अंतोमुडुतं नकोसेण वि तोमुदुतं । वाराविमाणे णं पज्जत्तियाणं देवीसं पुच्छा ? । गौयमा ! जहhi अनागपाश्रोत्रमं अंतोमुहुत्त्रां, नको सेणं साइरेगं
जागवितोमुहुत्तूर्णं ।
मानियाणं भंते ! देवाणं केवइयं कालं विई पण१। गोयमा ! जहोणं पक्षियोवमं, उक्कोसेणं तेतीसं सागरोवमाई | अपज्जतवेपालियाणं ते! देवाणं पुच्छा है। गोयमा ! जहोणं अंतमुदुत्तं, उक्कोसेण वि अंतोमुहुतं । पज्जयत्रेमाणियाणं पुच्छा ! । गोयमा ! जहां पसोमं तोमुत्तूणं, नकोसेणं तेतीसं सागरोत्रमाई तोमुहत्तूणाई । प्रज्ञा० ४ पद । सू०प्र० । जी० । जं० । बेमाणिणीणं भंते ! देवीणं केवइयं कालं ठिई पछयत्ता १ गोयमा ! जहणणं पक्षियोवमं, उक्कोसेणं पणपणं पक्षिश्रोमाई | अपज्जत्तियाणं देवीणं बेमाणिपीएं पुच्छा है । गोयमा ! जहो ं तो मुद्दत्तं उकोमेण वि तोमुहुतं । पज्जचयाणं त्रेमाणिखीणं देवीणं पुच्छा ? । गोयमा ! नहोणं पलित्रमं अंतोमुत्तूर्णं, उक्कोसेणं पणपणं पक्षिओवमं तो मुहुत्तू । सुरियाजस्सं भंते ! देवस्स केवश्यं कालं विती पलer ? । गोयमा ! चत्तारि चत्तारि पक्षिप्रोमाई विई पत्ता | सूरियाजस्स णं जंते ! देवस्स सामाणियपरिसो
गाणं देवा वइयं कालं ठिई पाता ? । गोयमा ! चारि पक्षिोत्रमा लिई पत्ता । रा० । स्था० । जी० । (शmissीनां देवानां पर्षत्सु स्थितिः 'परिसा' शब्दे वक्ष्यते) सोहम्मे णं भंते ! कप्पे देवाणं केवइयं कालं विई पत्ता ? । गोयमा ! जहएणेणं पक्षियोवमं, नकोसेणं दो सागरोवमाई । प्रज्ञा० ४ पद । स० । ५० प० । सोहम्मे कप्पे अपज्जत्तदेवाखं पुच्छा ? । गोयमा ! जहां
तोमुडुतं, कोण वि अंतोमुहुत्तं । सोहम्मे कप्पे पज्जचदेवाणं पुच्छा ? । गोयमा ! जहसेणं पलिभोवमं - तोमु, कोसेणं दो सागरोवमाई तो मुत्तखाई ।
सोहम्मे कप्पे देवीणं पुच्छा १ । गोयमा ! जहोणं पतिप्रव, कोसेणं पद्मासं पलिप्रोमाई । सोहम्मे कप्पे अपजत्तिया देवी पुच्छा । गोयमा ! जहणणं अंतोमु दुत्तं, कोण वितोमुद्वचं । सोढम्मे कप्पे पज्जचियाणं
Jain Education International
For Private
विश
देवीणं पुच्छा ? । गोयमा ! जहां पलिवमं तोमुदुत्तू, जंको सेणं पन्नासं पलिप्रोमाई तोमुहलाई । सोहम्मे कप्पे परिग्गहियासं देवीणं पुच्छा ! | गोयमा ! जढोणं पक्षिओत्रमं, उक्कोसेणं सत्त पक्षियोमाई | सोहम्पे कप्पे परिग्गहिया अपजत्तियाशं देवीणं पुच्छा ? । गोयमा ! जहणणं अतोमुदुत्तं, उक्कोसेण वितोमुत्तं | सोहम्मे करणे परिग्गहियाणं पज्जतिया देवीणं पुच्छा १ । गोयमा ! जहसेणं पक्षिश्रोत्रमं तोमुहत्तूर्णं, उकोसेणं सत्त पलिप्रोमाई तोमुदुत्तूणाई । खोहम्मे कप्पे अपरिगहियाणं देवीणं पुच्छा ।। गोयमा ! जहोणं पक्षिश्रवमं, उक्कोसेणं पन्नासं पक्षियोमाई। सोहम्मे कप्पे अपरिग्गहियाएं अपज्जत्तियाणं देवीणं पुच्छा ? | गोमा ! जहां तो मुहुत्तं, उक्कोसेण वि अंतोमुहृत्तं । सोहम्मे कप्पे अपरिगढ़ियाणं पज्जत्तियाखं देवी पु
? | गोमा ! होणं पलिश्रोत्रमंत्र्ांतोमुहुत्तूर्णं, उक्को - सेणं पणासं पलिओ माई तोमुहुत्तूणाई |
ईसा कप्पे देवाणं पुच्छा ! । गोयमा ! जहोणं सागं पविमं, उक्कोसेणं साइरेगाई दो सागरोवमाई | ईसा कप्पे अपज्जत्तयाणं देवाणं पुच्छा ? । गोयमा ! जह छेणं अंतोमुहुत्तं, उक्कोसेण वि तोमुहुत्तं । ईसाणे कप्पे प
त्या देवाणं पुच्छा ? । गोयमा ! जइहोणं सातिरेगं पक्षिषमं तो, उकोसेणं सातिरेगा तो सागशे माईतीमुत्तूणाई | प्रज्ञा० ४ पद | ईसाणस्स णं दिस देवरन्नो अग्गमहिसीणं नव पलिपाई लिई पत्ता । स्था० एड०
ईसाणे कप्पे देवीणं पुच्छा ? । गोयमा ! जढघेणं सातिरेगं पलिप्रोवमं, उक्कोसेणं पणपणपलियोमाई । ईसाणे कप्पे देवी पज्जत्तियाणं पुच्छा ! । गोयमा ! जहोणं अंतोमुदत्तं नकोसेणवितोमुदुत्तं । ईसाणे कप्पे पज्जत्तियाणं देवणं पुच्छा । गोयमा ! जहमेणं साइरेगं पनि प्रोवमं त्र्यंतोमुत्तणं, उक्को सेणं पण पापविमाई अंतोमुहुत्तूणाई । ईसा कप्पे परिग्गहियाणं देवीणं पुच्छा ! । गोयमा ! जोणं साइरेगं पक्षिश्रोत्रमं, उक्कोसेां नव परिश्रवमाई । ईसाणे कप्पे परिग्गहियाएं अपज्जत्तियाणं देवीणं पुच्छा ।। गोमा ! जो अंतोमुहुत्तं, उक्कोसेण वि तोमुहुतं । ईसाणे कप्पे परिग्गहियाणं पज्जत्तियाणं देवीणं पुच्छा ! | गोयमा ! जहोणं साइरेगं पलिश्रमं तोमुहुत्तू, उक्कोसेणं नव पलिश्रोमा तोमुहुत्तूणाई ।
ईसा कप्पे अपरिगहियाणं देवीणं पुच्छा ।। मोयमा ! जहघेणं साइरेगं पत्रिओनमं, नकोसेणं पणपापसिओ
Personal Use Only
www.jainelibrary.org