________________
. (१९२३) जोग अनिधानराजेन्द्रः।
जोग तिसंवेदनम्।"(४.२२) द्रष्टदृश्योपरतं चित्तं सर्वार्थम् । (४-२३)| समाप्तः सहजशक्तिववक्षयात् कृतार्या प्रकृतिः, न पुनः परिणायथा हि निर्मवं स्फटिकदर्पणाऽऽद्येव प्रतिबिम्बग्रहणसमर्थम,एवं ममारभते । एवंविधायां च पुरुषार्थकतध्यतायां प्रकृतेजेंडस्वन रजस्तमोज्यामनभिभूतं सत्त्वं शुद्धत्वाचिच्छायाग्रहणसमर्थ, न कर्तव्याध्यवसायाभावेऽपि न काचिननुपपत्तिरिति ॥ १५ ॥ पुनरशुद्धत्वारूजस्तमसी । ततो न्यग्भूतरजस्तमोरूपमतिया ननु यदि प्रतिलोमशक्तिरपि सहजैव प्रधानस्यास्ति, तत सत्वं निश्चलप्रदीपशिखाकारं सदैवकरूपतया परिणममानं किमयं योगिभिर्मोक्वार्थ यतः क्रियते । माकस्य चानर्थचिच्चायाग्रहणसामर्थ्यादामोकप्राप्तेरवतिष्ठते, यथाऽयस्कान्त- __नीयत्वे तदुपदेशकशास्त्रस्याप्यानर्थक्यमित्यत प्राद. सन्निधाने लोहस्य चलनमाविर्भवति, एवं चिदूपपुरुषसविधा
न चैवं मोक्षशास्त्रस्य, वैयर्थ्य प्रकृतेर्यतः । ने सत्त्वस्याभिव्यङ्गयमभिव्यज्यते चैतन्यमिति ॥ १५ ॥ इत्यं च द्विविधा चिच्छक्तिरित्याह
ततो मुःखनिवृत्यर्थ, कर्तृत्वस्मयवर्जनम् ॥ २०॥ नित्योदिता त्वजिव्यङ्ग्या, चिच्छक्तिर्द्विविधा हि नः।
न चैव मुक्तौ प्रकृतेरेव सामर्थ्य ,मोकशास्त्रस्य वैयर्यमानर्थक्यं,
यतो यस्मात्,ततो मोकशास्त्राद्,पुःस्वनिवृत्त्य पुःखनाशाय,प्रआद्या पुमान् द्वितीया तु, सत्वे तत्सविधानतः ॥१६॥
कृतेःप्रधानस्य,कर्तृत्वस्मयस्य कर्तृत्वाभिमानस्य, वर्जनं निवृ. नित्योदिता, तु पुनः,अजिव्यङ्ग्या, हिविधा हि नः-अस्माकं त्तिभवति । अनादिरेव हि प्रकृतिपुरुषयोनोंक्तभोग्य नावलक्षणः चिच्चक्तिः-आद्या नित्योदिता पुमान् पुरुष एव, द्वितीयाऽजिव्या- संबन्धः, तस्मिन् सति, व्यक्तमचेतनायाः प्रकृतेः कर्तृत्वानिमाग्या तु,तत्सन्निधामतः पुंसःसामीप्यात्,सत्वे सत्वनिष्ठा। योजः- नादू दुःखानुभवे सति 'कथमियं दु:खनिवृत्तिरात्यन्तिकी मम “अत पवास्सिन दर्शने द्वे चिच्छक्ती-नित्योदिता, अभिव्यरूम्या स्यात्' इति जवत्येवाभ्यवसायः, अतो पुःस्वनिवृत्त्युपायोपदेशच । नित्योदिता चिच्चक्तिः पुरुषः तत्सन्निधानाभिव्यक्तयाऽभि- कशास्रोपदेशापेक्षाऽप्यस्य युक्तिमतीति ॥२०॥ ध्वनं चैतन्यं सत्वमभिव्यझ्या चिच्चक्तिरिति ॥ १६॥
व्यक्तं कैवल्यपादेऽदः, सर्व साध्विति चेन्न तत् । इत्थं च भोगोपपत्तिमप्याह
एवं हि प्रकृतेोदो, न पुंसस्तददो वृथा ॥ २१ ॥ सत्वे पुंस्थितचिच्छाया-समाऽन्या तपस्थितिः। प्रतिविम्बाऽऽत्मको लोगः, पुभि लेदाऽऽग्रहादयम् ॥१७॥
कैवल्वपादे योगानुशासनचतुर्थपादे,अद पतत्, व्यक्तं प्रकटं,
सर्वमस्त्रिलं,साधु निर्दोषमिति। समाधसे-इति चेन्न तत, यत्प्राक सत्त्वे वुद्धः सात्त्विक परिणामे, पुंस्थिता या चिच्चाया, त.
प्रपञ्चितं, हि यतः, एवमुक्तरीत्या,प्रकृतेर्मोकः स्यात, तस्या एव त्समा याऽन्या, सा स्वकीयचिच्छाया, तस्या उपस्थिति
कर्तृत्वाभिमाननिवृत्त्या पुःखनिवृत्त्युपपत्तेः,न पुंसः, तस्यावरूत्वे. रभिव्यक्तिः, प्रतिबिम्बाऽऽत्मको भोगः । मन्यत्रापि हि प्रतिबि.
न मुक्त्ययोगाद्, मुचेबन्धनविश्लेषार्थत्वात् । तत्तस्माददो वम्बे प्रतिबिम्ब्यमानच्छायासदृशच्छायान्तरोगव एवं प्रतिबिम्ब.
क्ष्यमाणं भवद्ग्रन्थोक्त, वृथा कपशोषमात्रफलम् ॥११॥ शब्देनोच्यते । पुंसि पुनरयं भोगो भेदाऽऽग्रहादत्यन्तसान्निध्य. न विवेकाग्रहणाद् व्यपदिश्यते । यत्तु व्यापकस्यातिनिर्मलस्य
पञ्चविंशतितत्वझो, यत्र तत्राऽऽश्रमे रतः। चाऽऽत्मनः कथं सत्त्वे प्रतिविम्बनमिति। तन्न । व्यापकस्याप्या
जटी मुएमी शिखी वाऽपि, मुच्यते नात्र संशयः।।२।। काशस्य दर्पणाऽऽदावप्रकृष्टनेमल्यवति च जलाऽऽदावादित्या. अत्र हि पञ्चविंशतितत्वज्ञानात् पुरुषस्यैव मुक्तिरुक्ता, सा च उदानां प्रतिविम्बदर्शनात् स्वस्थितचिच्चायासदृशचिच्चाया. न संभवतीति । न च नोगव्यपदेशवन्मुक्तिव्यवदेशोऽप्युपचाऽभिव्यक्तिरूपस्य प्रतिबिम्बस्य प्रतिबिम्बान्तरवैलकण्याचे रादेव पुसि संभवतीति वाच्यम; एवं हि तत्र चैतन्यस्याप्युति भोजः ॥ १७॥
पचारेण मुवचत्वाऽऽपतेः बाधकाजावान्न तत्र तस्योपचार इति इत्थं प्रत्यात्मनियतं, बच्चितत्त्वं हि शक्तिमत् ।
चेत्, तत्र कृत्याऽऽदिसामानाधिकरण्यस्याप्यनुनूयमानस्य कि
बाधकम् ?,येन तेषां भिन्नाश्रयत्वं कल्प्यते। प्रात्मनः परिणानिर्वाहे लोकयात्रायाः, ततः कातिप्रसञ्जनम् ? ॥ १० ॥
मित्वाऽऽपत्सिर्वाधिकेति चेदान । तत्परिणामित्वेऽप्यन्ययानपा. इत्थमुक्तप्रकारेण, प्रत्यात्मनियतम आत्मानमात्मानं प्रति निय
यात, अन्यथा चित्तस्यापि तदनापत्ते,प्रतिक्षणं चित्तस्य नश्वर. तफलसंपादकम् । वुद्धितत्वं हि लोकयात्राया लोकव्यवहारस्य स्वोपनब्धः। “अतीतानागतं स्वरूपतोऽस्त्यध्धभेदो धर्माणाम्।" निर्वाहे व्यवस्थापने,शक्तिमत्समर्थम,ततः कातिप्रसअनं, योगादे- (४-१२) "ते व्यक्तसूक्ष्मगुणाऽऽस्मानः।" (४-१३)"परिकस्य मुक्तावन्यस्यापि मुक्त्यापत्तिरूपं, प्रकृतेः सर्वत्रैकत्वेऽपि णामैकत्वाद् वस्तुतत्त्वमिति।" (४-१४) सूत्रपर्यालोचनाद्धर्मबुझिव्यापारभेदेन दोपपत्तेः । तया च मूत्रम्-" कृतार्थ प्रति भेदेऽपि तेपामङ्गाङ्गिभावपरिणामैकत्वाद् न चित्तानन्वय इति नष्टमप्यनष्टं तदन्यसाधारणत्वादिति ।" (२-२२) ॥ १८ ॥ चेत्, तदेतदात्मन्येव पर्यालोच्यमानं शोभते, कूटस्थत्वश्रुतेः
यञ्चोक्तम्-"जडायाश्च पुमर्थस्य" इत्यादि, तत्राऽऽह- शरीराऽऽदिभेदपरत्वेनाप्युपपत्तरिति सम्यग् विनावनाकर्तव्यत्वं पुमयेस्या-नुलोम्यपानिलोम्यतः ।
यम् ॥ २२ ॥ प्रकृती परिणामानां, शक्ती स्नानाविके उने ॥ १५ ॥
किचपुमर्थस्य कर्तव्यत्वं प्रकृती परिणामानां महदादीनाम, भानु
युद्ध्या सर्वोपपत्तौ च, मानपात्मनि मृग्यते । लोम्यप्रतिबोम्यतः, उभे शक्ती स्वानापिके स्वनावमिके, पुमय संहत्यकारिता मानं, पागर्थ्य नियता च न ॥ २३ ॥ सतीति शेषः । न त्वन्यद, महदादिमहाभूतपर्यन्तः खल्वस्या बुद्धचा महत्तत्वेन, सर्वोपपत्तौ सकतनोकयात्रानिर्वाहे च बहिर्मुखतयाऽनुलोमः परिणामः, पुनः स्वकारणानुप्रवेशद्वारे- सति, प्रात्मनि मानं प्रमाण मृग्यते । कृत्याऽऽद्याश्रयव्यतिरिक्ते णास्मितान्तःप्रतिलोमः परिणामः । इन्धं च पुरुषस्य भोगपरि- पात्मनि प्रमाणमन्वेषणीयमित्यर्थः। न च पारायनियता परा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org