________________
( १६७१) श्रभिधानराजन्द्रः ।
जाण
इत्थं चतुर्विधं ध्यानमभिधायाधुनैतत् प्रतिबन्द्र मेव वकव्यताशेषमनिधित्सुराह
पढमं जोगे जोगे-सुवा मयं विभमेगजोगम्मि | तइअं च कायजोगे, सुकमजो गिम्मि चनत्थं ॥ ८५ ॥ प्रथमं पृथक्त्ववितर्क सवित्रारं, योगे मनचाहो, योगेषु वा सर्वेषु मतमिष्टम, तचागमिक तपातितः । द्वितीयम् एकत्वि तर्कमविचारं, तदेकयोग एव, अन्यतरस्मिन् सङ्क्रमाभावात् ' तृतीयं च सूक्ष्मक्रियानिवर्ति, काययोगे, न योगान्तरे, शुक्लम' प्रयोगिनि च शैलेशी केवलिनि, चतुर्थम् ज्युपरतक्रिया प्रति. पाति, इति गाथाऽर्थः ॥ ८५ ॥
श्राह गृलभ्यानोपरिमभेदद्वये मनो नास्ति, अमनस्कत्वात् केवलिनः, भ्यानं व मनोविशेषः, 'ध्यै' चिन्तायामिति पाठात् तदेतत्कथम:, इति । उच्यते
जब मत्यस्स मलो, काणं जाइ सुनिश्चलं संतं । तह बलियो काओ, सुनिच्चलो जर काणं ॥ ८६ ॥ यथा छह्मस्वस्य मनः, किम ? - भ्यानं भएयते । सुनिश्वलं सव तथा तेनैव प्रकारेण, योगत्वाव्यभिचारात्, केवलिनः कायः सुनिश्चलो जस्पते ध्यानम् । इति गाथाऽर्थः ॥ ८६ ॥ आह-चतुर्थे निरुद्धत्वादसावपि न भवति, तथाविधनावेऽपि च सर्वभावप्रसङ्गः तत्र का बार्ता ? इत्युच्यतेपुष्पगवि, कम्मविणिज्जरदेउ चावि । सद्दत्यबहुत्ताओ, तह जिणचंदागमा प्रो ॥८७॥ चित्ताभावे वसई, सुडुमोवरय किरियाज जयंति । जीवोव प्रोगसन्जा-बच्चो जवत्थस्स जायाई ॥ ८० ॥
काययोगनिरोधिनो योगिनोऽयोगिनो वा, चित्ताभावेऽपि लति सूक्ष्मोपरतकिये भएयेते । सूक्ष्मग्रहणात्सूक्ष्मक्रियानिवर्तिनो ग्रहणं, उपरतग्रहणाडुपरतक्रियाऽप्रतिपातिन इति ॥ पूर्वप्रयोगादिति हेतु:, कुलालचक्रभ्रमणवदिति दृष्टान्तोऽज्युहाः । यथा - चक्रं भ्रमणनिमि तद एकाऽऽदिक्रियाऽनावेऽपि भ्रमति, तथाऽस्यापि मनःप्रभृतियोगोपरमेऽपि जीवोपयोगसद्भावतो नाचमनसो भावात् नवस्थस्य ध्याने इति । अपिशब्दश्वोदनानिर्णयप्रथमहेतु संभावनाऽर्थः । चशब्दस्तु प्रस्तुत देवनुकर्षणार्थः । एवं शेषतवोऽप्यनया गाथया योजनीयाः ॥ विशेषस्तूच्यते - कर्मषिनिर्जरण हेतुतश्वापि कर्मविनिर्जरणहेतुत्वात्, क्षपकश्रेणिवत् । जयति च कपक श्रेण्या मिवास्य नवोपग्राहि कर्मनिर्जरे ति भावः । चशब्दः प्रस्तुतत्त्वनुकर्षणार्थः । अपिशब्दस्तु द्विती हेतु सम्भावनार्थं इति ॥ तथा शब्दार्थबहुत्वात, यथैकस्यैव हरिशब्दस्य शक्रशाखामृगाऽऽदयोऽनेकेऽर्थाः, एवं ध्यानशब्दस्यापि न विरोधः 'ध्यै ' चिन्तायाम्, भ्यै ' काययो गनिरोधे, ' ध्यै ' अयोगित्वे, इत्यादि । तथा जिनचन्द्राऽऽगमाचैतदेवमिति । उक्तं च-" श्रागमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिल कणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥ १ ॥ " इत्यादि गाथाद्वयार्थः ॥ 09 ॥ ८ ॥ उक्तं ध्यातव्यद्वारम् | ध्यातारस्तु धर्मध्यानाधिकारे उक्ताः ।
अधुनाऽनुप्रेका कारमुच्यतेसुकाणसुभाविप्र-चिनो चिंते जाणविगमे कि ।
Jain Education International
For Private
जाप
नियमप्पेहाम्रो, चचारि चरित्तसंपन्नो || ८ए ॥ शुक्लध्यान शुभावितविश्वश्चिन्तयति ध्यानोपरमेऽपि नियतमनुप्रेाश्वतत्रवारित्रसंपन्नः, तस्य परिणामरहितस्य तदभावादितिगाथाऽर्थः ॥ ८६ ॥
ताम्बैताः-
प्रसवदारावार, तह संसारासुहाणुजावं च । जवसंतागमणवं वत्पूर्ण विपरिणामं च ॥ ६० ॥ मानवद्वाराणि मिथ्यात्वाऽऽदीनि तद पायान् दुःखदाःया संसाराभानुभावं व 'असुभानुभावबंधी संसारो" इत्या दि । वसन्तनमनन्तं भाविनारकाऽऽद्यपेक्षया वस्तूनां विपरि जामा सचेतनाचेतनानाम; "सन्वद्वाणाणि प्रसासयाणि "इत्यादि । एताश्चतस्रोऽप्यपायाशुभानन्तविपरिणामानुप्रेक्षा माध मेदसंगता एव रुष्टव्याः । इति गाथाऽर्थः ॥ ६० ॥ उत्तमनुप्रेक्षाधारम् ।
इदानीं सेश्याद्वाराभिधित्सयाऽऽहसुकाएलेसाए, दो तइथं परमसुकलसाए । थिरया जिम सेलेस, लेसाई परमसुकं ॥ ७१ ॥
सामान्यम शुक्लायां बेश्यायां द्वे श्राद्ये उक्त लक्षणे, तृतीयमु लक्षणमेच, परमशुक्ललेश्यायां स्थिरताजितशैलेशं मेरापि निष्प्रकम्पतरमित्यर्थः । लेश्याऽतीतं परमशुक्लं चतुर्थमिति गाथाऽर्थः ॥ ६१ ॥ उकं लेश्याद्वारम् ।
इदानीं लिङ्कद्वारं विवर्णयिषुस्तेषां नामप्रमाण स्वरूपगुणभावनार्थमाह
महासंमोहविषे गवसग्गा तस्स हुंति लिंगाई | लिंगिज्जइ जो मुणी, सुक्कज्झाणोवगयचित्तो ||२|| चालिज्जइ बीडे व धीरो न परीसहोवसग्गेहिं । सुहुमेसु न संमुच्छ, जावेसु न देवमायासु ॥ ६३॥ देह पिच्छ, अप्पाणं तह य सव्त्रसंजोगे । देवोदिवसग्गं, निस्संगो सन्दद्दा कुणइ ॥ ए४ ॥ अवधासंमोहविवेकस्युत्सर्गाः, तस्य शुक्लध्यानस्य, भवन्ति ि ङ्गानि लिङ्गपते गम्यते यैर्मुनिः शुक्लध्यानोपगतचित इति गाथाऽकरार्थः ॥ २ ॥ अधुना जावार्थमाह-चाल्यते ध्यानाच परीसहोपस गैर्विनेति वा धीरो बुद्धिमान्थिरो बान तेभ्य इत्यवधलिङ्गम् । सूक्ष्मष्यत्यन्तगढ नेषु न संमुह्यतिन्न संमोहमुपगच्छ ति, भाषेषु पदार्थेषु न देवमायास्वनेकरूपास्वित्यसंमोडलिङ्गम्, इति गाथाऽर्थः ॥ ६३ ॥ देहविविक्तं पश्यति आत्मानं तथा च सर्व संयोगानिति विवेकलिङ्गम् । देोपधिव्युत्सर्गे निःसङ्गः स fer करोतीति म्युत्सर्गलिङ्गमिति गाथाऽर्थः ॥ १४ ॥ गतं सिङ्गद्वारम् ।
साम्प्रतं फलद्वारमुच्यते । इह च लाघवार्थे प्रथमोपन्यस्तं धर्मफलमभिधाय शुक्लध्यानफलमाह, धर्मफलानामेव शुद्धतराणामाचशुक्ल द्वयफस्वस्वादत श्राद
ति सुनाssसव संवर - विणिज्जराऽपरसुहाईँ बिउलाई । जाणवरस्स फलाई, मुहानुबंधीणि धम्मस्त ॥ एए ॥
Personal Use Only
www.jainelibrary.org