________________
जोग
(१६२५) जोग
अभिधानराजेन्द्रः। गस्योपपादनात व्यवस्थापनात, क्रियमाणं कृतमिति तदभ्युप- कस्य योगसाधना जवन्ति । अत्र योगपञ्चके, प्रत्येक एकै.कस्य गमासाद्यसमये तदनुत्पत्तावग्रिमसमयेष्वपि तदनुत्पस्यापत्तः। चत्वारोभेदाः। तेच श्मे-इच्ग १, प्रवृत्तिः५, स्थिरता ३, सिद्धिः वस्तुतो योगविशेषप्रारम्नकालेऽपि कर्मकरूपफलाम्यथाऽनु- ४ इत्येवं भेदा केयाः । उक्तं च विशतिकायाम-“ शकिको य पपस्या व्यवहारेणापि योगसामान्य सद्भावोऽवइयान्युपेय इति चउद्धा, इत्थं पुण तत्तयो मुणेयन्यो । इच्छापवित्तिधिरसिप्रागुक्तातिव्याप्तिर्वज्रलेपायितैव । तस्मान्मक्तं लकणं 'मोत्तमु. भियत्रो समयनी" ॥१॥ इत्यादि ॥३॥ स्यहेतुव्यापारः,' इत्येवंरूपं, सतां व्युत्पन्नानाम, अदुष्टत्वप्रतिप.
इच्छा तद्वत्कथाप्रीतिः, प्रवृत्तिः पालनं परम् । सिद्वारा परमाऽऽनन्दकृत् ॥ ३॥द्वा० ११ द्वा०।
स्थैर्य बाधकभीहानिः, सिचिरन्यार्थसाधनम् ॥४॥ (१५) योगानेदाः-अत्र मिथ्यात्वाऽदिहेतुगतं मनोवाक्काययोगअयम, तच्च कर्मवृष्तुित्याद न ब्राह्मम, किं तु मोकसाधनदे
इच्चा साधकभावाभिलाषः,तट् योगपञ्चकं येषु विद्यन्ते नवन्तः
श्रमणाः,तेषां कथामुगुणकथनादिषु,प्रीतिः-इष्टता। उक्तंचह. नुनूतं शुाध्यात्मजावनानावितचेतनावीयपरिणामसाधनकारकप्रवर्सनरूपं ग्राहां व्यन्नावभेदं वाह्याऽऽचारविशोधपूर्व
रिमपूज्वैः-"तज्जुत्ताहापाई,समयादविपरीणामणी श्च्ा।"
इति। तस्य सम्यग्दर्शनादिगुणवृतिहेतुभूनं क्रियाश्रुताच्यास. জানাৰাছুড়িক
पालनं परंपरा उत्कृष्टा सा प्रवृत्तिः। उक्तं च-“सम्वत्थुवसम-.. मोकण योजनाद् योगः, सर्वोऽप्याचार इष्यते।
र,तप्पासणगा पवित्तीओ।" इति । इत्येवं योगद्वयं बाह्यरूपत्वात् विशिप्य स्थानवर्या-ऽऽसम्वनैकारयगोचरः॥१॥ क्रियामुख्यत्वात साध्यावलम्बिना कारणरूपमा शेषाणां तु शु. सकल कमक्कयो मोकः, तेन योजनाद योग उच्यते । सच जबन्धनिबन्धनं स्थैर्य-बाधका अहाहाध्यवसाया प्रतीचारा, सर्वोऽध्याचारो जिनशासनोक्तः चरणसमतिकरण सप्ततिरूपो तेषां जोर्भय, तस्य हानिरजावः, निरतिचारगुणपालनारूपं यत्र मोक्षोपायवाद् योग प्यते । तत्र विशेषेण स्थानम् १, वर्णः २, | तत स्थैर्यम । वयोपशमोऽपि अतिगुणसाधनापरिणमनेन स. अर्थः ३, पालम्बनम ४,एकाग्रता५,इति पञ्चप्रकारयोगो मोको- हजभावत्वात् निर्दोषगुणसाधनो जयति । उक्तं च-"तचेव पायहेतुर्भतः, इत्यनेनानादिपरभावाऽऽसक्तभवनमणग्रहात् पु- एयवाधग-चिंताहियं धरत नेयं । " शुद्धानामर्थानां पर. फल लोगमनानां न भवत्ययमाभप्रायः-यतोऽस्माकं मोकः सा- मात्मरूपाणां साधनं स्वरूपालम्बन शुद्धनत्त्यसाधनं सिरिः। ध्योऽस्लिास च गुरुवचनस्मरणतत्त्वजिज्ञासाऽऽदियोगेन स्वरूप उक्तं च-" सब्वं परमत्थसाहग-रूवं पुरण हो सिद्धि त्ति।" निर्मल निःन परमाऽऽनन्दमयं स्मृत्यं नत्कथाथवणप्रीत्यादिकं एवं सप्रभेदं शेयम् ॥ ४॥ करोति, स परम्परया सिद्धियोगी भवति। न हि मरुदावत् यायद् ध्यानकत्वं न भवति तावद् न्यासमुहावर्णशहिपूर्वसर्वेषामल्पप्रयाला सिद्धिः, नस्या हि अनल्पाऽऽशातनादोषका- कमावश्यकचत्यवन्दनप्रन्युपेक्षणाऽऽदिकमुपयोगयोगचापल्य-- रकत्वेन निधवासा सिद्धिः। अन्यजीवानां चिराऽऽशातना- वारणार्थमवश्यं करणीय, महद् हितकरं सर्वजीवानां, तेन बद्ध गाढ कर्मणां तु स्थानाऽऽदिक्रमणय अयति ॥१॥ स्थानवर्णक्रमेण तत्वप्राप्तिरितिअथ योगपश्चके वाह्यान्तरङ्गसाधकत्वमुपदिशति
अर्थाऽऽत्रम्बनयोश्चत्य-वन्दनाऽऽदौ निभावनम् । कर्मयोगदयं तत्र, ज्ञानयोगत्रयं विदुः ।
श्रेयसे योगिनः स्यान-वर्णयोर्यत्र एव च ॥ ५ ॥ घिरतेप्वेष नियमाद, बीजमा परेष्वपि ॥२॥
अर्थो वाक्यस्य भावार्थः,मालम्बनं वाच्य पदार्थ आहतस्वरूप तत्त्र मोकमाधने, कर्मयोगद्वयं, क्रियाऽऽचरणायोगरूपम्, उपयोगस्यैकत्वम,अधश्च आलम्बनं च अर्थात्रम्बने, तयोचित्य. अयम् अर्थप्रमुखं, ज्ञानयोग विदुः प्राहुर्बुधाः। तत्र विशतिकाऽनु- वन्दनाऽऽदौ अद्वन्दनाधिकार, विनायनं स्मरण करपाय, सारेण नवणाऽऽदिकं निरूप्यते-तत्र स्थानरूपं कायोत्सर्गाss. श्रेयसे कल्याणार्थ, च पुनः, स्थानं वन्दनकं कायोत्सर्गशरीरावदिनाऽऽगमोक्तक्रियाकरणे करचरणाऽऽसनमुघारूपम् । उक्तं स्थानम,आसनमुहाऽऽदिके, वा अकराणि, तयोर्यत्र एव शुकिः च विशतिकायाम-"वाणवणस्थालं वण--रदिश्रो तंतम्मि पंचढ़ा यसे कल्याणाय भवति । उक्तं चाऽवश्यक-"ज बाद, व. एसो । उगमित्य कम्म जोगो,नहा लिय नागजोगो "॥१॥ एष चामेलियं,हीणक्खरं,प्रश्चक्खरं,पयहीणं, विणयहीणं, घोसहीणं, पश्चप्रकारो योगः, बिरतेष देशविरतसधिरतेप, नियमाद नव. जोगहीणं,मुटु दिन्नं, दुटु पमिच्चियं, अकाने कभी सउझाओ, तियोगपञ्चकं हि वापट्यनारणम, तेन योगवता नवितव्यम् । काल न की सज्झायो,असज्झाए सम्झाश्य, सम्झाप न स. परेषु मार्गानुमारिप्रमुखेषु बीजमात्रं भवति किञ्चिन्मानं भव झाइयं. तस्त मिच्छा मि टुकडं।" इत्यनेन व्यक्षेत्रकालवि. ति। उक्तं च विशतिकायाम्-"दसे सव्ये य तहा, नियमेण सो झड़ो नाबसाधनसिकिः, तेन द्रव्यक्रिया हिता ॥५॥ चरित्तिणो हो। श्यरस्स बीयमितं, प्रति चेत्र केशरच्चंति ।।
आलम्बनमिह हेयं, द्विविधं रूप्यरूपि च ।। (१६) अत्र योगोत्पत्तिहेतवः ग्रोच्यन्तेकृपानिर्वेदसंवेग-प्रशमोत्पत्तिकारिणः ।
अरूपि गुणसायुज्यं, योगानालम्बनं परम् ॥६॥
शह जैनमार्गे, आलम्बनं विविध शेयम् । एक-रूपि, अपरम. भेदाः प्रत्येकमत्रेच्छा-प्रवृत्ति स्थिरसियः॥३॥
.अरूपि । तत्र रूप्यालम्बनं जिनमुनाऽऽदिकपिामस्थपदस्थरूप. कृपा अनुकम्पा-दुःखितेषु दुःखमोचनलक्कण मातापरि-| स्थपर्यन्तं यावत अर्हदयस्थाऽलम्बनं, तायत कारणावलम्बन णामः । निर्वेदः भवोद्वेगः-चतुर्गतिषु चारकवद्भासनम | संवे. शरीरातिशयो येन रूप्यवसम्बन,नत्र अनादिपरजावशरीरधनस्व. गः मोक्षानिझापा, प्रशमः कषायाभावः । पते परिणामा:- जनावलम्बी परत्र परिणतचेतनः विषयाऽऽस्वादाऽऽद्यर्थ तीर्थयो योगो मोक्षोपायः, तस्योत्पत्तिकारिणः करणीलाः, ए. राऽऽद्यवसम्बनमपिजवहेनुः। तथैव यः स्वरूपाऽऽनन्दपिपासितः वारकूपरिणामपरिणतस्य संसारोद्विग्नस्य शुझात्मस्वादेच्च- स्वरूपसाधनार्थ प्रथमं कारणरूपं जिनेश्वरं वीतरागाऽऽदिगुणस
४०७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org