________________
(१७२१)
अभिधानराजेन्द्रः |
विश
अपज्जयवाकाइयाणं पुच्छा ? । गोयमा ! जहोणं अंतोमुहुत्तं, कोण वि तोमृदुत्तं । पज्जत्तयाणं पुच्छा है । गोमा! जो तमुत्तं, उक्कोसेणं तिथि दास सदस्साईं तोमुदुगाई | सुदुमवा उकाइयाणं पुच्छा १ । गोयमा ! जहोणं अंतोमुडुत्तं, नक्कोसेण वि तोमुहृत्तं । अपज्जत्तयाणं पुच्छा । गोयमा ! जहां अंतो मुहुत्तं, उक्कोसेण वि तोमुहुत्तं । पज्जत्तयाणं पुच्छ ? । गोयमा ! जहमें अंतोमुद्दत्तं, उकोसेण वि अंतोमुहुत्तं । बादरवाङकाइयाणं पुच्छा ?। गोयमा ! जहणं अतो मुहुत्तं, उक्कोसें तिमि बाससदस्साई । अपज्जत्तबादरवाङकाइयाणं पुच्छा १ । गोयमा ! जहोणं अतोमुहुत्तं, उक्कोसेण त्रिअंतोमुदुत्तं । पज्जत्तबादरवा उकाइयाणं पुच्छा ? । गोयमा ! जहसेणं अंतोमुदुत्तं, उकोसेणं तिमि वाससहस्सा तोमुहुत्तूलाई ।
वणस्सइकाइयाणं जंते ! केवइयं कालं ठिई पएलता ? | गोमा ! जहणं तोमुदुत्तं, नक्कोसेणं दस वाससहस्साईं । अपज्जत्तयाणं पुच्छा ? । गोयमा ! जमेणं अंतोमुदुत्तं, उकोसेण वि तोमृदुत्तं । पज्जत्तयाणं पुच्छा ? । गोयमा ! जहां संतोमुदत्तं नकोसेणं दस वामसहस्सा तोमुदुचूणाई | सुदुमत्रणस्स इकाइयाएं ओहियाएं अपज्जतपज्ञचाय तोमुहुत्तं । बादरवणस्सइकाइयाणं पुच्छा १ । गोमा ! जहां तोमुडुत्तं, नक्को सेणं दस वास सदस्साई । अपज्जत्तबादरवणस्सइकाइयाणं पुच्छा ।। गोयमा ! जहसेतोमुत्तं नकोसेण वि तो मुहुत्तं । पज्जत्तवादरवएस्सइकाइयाणं पुच्छा ! । गोयमा ! जहोणं अंतोमुडुतं, नकोसेणं दस वामसदस्साई तोमुदुनूलाई ।
बेड़ंदियाणं जंते ! केवइयं कालं निई पएलता ? । गोयमा ! जहां अंतोमुदुत्तं, उक्कोसेणं बारस संवच्छराई । अपज्जत इंदियाणं पुच्छा है। गोयमा ! जहणं तोमुहतं, उक्कोसेतोमुहुतं । पज्जत्तबेदियाणं पुच्छा है। गोयमा ! जहां अंतोमुहुत्तं, नकोसेणं बारस संच्छराई तोमुहुत्तूणाई ।
तेइंदियाणं भंते ! केवइयं कालं विई पणत्ता १ । गोयमजणं तोमुडुतं, नक्को सेणं एगूणवराई दियाई । अपज्जत्तयतेई दियाणं पुच्छा ? । गोयमा ! जहोणं तोमुहुत्तं नकोसेधावितोमुहुत्तं । पज्जत्ततेंड़ दियाणं पुच्छा ।। गोयमा ! जहणणं अंतोमुदुत्तं, नकोसेणं एगूणवपराईदिया तो मुहुगाई |
चडरिंदियाणं जंते ! केवइयं कालं विई परणता ? | गोमा! जो तमुत्तं, उक्कोसेणं छम्मासा । अपजचयच उरंदियाणं पुच्छा । गोयमा ! जहां अंतोसुदुचं, उ१
४३९
Jain Education International
विश
कोसेण वि श्रंतोमुदुत्तं । पज्जत्तयचनरिंदियाणं पुच्छा ?। गोमा! जहां अंतोदुत्तं, उक्कोसेणं उम्मासा अंतीमुत्तूणा । पंचिदियतिरिक्खजोणियाणं भंते ! केवश्यं काल लिई पणता ? | गोगमा ! जहणणं अंतोमुदुत्तं, नक्कोसेणं तिमि पलिप्रोमाई | अपज्जत्तयपांचदियतिरिक्खजोणिया पुच्छा - १। गोयमा ! जहोणं अंतोमुडुत्तं, उक्को से वि
तोमुहुत्तं । पज्जत्तयपंचिदियतिरिक्खजोणियाणं पुच्छा ।। गोमा ! जो अंतोमुदुत्तं, उकोसेणं विन्नि पसिओमाई अंतोमुत्तूणाई । संमुच्छिपपचिदियतिरिक्खजोशियां पुच्छा ? । गोयमा ! जहां अंतोमुदुतं, उक्कोसेणं पुन्त्रकोमी । पज्जत्तय संमुच्छिमपंचिंदियतिरिक्खजोणियाणं पुच्छा ? । गोयमा ! जहोणं अंतोमुहुत्तं, 1 उकोसेवितोमुद्दत्तं । पज्जत्तय सम्मुच्छिमपंचिंदियतिरिक्खजोखियाणं पुच्छा । गोयमा ! जसेणं अंतोमुहुत्तं, नकोसेणं पुन्त्रकोमी अंतोमुहुत्तृणा । गन्भवकंतियपंचिंदियतिरिक्खजोणियाणं पृच्छा ? । गोयमा ! जहएऐणं तोमु, कोमेतिणि पलिओ माई । अपज्जत्तगन्जवक्कतियपंचिदियतिरिक्खजोणियाणं पुच्छा १ । गोयमा ! जहोणं अंतोमुडुत्तं, नकोसे त्रिअंतोमुडुतं । पज्जतगब्जवकंतियपत्रिंदियतिरिक्खजोलियाणं पुच्छा ।। गोयमा ! जहणणं तोमुदुतं, उक्को से णं तिष्ठि पलिप्रोमाई - तोमुत्तूणाई |
जलयरपंचिंदियतिरिक्खजोलियाणं केत्रइयं कालं विई प छत्ता । गोया ! जहां अंतोमुदुत्तं, उक्कोसेणं पुत्र कोडी | अपज्जत्तजन्ऩयरपचिदियतिरिक्खजोगियाणं पुच्छा ? । गोयमा! जहमेणं अंतोमुद्वृत्तं, नकोसेण वि अंतोमुडुत्तं । पज्जचयजलयर पंचिदियतिरिक्खजोणियाणं पुच्छा ? । गोयमा ! १ जहषेणं अंतोमुहुत्तं, उक्कोसेणं पुव्त्रकोम। तोमुदत्तणा । सम्मुच्छिमजलयर पंचिदिपतिरिक्खजोलियाणं पुच्छा १ । गो
मा! होणं तोमुडुतं, उकोसेणं पुन्त्रकोम। । अपक्षतयसम्मुच्छिमजल यर पंचिंदियतिरिक्त्व जोणियाणं पुच्छा ।। गोयमा ! जहोणं अतोमुदुत्तं नकोसेण वि अंतोमुहुत्तं । पज्जत्तसम्मुच्छिमजन परपंचिदियतिरिक्खजोगियाणं पु
? | गोयमा ! जसे गं अंतोमुदुत्तं, उकोसेणं पुन्त्रको । अंतोमुहुत्ता । गब्जवकं तियजन्नगरपंचिदियतिरिक्खजो - या पुच्छा ? | गोषमा ! जहसेणं त्र्यंनोमुडुतं, उकोसेशं १ पुत्रको । अपज्जत्तयगन्नवकंतिय जन्न यरपंचिदियतिारक्खजोणियाणं पुच्छा १। गोयमा ! जहणणं अंतोमुहुत्तं, उक्को सेतोमुत्तं । पज्जत्तगजवर्क तयजलयर चिंदियतिरिक्खजोशियाणं पुच्छा ? । गोयन्त ! जहां अंतामुडुतं, चकोसेणं पुव्वकोमी तोमुहुत्तूणा ।
For Private & Personal Use Only
www.jainelibrary.org