________________
भाग
खावाधित्य किम् ? यथा समाधिनेति ययेव स्वास्थ्ये जयति तथैव प्रतिपतिरिति गाथार्थः ॥४४॥ गतं कमद्वारम् । ( ११ ) इदानीं ध्यातव्यमुच्यते
आणा विज अवार, विवाने ठाणओ अ नायया । एए बतारि पया, जायन्ना धम्मकाणस्स ॥ ४५ ॥ चतुर्वेदमा पायमित्यादि ११५ पृठे गतम)
उपायविपाकसंस्थान ''द्वितीयागे
अधुना द्वितीय उच्यते
रागोसकसाया साइकिरिया माणणं । इहपरलोगाचार, जाइना परमी ।। ५१ । रागद्वेषपायावाद किवा वर्तमानानां इहपरलोकापा चार ज्यायेद यथा रामाऽऽदिवि। कामुकविरोधिनी । उकं ब"रागः सम्पद्यमानोऽपि दुःखदो एगोचरः । महान्यायमितस्य अपध्याम्नाभिज्ञापयद" ॥ १ ॥
तथा
"पः सम्पद्यमानोऽपि तापयत्येव देदिनम् । कोटरस्थ ज्वलनाच, दावानल इव दुमम् ॥ २ ॥ तथा-
( १६६६ ) अभिधानराजेन्ः
"यादिनेनिथ रागस्थायि फलम।
"
संसार पचोकः सर्वः सर्वदर्शिभिः ॥३॥ इत्यादि ।
तथा
"दोसानम्रसंतत्तो, शह लोगे चैव दुखिनो जीवो। परोगकिस य पावो, पावर निरयानलं तत्तो" ॥४॥ इत्यादि ।
तथा-
कपायाः क्रोधाऽऽदयः, तदपाचाः पुमः --
"कोहो पीई पणाले, मानो विजयनास्तपणे । माया मिचाणि नासेर, बोभो सव्वावणासणो" ॥ ५ ॥ "कोड़ो माय मनिमाड़ी प
माया य होजो य पचमाणा ।
नतारि एए कसिणा कसाया, मिर्चति मूलाई पुनर" ॥६॥
तथा श्राश्रवाः कर्मबन्धहेतवो मिथ्यात्वाऽऽदयः, तदपायाः
पुन:"मोहिम जीवो लोग एक्लाई सिरमा पायो, पावति पलमाऽऽइगुणदो" ॥७॥
तथा
"लुक को बाऽऽदिभ्यो
यः तिमहितं वा न वेति येनाऽऽवृतो बोकः ॥८॥
Jain Education International
तथा
मे।
जीवा पावति इदं, पाणववादावरतीऍ पावाए। नियसुधायणमादी, दोसे जणगरहिए पावे ॥ ६ ॥ परगएवं प्रसवकिरिवाहि जावारिमाया हिरयादिगति जमतां ॥१०॥ इत्यादि । आदिशब्दः स्वगतानेकमेक्यापक प्रकृतिस्थित्यनुभावप्रः देशजग्धग्राहक इत्यन्ये किवास्तु काकादिमेवा पञ्च । एताः पुनरुत्तरत्र न्यक्रेण वच्यामः ।
विपाकः पुनः
" किरिया पमाणा, कागमा दुखिया जीवा इड वेव व परलोगे, संसारपव कुगा भणिया ॥ १ ॥ " तवं रागादिक्रियासु वर्तमानानामपाबान्क विशिष्टः समिति, माह-बपरिवर्जी
परिगृह्यते, तत्परिवर्जी, प्रप्रमत्त इति गाथार्थः ॥ ५१ ॥ उरुः द्वितीयोध्यायः ।
झाप
अधुना तृतीय उच्यतेपयप्पिसा सुनावभिमुद्दामुनि । जोगाजानमणि, कम्पविभागं विधि | २ | तत्र प्रकृतिस्थितिप्रदेशानुभावभिषं शुभाशुभमित्यप्रकृ निशा कर्मप्रकृतयोऽभिधीयन्ते नारीवादिभेदा इति । प्रकृतिरंशो नेद इति पर्यायाः स्थितिः - तासामेवावस्थानं जघन्यादिभेदनम् प्रदेशशब्देन जीवप्रदेश कर्मच म्यते धनुभावन तु विपाकः पतेत्यादयः शुभजेरभिन्ना भवति प्रकृत्यादिमेद भिनं शुभाशुभविभक्तं योगानुजायजनितं मनोयोगाऽऽदिगुणनवं कर्मविपाक विधिदिति गायार्थः भावार्थ: विरादयसेवः तवेद" पतिभि शुभाशुभविभकम्मा विचित्
I
कम्म
1
दाखा नावावर प सुभं पुणे-साताऽपि विभि पागं, जहा कम्मपगमीए तहा विसेसेण चिंतेजा विचितेजा। किवितिभि सुभासुभविभि कम्मविपाक विधितेा निति चितासि व अपगमीण जनमज्मुिसला जहा कम्मपगमी । किं व परसभिन्नं शुभाशुनं० नाव कृत्वा पूर्वविधानं पदयोस्तावेव पूर्ववद्रम्य वर्गघनौ कुर्यात् । नां तृतीयराशेः, ततः प्राग्वत् कृत्वा पूर्वविधानमिति २५६॥ श्रमीषां घने कृते राशिरपमागच्कृति अथवा चतुभिर वारा गुणिते अस्य राशेः पूर्वपदस्य घनाऽऽदि कृरला, तस्य वर्गाऽऽदि । ततः द्वितीयपदस्य इदमेव विपरीतं क्रियते । तत एतावेव वयैते । ततस्तृतीयपदस्य वनेन कर्मणा राशि १६७७७२१६ चिंतेज्जा । पदेसो ति जीवपदसा कम्म हमे एक्कतायगा पुोगादत अणुवाद भेदो का बित्थरो कम्मपगडी भणियाणं कम्मविपाक चिंतेजा । किं न अणुभावभिन्नं सुनासुभवितं कम्मधिवासितां
-
व एवं परामीण पुरुबरूनिकाश्याणं उदयाश्रो अणुनाषणं तं च कम्मविपाक जोगाणुभावजणियं विचितेज्जा । तत्थ जोगा मकाया, अणुभावो जीवगुण एवं समिध्यादर्शना विरतिप्रमादपायाः, तिहि मात्रेण व जयिमुपायं जीबस्स कम्मं जं, तस्स विपाकं उदयं वित्रितेज्जा उस्तृतीयोध्यायमेदः ।
" इति ।
तं चतुर्थ उच्यतेजिनदेखिआई लक्खणाणलाई । उपाया पापा ने अदव्वाणं ।। ५३ ।। जिना: प्राकृनिरूपित शब्दार्थास्तीकराः तैर्देशितानि कथितानि जिनदेशितानि कानि ? श्रत आह-लक्षणसंस्थानाऽऽसनवि
1
For Private & Personal Use Only
-
www.jainelibrary.org