________________
( १६२२ ) अभिधानराजेन्द्रः ।
जोग
दिश्यत इत्युद्देशः, सदसत्कर्तव्याकर्तव्याऽऽदेशो नास्ति । यतोऽनिहितमाचारे-" उद्देसो पासगस्स नास्थिसि " ॥ १६ ॥
कुलप्रवृत्तचक्राणां, शाखात् तचकुपक्रिया । योगाssचार्यैर्विनिर्दिष्टं, तल्लणमिदं पुनः ॥ २० ॥ कुल योगिनां प्रवृद्धचक्रयोगिनां च शास्त्राद् योगतन्त्रात, सावि. चित्रत्वेन प्रसिद्धा, पक्रिया योगसिद्धिरूपा भवति । तटुक्तं योगदृष्टिसमुचये "कुलप्रवृत्तचका ये, त एवास्याधिकारिणः । वोगिनो न तु सर्वेऽपि तथा सिखादिभावतः " ॥१॥ तेषां कुलप्रवृ
योगिनां लक्षणं पुनरिदं वक्ष्यमाणं, योगाऽऽचार्यैर्योगप्रतिपादकैः सूरिभिर्विनिर्दिष्टम् ||२०|| द्वार०१ध्वा०। (कुल योगिलक्षणं 'कुलजो गि' (श्) शब्दे तृतीय जागे ५९८ पृष्ठे द्रष्टव्यम् । प्रवृत्तचक्र योगिलहलं च ' पवचचक ' शब्दे वक्ष्यामः }
याचकयोगाऽऽप्त्या, तदन्यद्वयन्नाजिनः । एतेऽधिकारिणो योग-प्रयोगस्येति तद्विदः ॥ २४ ॥ आद्यावञ्चकयोगस्य योगावञ्चकयोगस्य, आप्त्या प्राप्त्या हेतुभूतया तदन्ययलाभिनः क्रियावञ्चक फलावश्यक योगलाभवन्तः, तद्वन्ध्यभव्यतया तत्वतस्तेषां तस्नाभवत्त्वाद । एतेऽधिकारिणो, योगप्रयोगस्याधिकृत योगव्यापारस्य इत्येवं तद्विदो योगविदोऽभिदधति ॥ २४ ॥ द्वा० १६ द्वा ।
सद्भिः कल्याण संपन्नै - दर्शनादपि पावनैः ।
तथा दर्शनतो योग, प्रधानञ्वक उच्यते ॥ २ए ॥. सद्भिरुसमैः, कल्याणसं पत्रैर्विशिष्टपुण्यवद्भिः, दर्शनादप्यवलोकदादपि, पावनैः पवित्रैः, तथा तेन प्रकारेण गुणवत्तयेत्यथेः । दर्शनतो योगः संबन्धः, भाद्यावञ्चकः सद्योगावञ्चकः, उच्यते इष्यते ॥ २७ ॥
तेषामेव प्रणामाऽऽदि - क्रियानियम इत्यलम् । क्रियावञ्चकयोगः स्याद्, महापापक्षयोदयः ॥३०॥
तेषामेव सतामेव प्रणामाऽऽदिक्रियानियमः इत्यलं कियावञ्चकयोगः स्यात्, महापापकयस्य नीचैर्गोत्रकर्मक्षयस्य, उदय उत्पत्तिर्यस्मात् स तथा ॥ ३० ॥ फलावञ्चकयोगस्तु, समय एव नियोगतः । सानुबन्धफलावाऽऽप्ति-धर्मसिद्धौ सतां मता ॥ ३१ ॥ फनावञ्चकयोगस्तु सद्भ्य एवानन्तरोदितेज्यः, नियोगतो ऽवश्यंजावेन सानुबन्धस्योत्तरोत्तर वृद्धिमतः, फलस्यावाऽऽप्तिः, तथा सदुपदेशाऽऽदिना धर्मसिद्धौ विषये सतां मता ॥ ३१ ॥ इत्थं योगविवेकस्य, विज्ञानान्टीनकल्पषः । यतमाना यथाशक्ति, परमानन्दमश्नुते ||३२|| इत्थमिति स्पष्टम् ॥ ३२ ॥ द्वा० १६ द्वा० । अनन्तरोको योगविवेकः स्वाभिमतयोगमेदे परोक्तयोगानामवतारे सति व्यवतिष्ठते, इत्यतोऽयं निरूप्यतेसंप्रज्ञातोऽपरश्रेति, द्विधा ऽन्यैरयमिष्यते ।
सम्यक् प्रज्ञायते येन, संप्रज्ञातः स उच्यते ॥ १ ॥ संप्रातः, अपरोऽसंप्रज्ञातश्चेति, अन्यैः पातज्जलैः, अयं योगो, द्विवेष्यते, सम्यक् संशय विपर्ययानभ्यवसायरहितत्वेन,
You
Jain Education International
For Private
जोग
प्रज्ञायते प्रकर्षेण ज्ञायते, भाग्यस्व स्वरूपं येन स संप्रज्ञात उच्यते ।। १ ।।
बिसर्केण विचारेणाऽऽनन्देनास्पितयाऽन्वितः । नान्यस्य जावनाभेदात् संप्रज्ञातश्चतुर्विधः ॥ २ ॥ वितर्केण विचारे, आनन्देनास्मितयाऽन्वितः क्रमेण युक्तः, भाव्यस्य, जावनायाः विषयान्तरपरिहारेण चेतसि पुनः पुनर्नि बेशनल कृणायाः, जेदाव, संप्रज्ञातश्चतुर्विधो भवति । तदुक्तम्" वितर्कविचार/ऽऽनन्दास्मितारूपानुगमात् संप्रज्ञात इति । " ( १-१७ ) ॥ २ ॥
पूर्वापरानुसन्धानात्, शब्दोवाच भात्रना ।
महाजूतेन्द्रियार्थेषु, सत्रिकल्पोऽन्ययाऽपरः ॥ ३ ॥ पूर्वापरयोरर्थयोः, अनुसन्धानात्, शब्दोच्चाच्कुन्दार्थोपरागाच; यदा भावना प्रवर्त्तते महाभूतेन्द्रियल कन्वर्थेषु स्थूलविपयेषु तदा सविकल्पः-सवितर्कः समाधिः । श्रन्यथाऽस्मिनेवाssलम्बने, पूर्वापरानुसन्धान शब्दार्थो शून्यत्वेन नावनायामपरो निर्विकल्पः- निर्वितर्कः ।। ३ ।।
तन्मात्वान्तःकरणयोः, सूक्ष्मयोर्भावना पुनः । दिकालपर्माचच्छेदात्, सविचारोऽन्यथाऽपरः ॥ ४ ॥ तन्मात्रान्तःकरणयोः सूरमयोर्भाग्ययोः, दिक्कालधर्मावच्छेद । दू-देकाल धर्मावच्छेदेन, भावना पुनः सविचारः समाधिः । अन्यथा तस्मिन्त्राऽम्बने, देशकालधर्मावच्छेदं विना धर्ममात्रावभासित्वेन भावनायाम, अपरो निर्विचारः समाधिः ॥ ४ ॥ यदा रजस्तमोलेशा - नुविद्धं मान्यते मनः । तदा जान्यसुखोधेकात्, चिच्छ केर्गुणभावतः ॥ ५ ॥ यहा रजस्तमसोलैशेनानुषिद्धं मनोऽन्तःकरणतत्वं नान्यते, तदा जाव्यस्य भावनाविषयस्य, सुखस्य सुखप्रकाशमयस्य सस्वस्य चद्रेकादाधिक्यात, विष्व केर्गुण भावतो ऽनुदेकात् ॥ ५ ॥ missनन्दोऽत्रै एकते, विदेा वत्तयः । देहाहङ्कारविगमाद, प्रधानपुपदर्शिनः ॥ ६ ॥
साऽऽनन्दः समाधिनंवत्युक्त देतुतः, अत्रैव समाधौ बद्धवृत्तयो विदेहा भस्यन्ते, देहाहङ्कारविगमाद् वहिर्विषथाऽऽवेशनिवृत्तेः, प्रधानमदर्शिनः प्रधानपुरुष तस्वाऽऽविर्भावकाः ॥ ६ ॥
सध्वं रजस्तमोलेशा-नाक्रान्तं यत्र जाव्यते ।
स सास्मितोऽत्र चिच्छक्ति -सत्रयोर्मुख्यगौणता ||७|| यत्र रजस्तमोलेशेनानाक्रान्तं सत्वं भाव्यते स सास्मितः समाधिः। अत्र विच्छक्तिसस्त्रयो मुख्य गौणता, नान्यस्य गुरूसस्वस्थ न्यग्भावाश्चिच्केश्वोद्रेकात् सत्तामात्रावशेषत्वाच्चात्र सास्मितत्वोपपत्तिः । न चाहङ्काराःस्मिनयोरभेदः शङ्कनीयः, यतो यत्रान्तःकरणमदमित्युलेखेन विषयं वेदयते सोऽहङ्कारः, यत्रान्तर्मुखतया प्रतिलोमपरिणामेन प्रकृतिलोने चेतसि सत्तामात्रमेव जाति, साऽस्मितेति 9 ॥
चैत्र कृततोषा ये, परमात्मा नत्रोणः । चित्ते गते ते प्रकृति-लया हि प्रकृतौ लयम् ॥ ८ ॥ अत्रैव सास्मितसमाधावेव, ये कृततोषाः परमाऽऽत्मानवेकिणः परमपुरुषादर्शिनः, ते हि चित्ते प्रकृतौ वयं गते सति प्रकृतिलया उच्यन्ते ॥ ८ ॥
ग्रहीतृग्रहणग्राह्म-समापत्तित्रयं किक्ष |
Personal Use Only
www.jainelibrary.org