________________
( १७२३)
निधान राजेन्द्रः ।
विश
मुहुत्तं । पज्जत्तयगन्भवकं तियखइयर पंचिंदियतिरिक्खजो - लियाणं पुच्छा ? । गोयमा ! जहां अंतोमुदुत्तं, उक्कासेणं पलिप्रोवमस्स असंखेज्जइभागो तो मुदुत्तूणो ।
मणुस्माणं जंते! केवइयं कालं ठिई पत्ता ? । गोयमा ! नणं तोमृदुत्तं, उक्कोसेणं तिमि पलिश्रवमाहं । अपज्जतयमणुस्सारणं पुच्छा है। गोयमा ! जो अंतोमुहुसं, कोसेवितोमु । पज्नत्तयमस्ताणं पुच्छा ? | गोमा ! जणं तोमुहुत्तं, उक्कोसेणं तिष्ठि पलिओचमाई तोमुत्तूणाई | प्रज्ञा० ४ पद ।
( निर्ग्रन्थानां स्थितिः ' निग्गंथ ' शब्दे वक्ष्यते ) स्त्रीणाम्
मस्सित्थीणं जंते ! केवतियं कालं विती पत्ता ? | गोयमा ! खेत्तं पकुच्च जहएरोणं तोमुहुत्तं, नक्कोसेणं तिष्ठि पलिश्रोत्रमाई | धम्मचरणं पडुश्च जहमेणं अंतोमुहुत्तं, उकोसे देसूणा पुन्त्रकोमी | कम्मनूमगमपुस्तिथी एं भंते! केवतियं कालं विती पण्णत्ता ? । गोयमा ! खेसं पमुच जइसे तोमुदुत्तं, उक्कोसेणं तिथि पलिओ
माई | धम्मचरणं पहुच जाएं तो मुहुत्तं, नक्कोसेणं देगा पुन्त्रकोमी । जरहेरवयकम्म नृगममणुस्तिस्थीणं भंते ! केवतियं कालं विती पएलत्ता ! । गोयमा ! खेत्तं पमुख जहणणं तोमुदुत्तं, नक्कोसेणं तिष्ठि पलिप्रोमाई | धम्मचरणं परुच जहणणं तो मुदुत्तं, ठक्कोसेणं देगा पुण्चकोडी । पुत्रविदेह अवरविदेहकम्मनूमगमलुस्सित्यीणं जेते ! केवतियं कालं विती पणचा ? । गोयमा ! खेत्तं पकुच्च जहणणं तोमुहुत्तं, उक्कारेणं पुत्रकाडी | धम्मचरणं पमुच्च जहणणं अंतोमुदुत्तं, उक्कासेणं देसूणा पुव्त्रकोमी । ग्रकम्मभूमगमणुस्सित्थणिं जंते ! केवतियं कालं विती पएलता १ । गोयमा ! जम्मणं पमुच्च जहसेणं देणं पनिोवमं, पनिश्रोत्रमस्स असंखेज्जतिनागणं कणगं, उक्को सेणं तिथि पलिप्रोमाई | संदरणं पमुच्च जहणणं तोमुहुत्तं, उक्कोसेणं देणा पुन्त्रकोमी । देमवर एरन्नत्रए जहएलेणं देणं पलिश्रोत्रमं, पक्षियोत्रमस्स प्रसंखेज्जइनागेणं कणगं, उक्कोसेणं पक्षिश्रवमं । संहरणं पशुच जइणं प्रतोदत्तं उक्कोसेणं देसूणा पुब्वकोमी । हेमवर एरन पहुच जणं देणं पलियोवमं, पलिओ
मस्स संखेन भागेणं ऊणगं, उक्कोसेणं पक्षियोवमं । संहरणं परुच्च जइहोणं तोमुदुत्तं, उक्कोसेणं देणा पुकोमी | हरिवारम्गवास कम्मभूमगमलुस्सित्थीनं नंखे ! केवइयं कालं विई परायचा १
Jain Education International
विश
गोमा ! जम्म पमुख जडमेणं देमूणाई दो पतियत्रमाई, मिस असंखेज्जतिजागे ऊणाई, नकोसे लं दोपलिप्रोमाई | संहरणं पकुच जहसेणं अंतोमुटु, उकसे देणा पुत्रको । देवकुरुउत्तरकुरु कम्मभूमगमस्सित्यं भंते ! केवतियं कालं विती पत्ता ! | गोमा ! जम्म पशुच जहरणं देसूणाई तिमि पक्षिमाई, पलिप्रोत्रमस्स असंखेज्जतिनागेणं कणगाई, उकोसेणं तिम्ठि पलिओ माई | संहरणं पडुच जहणणं तोमुहुत्तं, उकोसे देसूणा पुन्त्रकोडी | अंतरदीवगभकम्मभूमगमणुस्सित्यीणं भंते ! केवतियं कालं विती पएणता ? । गोयमा ! जम्म णं पमुच्च जहसेणं देणं पलिश्रोत्र, पतिमस्स प्रसंखेज्जतिभागेणं कणयं, उकोसेणं पलिप्रोस्स असंखेज्जतिभागं । संहरणं पमुख जोणं अंतमुत्तं, उकासे देसूणा पुव्वकोमी ॥
मनुष्यस्त्रीषु क्षेत्रं प्रतीत्य, क्षेत्राऽऽश्रय ऐनेति जावः । जघन्यतो मुहूर्तम, उत्कर्षतो देवकुर्वादिषु, जरताऽऽदिष्वपि च, एकान्तसुषमादिकाले त्रीणि पल्योपमानि । धर्मचरणं धर्मसेवनं प्रतीत्य, जघन्ये नान्तर्मुहूर्तमेव । तच्च तद्भवस्थिताया एव परिणामवशनः प्रतिपातापेक्क्या अष्टव्यम् । खरणधर्मस्य मरणमन्तरेण सर्वस्तोकतयाऽप्येतावन्मात्र कालावस्थानभावाद । त थाहि काचित् स्त्री तथाविधक्कयोपशमनावतः सर्वविरति प्रतिपद्य तावन्मात्रक्षयोपशमभावात् अन्तर्मुहूर्तानन्तरं भूयोऽपि अविरतसम्यग्दृष्टि, मिथ्यात्वं च प्रतिपद्यते इति । अथवाधर्मचरणमिह देशचरणं प्रतिपत्तव्यं, न सर्वचरणम; देशचरणप्रतिपत्तिस्तु जघन्यतोऽप्यन्त मौहूर्तिकी, तस्या भङ्गबहुलत्वातू । अधोभयाऽऽचरणसंभवे किमर्थमिह देशचरणं परिगृह्यते ? | चच्यते - देशचरणपूर्वकं प्रायः सर्वचरणमिति ख्यापनार्थम् । अत एवोकं वृद्धै:-" सम्मसम्मि उ लद्धे, पलियपुहुतेण सावश्रो हो । चरवलमो खयायं सागरसंखतरा होति ॥ १ ॥ अपरिवलिए" इत्यादि । उत्कर्षतो देशूना पूर्व कोटी, अष्टसांवत्वरिषयाश्चरणधर्मप्राप्तेः, तदूर्द्ध चरमान्तर्मुहुर्त्त यावदप्रतिपतितपरिणामभावात् । पूर्वपरिमाणं चेदम" पु०बस्स उपरिमाणं सारं खलु वासको मिलक्खाओ । छप्पराणं च सहस्ला, बोधव्त्रावासकोमीणं ॥ १ ॥” इति । सम्प्रति कर्मभूमिकाऽऽदिविशेषत्रीणां वक्तव्यतामाद - (कम्मभूमगम पुस्सित्थीणं इत्यादि ) अक्षरगमनिका सुगमा । भावार्थस्स्वयम-कर्मभूमिकमनुष्यस्त्रीणां क्षेत्रं कर्मभूमि सामान्यलक्षणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तम्, उत्कर्षतस्त्रीणि पश्योपमानि । तानि च जस्तैरावतेषु सुषमसुषमालक्षणे भरके वेदितव्यानि । धर्म चरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त्तम, उत्कर्षतो देशोना पूर्व कोटी । नावमा चात्र प्रागिव द्रष्टव्या । एवमुतरसुइयेऽपि । मत्रैव विशेषचिन्तां चिकीर्षुराह - "भर देव यवाल कम्र्मभूमग" इत्यादि सुगर्म, नवरं नरतैरवतेषु त्रीणि पल्यशेषमानि, सुषमायां पूर्वविदेहापरावेदेषु क्षेत्रतः पूर्वकोटिः, तत कई तत्र तथा क्षेत्रस्वाभाव्यादायुषो ऽसम्भवात् । (अक्रम्मम गेत्यादि) जन्म प्रतीस्वेति । अकर्मभूमिषूत्पत्तिमाश्रित्य जघन्यतो देशोनं पल्पोपमं
For Private Personal Use Only
www.jainelibrary.org