________________
जोग
( १६२७ ) अभिधानराजेन्द्र
भगवचनास्थित्या योगः पञ्चविधो ऽप्ययम् । सर्वोत्तमं फर्म दधे परमाऽऽनन्दसा || ३२ ॥ निगदसिद्धोऽयम् ॥ ३२ ॥ द्वा० १८ द्वा० । (१८) अध्यात्माउद्दीन योगदानुपदस्य तारानाभेदप्रदर्शनेन मेाऽऽद
इच्छां शाखं च सामर्थ्य माश्रित्य त्रिविधोऽप्ययम् । गीयते योगशास्त्र- निजं यो विधीयते ॥ १ ॥ शाखं सामर्थ्य वा विविध उप्पयं योगो योगशा खते, इच्छायोग, शास्त्रयोगः, सामध्ये योगध्येति यो निर्व्याजं निष्कपटं विधीयते । सव्याजस्तु योगाऽऽभासो गणनायामेव नावतरतीति ॥ १ ॥
इच्छा योगमाह
चिकीर्षोस्तु श्रुतार्थस्य, ज्ञानिनोऽपि प्रमादिनः । कालाऽऽदिविकलो योगः, इच्छा योग उदाहृतः ॥ २ ॥ चिकीर्षोः तथाविश्वकयोपशमाजावेऽपि निर्व्याजमेव कर्तुमिच्बोः, श्रुतार्थस्य श्रुताऽऽगमस्य अर्थतेऽनेन तत्त्वमिति, तत्त्वा शब्दस्याऽऽगमवचनत्वात् । ज्ञानिनोऽपि श्रवगतानुष्ठेयतस्वार्थस्यापि प्रमादनविकादितादिना विक सोऽयोगधन्दाऽऽदिग्वापारः इच्छायोग उदाह प्रतिपादितः ॥ २ ॥
प्रधानस्येच्छायोगत्वे तदङ्गस्यापि तथात्वमिति दर्शयन्नाहसाङ्गमध्येककं कर्म प्रतिपत्रे प्रमादिनः ।
न स्वेच्छायोगत इति, श्रवणादत्र मज्जति ॥ ३ ॥ साङ्गमपि श्रङ्गसाकल्येनाविकलमपि, एककं स्वल्पं किञ्चित्कर्म, प्रतिपन्ने बहुकालव्यापिनि प्रधाने कर्मण्यार, प्रमाद दयान योग इति त्रयोगे मज्जति मग्नं भवति । अन्यथा हि इच्छा योगाधिकारी जगवान् हरिभयोगप्रकरणप्रारम्ने सुपावादपरिहारेण सर्व श्रीबाऽरप्रदर्शनार्थे न त्वे योगतोऽयोगमित्यादिनाथ क्ष्मत्; चाइनमस्कारमात्रस्याल्पस्य विधिशुरूस्यापि संभवात् । प्रतिपत्रस्थपर्यायान्तर्भूत्वेन च नमस्कारस्यापि योगप्रभवत्वमडुष्टमिति विभावनीयम् ॥ ३ ॥
यथाशक्त्यप्रमत्तस्य, तीव्रदाववोधतः । शाश्रयोगस्वस्वार्थाऽऽराधनादुपदिश्यते ॥ ४॥ यथाशक्ति स्वशक्त्यनतिक्रमेण, श्रप्रमत्तस्य विकथाऽऽदिप्रमादहितस्य तीव्र तयारी जिनचनाऽस्ति
त्यानुष्ठानातु शास्त्रयोग उपदेश्यते ॥४॥ शास्त्रेण दर्शितोपायः, फलपर्यवसायिना । तदतिक्रान्तविषयः सामर्थ्याऽऽरूपोऽतिशक्तितः ॥ ५ ॥ सायना मोनोपदेशेन शास्त्रेण दर्शितः सामान्यतो ज्ञापित उपायो यस्य, सामान्यतः फपर्यवसा मावच्छास्त्रस्य द्वारमाश्रयोजनेन विशेषतुि
,
प्रतिशक्तिः शक्ति सदनिकान्तशिखातिक्रान्तगोचरःः सामर्थ्याऽऽख्यो योग उच्यते ॥ ५ ॥
Jain Education International
जोग
शास्त्रातिक्रान्तविषयत्वमस्य समर्थना
शास्त्रादेव न बुध्यन्ते, सर्वथा सिद्धिहेतवः । अन्यथा अवणादेव सर्वत्वं प्रयते ।। ६ ।। सितवः सर्वे सर्वथा सबैः प्रकारैः शास्त्रादेव न बुध्यन्ते अन्यथा शास्त्रादेव सर्वसितिनां यो सम श्रवणादेव सर्वसहेतुकाने सार्वसिधुपधायकोत्कृष्टहेतु
ज्ञानस्याप्यावश्यकत्वात्तदुपलम्भाऽऽख्य स्वरूपाऽऽचरणरूपचा
त्रिस्थापितवानात् सर्वसिद्धपायज्ञानस्य साया
व्यत्वाच्च ।
तदिदमुकम
"सिखाने स्वतः शाखादेवावगम्यन्ते सर्ववेद योगिभिः ॥ १ ॥ सर्वथा तत्परिच्छेदात, साक्षात्कारित्वयोगतः । तत्सर्वज्ञत्वसंसिद्धेः, तदा सिद्धिपदाऽऽप्तितः ॥२||" ॥ ६ ॥ माभिज्ञानगम्पस्तत्, सामर्थ्याऽऽरूपोऽयमिष्यते ।
रुणोदयकल्पं दि, प्राच्यं तत्केवलार्कतः ।। ७ ।। तस्मात्प्रतिज्ञानगम्योऽयं सामयोग सार्वशदेतुः खयं मार्गानुसारिप्रकृष्टहस्यैव विषयो न तु वाचाम, रूपकश्रेणिगतस्य धर्मव्यापारस्य स्वानुभवमात्रवेद्यस्या दिति भावः । ननु प्रातिनमपि श्रुतज्ञानमेव, अन्यथा षष्टज्ञानप्र सङ्गात् तथा च कथं शास्त्रातिक्रान्तविषयत्वमस्येत्यत आह-तत् प्रातिभं दि, केवलार्कतः केवलज्ञाननानुमालिनः, प्राच्यं पूर्वकालीनम, श्रणोदयकल्पम ॥ ७ ॥ एतदेव भावयतिरार्दिनादपि पृथग् यथा नो वाऽरुणोदयः ।
श्रुताच केवलज्ञानात, तथेदमपि भाष्यताम् ॥८॥ यथाऽरुणोदयो रात्रेनिमिया अधगित्यर्थः न पुनरत्रेकरूप्यं विवेचयितुं शक्यते पूर्वास्वाविशेषेोभयभागसंजवात्तात् केवलाना तथेदमप्रति
ज्ञायां तत्काल एव तथाविषयोपशमनावितस्तस्य त न तस्वतोऽसंव्यवहार्यतया श्रुतादशेषद्रव्यपर्यायविषयत्वेन कायोपशमिकत्वेन च केवलज्ञानाधिभिन्नत्वात् केवल पूर्वापरकोटियवस्थितत्येन राकार्यतया च तायामभिप्राया
तू ॥ ८ ॥
ऋतम्भराऽऽदिभिः शब्दे वयमेतत्परं । इष्यते गमकत्वं चा मुख्य व्यामोऽपि पक्षगी ॥ छ ॥ प्रकृतं प्रतिभा परेपनि रादिभिः शब्देयमिष्यते, आदिना तारकादिशब्दः गमकत्वं सामर्थ्य योगाय प्रातिपरिय यद् यस्मा यासोऽपि जगौ ॥ ६ ॥ प्रागमेनानुमानेन ध्यानाच्यासरसेन च ।
त्रिया प्रकल्पयन मां लगते योगमुत्तमम् ॥ १० ॥ आगमेन शास्त्रेण, अनुमानेन रूपेण ज्यामाभ्यासस्य रसः श्रुतानुमानप्रज्ञाचित्रण ऋतम्भराऽऽख्यो विशे विषयः तेन च त्रिधा प्रज्ञां प्रकल्पयन् उत्तमं सर्वोत्कृष्टं, योगं लभते ॥ २० ॥
दिपापसंन्यासयोगसंन्याससंज्ञितः ।
For Private & Personal Use Only
www.jainelibrary.org