________________
(१७०७) गण अभिधानराजेन्दः ।
गण उत्तरिलाणं पुग? । गायमा ! जदेव दाहिणिलाणं दसुत्तरं जोयणसयं बाहो, तिरियमसखिजे जोडमविमए। बत्तन्वया, तहेन, उत्तरियाणं पि, नवरं मंदरस्स पन्मयस्स एत्य णं जोइसियाणं देवाणं तिरियमसंखिज्जा जोडसियउनरेणं महाकाले जत्य पिमाइंदे पिसायराया परिवसति. विमाणा वाससयसहस्मा हवंतीति मक्खायं । ते णं विमानाव विहरति । एवं जहा पिसायाणं तहा ल्याणं पिजाव णा अद्धकविठ्ठगसंठाणसंविया सव्वफालियामया अइहगंधवाणं,नवरं इंदमु नाणसं भाणि यव्यं, इमणं पि विहिणा | गयमुसियपहसिया व विविहमणिकणगरयणभत्तिचित्ता नृयाणं सुरूवपमिरूवा, जक्खाणं पुस्मभद्दमाणिभदा, यानकृतविजयवेजयंतीपागा छत्तापच्चत्तकलिया तुंगा रक्खसाणं नीममहानीमा, किन्नराणं किन्नरकिंपुरिसा, किं. गगनतझमहिलंघमागासिहरा जालंतररयणपंजरुम्मीनिय व्ब
गणं सप्परिसमहापरिमा.महोरगाणं अइकायमहाकाया, मणिकणगथभियागा वियसियसयपत्तपोमरीया तिलगरगंधवाणं गीतरई गीत जसा० जाव गीयजसे विहरति ।। यणकचंदचित्ता नानामणिमयदामालंकिया अंतो बाहिं च "काले य महाकाले, मुरूव पमिरूव पुष्पानद्दे य । सएहा तवणिज्जरुइलबाबुया पत्थमा मुहफासा ससिरीयअमरवइ माणनद्दे, जीमे य तहा महाभीमे ॥१॥
रूवा पासाईया दरिसणिज्जा अनिरूवा पमिरूवा, एत्थ गं किन्नर किंपुरिसे खनु, सप्पुरिसे खलु तहा महापुरिसे ।
जोइसियाणं देवारणं पज्जतापज्जत्ताणं गणा पएणत्ता। अइकाऍ महाकाए, गीयरती चेव गीयजसे"शविहरति।।
तिसु विमोगस असंखेज्जनागे । तस्य बहवे जोइसिया कहिणं भंते ! अणवन्नियाणं देवाणं ठाणा परम
देवा परिचमंति । तं जहा-घहस्सई,चंदा,सूरा,सक्का,सणिता,कहि णं भंते अणवनिया देवा परिवसति। गोयमा!
चकरा, राहुधूमकेतुबुधा, अंगारगा, तत्ततवाणिज्जकणगवन्ना इमीसे रयणप्पनाए पुढवीए रयणामयस्स कंम्यस्स जोयण
जे गहा जोइसिम्मि चारं चरति, केतू य गतिरइया अहावीसहस्सबाहल्लस्स उवरि हिट्ठा य एगं जोयणसयं वज्जित्ता,
सशविहा य नक्खत्ता देवयगणा नाणासंगणसंग्यिाओ य मजके अहम जोयणसएम,एत्य अणवन्नियाणं देवाणं ति
पंचवन्नाओ तारयाओवि य तेयलेस्साचारिणो अविस्सारियमसंखिज्जा जवणा वामसयसहस्सा हवंतीति मक्खाय।।
मममनगई पत्तेयं णामंकपगडियचिंधमउमा महिमियाजाव ते एंजाब पडिरूवा, एत्य णं अण्वनियाणं देवाणं गणा
पभासेमाणा, ते तस्य साणं साणं विपाणावाससयसहपत्ता । नवधाएणं लोगस्स असंखेज्जाजागे, समुग्घाएणं
स्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं श्रलोगस्स असं खेज्जइभागे, सटाणेणं सोगस्स असंखेज्जइ
ग्गमहिमीणं सपरिवाराण साणं सायं परिमाणं साणं साणं भागे। तत्य णं अणवन्निया देवा परिवसंति,महिहिया जहा
मणीयाणं साणं साणं णीयाहिवाईणं साणं साणं पिसाया नाव विहरंति, सन्निहियसामाणा,इत्य मुवे अणव- श्रायरक्खदेवसाहस्सीणं अनेसि च बहूणं जोशमियाणं निदा अणवन्नियकुपाररायाणो परिवति महिदिया,जहा
देवाण य देवीण य आहेवच्चं. जाव विहरति । चंदिमकालमहाकासा, एवं जहा कालमहाकालाणं दोएडं पि सूरिया य, एत्य मुवे जोड़सिंदा जोइमियरायाणो परिदाहिणिबाणं उत्तरिहाण य जणिया, तहा संनिहिय- वसंति महिडिया० जाव पनासेमाणा, ते णं तत्थ माणं सामाणाएं पि भाषियव्वा !!
साणं जोइसियविमाणावाससयसहस्साणं चउरई सामाणिसंगहणिगाहा
यसाहस्तीणं चनएहं अग्गमहिसीणं सपरिवाराणं तिएई "अणवन्निएँ पागवन्निएँ, इसिवाइऍ भूयवाइए चेव ।
परिसाणं सत्तएई अणीयाणं सत्तएई अणीयाहिर्वईणं कंदिऍ य महाकंदिऍ, कोहंडऍ पयंगदेवा य ॥२॥"
सोअसण्इं आयरक्खदेवसाहस्साणं जोसियाणं देवाण इमे इंदा
य देवीण य आहेवचं० जाब विहरति । "संनिहिए सामागिएँ, धाइ विधाए इसी य शमिवाने। कहि णं ते! माणियाणं देवाणं पज्जत्तापज्जत्ताणं ईसरे महेसरे विय, हवइ सुबत्थे विसाले य ॥१॥ गणा पत्ता?, कहिणं ते ! वेमाणिया देवा परिवसति हासे हासरई वि य, सेए य भवे तहा महासेए । १। गोयमा ! इमीभे रयणप्पभाए पुषीए बहुसमरमणिपयगे पयगपए विय, नेयवा आणुपुबीए॥॥" | ज्जाओ जूमि नागाओ न चंदिममूरियगहनखत्तकहिणं भंते ! जोइसियाणं देवाणं पजनापजत्ताणं गणा तागरूवाणं बहूई जोयणसयाई बहूई जोयणसहस्लाई पन्नता?, कहि णं भंते ! जोसिया देवा परिवति । बहुगाओ जोयणकोमीओ बहुगाओ जोयणकोमाकोगोयमा ! इमीसे रयणप्पत्ताए पुढवीए बहुसमरमणिज्जा-1 मी उऊं दूरं उप्पइत्ता, पत्य ण सोहम्मीसाणसणंमो भिजागामो सचषउए जोयणसए उनप्पश्चा, कुमारमाहिंदबंभलोगलंतगमहासुक्कसहस्साराणयपाणय --
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org