________________
( १६८० ) अभिधानराजेन्द्रः ।
ठवणा
बतीति शेषः । तथा च सव्यलिनिदर्शनादपि न भावसाधुगुणाः ननु स्मृतिरेव तनियामक प्राविकसादृश्यस्य रजोरणगोष्पदादिरूपस्य तस्याधिक तू. त्कटदोषवत्वेन प्रतिसंघीयमावस्य सा दृश्या । वन्दनकनियुक्ती"तित्यवगुणा परिमारि विणतो तित्थयरुति णमंतो, सो पावर गिज्जरं विवलं ||५|| लिंग जिणपपणन्तं पव णमंतस्स णिज्जरा विचला । जर वि गुणविपणिं, बंदर अज्झपसोद्दीप ॥ ५७ ॥ " मनोरर्थः किम्मशब्दे तृतीयभा
•
प्रम्यः) इति गाथाभ्यां सारयसंबन्तमाया मईतो अव्यलिङ्गिनो जावसाधोस्तटस्थेन स्मृतेरुत्थापकतयाउध्यात्मविनिवेन
पूर्वकृता । तन्न । श्राचार्यैरे कत्रोत्कट दोषवखेनोपस्थित समानसंसंवेदनाभ्यगुणयानु
गुप
बढ़ा, अन्यत्र चोक्तकारणाभावान्न तथात्वमिति वैषम्यमुगावयित्वा समाधानं कृतम् ।
"
तिरे सिमं तु ब
सावज्जा किरिया इयरेसु धुवा सममन्ना " ॥ ६०॥ इति । मस्या अर्थः- सम्तो विद्यमानाः शोजना वा तीर्थंकरत्वेन प्रतीयमानस्य गुणाः तीर्थकरेऽति, श्यं च प्रतिमा, तेषां नमस्कुर्वता इदमा समापयादिफलकनुमानतीर्थक रगुणस्मृताऽऽलम्बनम् । यद्वा तेषां गुणानाम, इदमध्यात्म्यम्अध्यारोपविषयः तटस्थेन स्मृती योगजीवासमापयसि । न च तासु प्रतिमासु सावधा सपापा, क्रिया, इतरेषु पार्श्वस्थायोग्यते ततः समासाद्य क्रियायुक्त भूतियोग एवं च सति प्रतिमायामुजयक्रियाभावप्रसञ्जित उजयफलाभावस्तदालम्बनकस्थाप्य
गुणसंकल्परूपमःमः विशेषाभावो
साधयि
तुं कथं न प्रगल्जते ?, इत्याशङ्काशेष उजयविकल एव श्राकारमाये कतिपयगुणान्वितेोगुणाध्यापकल्परूपनामानिराहेतुः भग्यत्वात्
कर्माद्विशेध्यत्यस्य गोरगानकर्मशेष्यविपर्यासन्पेन वाले153द इत्यभिप्रायेणाचार्यस्य निराकृतः ।
तथाहि
"
जह सावरा फिरिया, अस्थिय पमिमासु पवमियराधि तयाचे पस्थि फलं श्रह हो अहेउ होइ ॥ ६१ ॥ काम उनयाभावो तह विफलं अस्थि मचिसुई|प | ती पुण मणचिसुद्धी -६ कारणं हुति परिमाओ ॥ ६२ ॥
पिडिमा जा. मुणगुणकाकारण लिंग उभयमत्रि अस्थि लिंगे, ण य पडिमासून अस्थि ।। ६३ ।। णियमा जिणेसु उ गुणा, परिमाश्री दिस्स जं मणे कुणइ । श्रगुणे व त्रियाणतो, कं नमउ मणे गुणं काचं ? ॥ ६४ ॥ जद लंबगलिंगं जाणनस्स णमो धुवं दोसो | सिम गाऊ ण चंद्रमाणे धुत्रो दोसो" । ६५ । इति ॥ १०१ ॥ ( आमां गाथानामधे ः 'किकम्म' शब्दे तृतीयभागे ५१७ पुष्टे गतः )
Jain Education International
1
ठत्रणा
देवस्थापनास्थले साधकमात्रावद्विशेयगुणसंक भावस्य निर्जरा हेतुत्वमित्यागतम् तथायुतम् घन निद्यकर्मवद्विशेकत्वेनैव देवीचित्वारुणीर यापेक्षया कारणभावगौरवस्य महादोषावस् नास्थलीबनावे जापान्यन्यतरकृतातिरिक्तविशेषाभावे यथो तरूपेणैव हेतुत्वे मायाच्छादितदोषे मालयविहाराऽऽदिना शु
प्रधानदशायां वन्द्यमाने साधी कथं निर्जरोत्यत्तिः संगच्छते ? । न च तत्र निरवद्यकर्मयुक्ततयाऽगृहीतासंसर्गकगुणसंकल्पेन पृथगेव निर्जरात्याददोषः तथा सति यन्नासावकर्मकत्वेनातागुणसंकल्पत्वेन बन्धहेतुताया एव युक्तत्वात्, प्रतिमावन्दनादुभयाजावापत्तेः । न च सत्त्वशुद्धिविधया कारणतायामयमेव प्रकारः,
योगविषया कारणतायां तु वास्तविषयतया एव निवेशास दोष इति वाच्यम् सत्वविप्रतिमायन्नाब्रिजेत्पते, "त विफलं अस्मि" इत्यनेन प्रतिपादनात् किं दोषोभयवैकल्यमात्रेण प्रतिमायामद्भ्यवसायस्य निर्जराऽङ्काचे प्रतिष्ठिताप्रतिष्ठि तयोरविशेषाऽऽपत्तेः । न च
" सयकारियार एसा, नायर ठवणार बहुफला केर । गुरुकारियार भने, विसिष्ठविदिकारियार य ॥ १ ॥ पंडिले विय एसा, मणुषयणार पसत्थगा चैव । आवासमा हि पाथमुवणार दियं ॥ २ ॥ उवयारंगा इह सो-वयोगसाहारणाण फला । किं चविलेलेण तत्र, सब्वे विय ते विभाअब्बा " ॥३॥ इतिपूजाविधिधिशिकावचनपर्यालोचनायामिति वाच्य मत प्रतिष्ठितत्वव्याप्य पुरस्कारेणेव मानसप्रतिष्ठापुरस्कारेण प्रवृत्तानां पूजाविधिकल्पानां विधिप्रतिष्ठितपूजाजन्मताच्छेद जातियाप्यजात्यवच्छेदेन मनसाभिप्रायशोधिताविधिप्रतिष्ठित पुजाजन्यतावच्छेदक जात्यवच्छेदेन च फलभेदाकेतुमेशे युकइत्यभिप्रायेण प्रवृत्तावपि प्रतिष्ठासामाम्यस्था किञ्चित्करचे तात्पयनवाद अन्यथा प्रतिष्ठापिवेषप्रसङ्गात्।
ततः प्रतिष्ठाऽऽदिविधिप्रतिमागविशेषः को निहन्यनामित्याशङ्कतातिस्थयरगुणा " । ( आव० ६० गाथा ) इत्यादिनाथामेव व्यापानान्तरमूचितं कान्तरं परिष्कुर्याद
यद्वा प्रतिष्ठा-धिना, स्वाऽऽत्मन्येव पराऽऽत्मनः । स्थापना स्पात्ममापत्तिर्विम्बे साचोपचारतः ॥ १०२ ॥ यद्वा पक्कान्तरे, प्रतिष्ठाविधिना प्रतिष्ठाकारयितुः स्वाऽऽत्मन्येचपरात्मनः परमगुणवतः त्रिभुवनभर्तुः ध्यानतारतम्ये च तात्स्थ्यतदञ्जनत्वस्वरूपा समापत्तिरेव स्थापना स्यात्, निश्वयतः सर्वक्रियाणां तत्फलानां च उद्देश्य संबन्धित्वेन व्यवह्नियमाणानामपि स्वात्मसंबन्धित्वस्यैव भाष्याऽऽदौ व्यवस्थापनात् । पराऽऽत्मन इत्युपलकणम। स्वभावस्याऽऽईत्यादिप्रतिष्ठया कार पितरि स्वभाव एव स्वाप्यते । परम्परया तु तन्मूलप्रमाणानुपलबध्या विषयवचनाऽऽद्यप्रवर्तकत्व संबन्धस्मारितः । तत्र च खलु प्र तिष्ठा निजभावस्य एव, देवतोद्देशात् स्वात्मन्येव परं यत् स्थापनामह वचननांत्या ऊचे-" बीजमिदं परमं यत्, परमाया एव
For Private & Personal Use Only
www.jainelibrary.org