________________
जोइसिय
अभिधानराजेन्द्रः ।
जोइमिय
[१७] तसिं कलंबुयापु-फसंहिता हुंति ताववेत्तमहा। कृताः सन्तः (पाइल्सचंदसहित त्ति) उहिएचयुक्ताः तद् भंतो असंकुमा बा-हिवित्यहा चंदसूराणं ॥ १४ ॥
द्वीपात समुद्राद्वाप्राक जम्बूद्धीपमादिं कृत्वा ये प्राक्तनाश्चन्छा
ने आदिमचनका दिमचन्द्रः, उपलकणमेतत्-मादिमस्. (तेसिमित्यादि)नेषां चन्छसूर्याणां तापक्षेत्रमुखाः कलम्बुका पुष्प
फैश्च सहिता यावन्तो भवन्ति । एतावत्प्रमागा अनन्तरं कालोसंस्थिता नाझिकापुष्पाऽऽकारा भवन्ति । एतदेव व्याचष्टे अन्त
दाऽऽदोभवन्ति । तत्र धातकीखरामेद्वीपेनद्दिष्टाः चन्द्रा द्वादशते मेंरुदिशि संकुचिताः, पहिलवणदिशि विस्तृताः। एतच्च प्रागेव
त्रिगुणाः क्रियन्ते.जाता: पत्रिंशत् । श्रादिमचनकाः षट् । तद्यथाचतुर्थे प्रानते भावितमिति न तूयोनाव्यते। म०प्र०१६ पाहु।
द्वौ चन्छौ जम्बोपे, नत्वारोपणसमु। पौरादिमचन्दः जी०। मं०।०प०। ('तावक्खेत्त' शब्दे चैतद् इष्टव्यम्)
सहिता द्वाचत्वारिंशद्भवन्ति। एतावन्त: कासोदेममुचला। [20] अंतो मणस्सखेत्ते, हवंति चारोवगा तु ववमा । एष एव करणविधिः सूर्याणामपि । तन सूपी अपि तंत्रतावन्तो पंचविहा जोतिसिया, चंदा सूरा गहगणा य ॥२०॥
बेदिनन्याः। तथा कासोदे समुद्र द्विचत्वारिंशचन्छमस नदियाः,
ते त्रिगुणाः क्रियते, जानं पविशं शतम | आदिमचम्मा - अन्तर्मध्ये मनुष्य केत्रे मनुष्यकेत्रस्य, पञ्चविधा ज्योतिषकाः।त.
हादश तद्यथा-द्वी जम्बनी, चन्यारो लवणसमकेद्वादशधापथा-चन्द्रा, सूर्याः, प्रहगणाः, चशम्दानकत्राणि, तारकाच,
तकोखराम। पौरादिमचन्ः महितं पत्रिंशत,जातं चतुश्चत्वाभवन्ति चारोपगाश्चारयुक्ताः ॥५०॥
रिंशं शतम् । एतावन्तः पुष्करवरही चहाः, एतायन्त पष तेण परं जे सेसा, चंदाइचगहतारणक्खत्ता ।
सर्वाः । एवं सर्वपि द्वीपसमदेवतत्करणवशाच्चसंम्पा णत्यि गती ण विचारो, अवहिता ते मुणेयन्वा ॥१॥प्रतिपत्तव्या । सेनेति प्राकृतत्वात् पञ्चम्यर्थे तृतीया । ततो मनुष्यवेत्रात्परं
(२०) संप्रति प्रतिद्वीप प्रतिसमुहं च ग्रहनक्षत्रतारापरिबानि शेषाणि चन्छाऽऽदित्यग्रहतारानक्कत्राणि चाऽदित्य
__माणपरिज्ञानोपायमाहब्रहतारानवत्रविमानानि सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् । तेषां
रिक्वग्गहतारगं, दीवस मुद्दे जत्यिकृसि गाउं । नास्ति गतिन तस्मात् स्थानाञ्चलनं, नापि चारो मराफलगत्या तस्म ससिहिं तु गुणितं, रिक्खग्गहतारगम्गं तु ॥२५॥ परिजम, किं त्ववस्थितान्येव तानि ज्ञातव्यानि ॥२१॥ भत्र प्रशम्दः परिमाणवाची, यत्र पे समुद्रे वा नक्षत्र(१६) एवं जंबुद्दी, मुगुणा लवणे चउग्गुणा हुंति। परिमाणं ग्रहपरिमाण तारापरिमाणं वा सातुमिच्छसि तस्व लावणगा य तिगणिता, ससिसूरा धायईसंडे ॥ ॥
द्वीपस्य समुस्य वा संबन्धिभिः शशितिः, एका शशिन:
रिवारभूतं नक्षत्रपरिमाणं प्रहपरिमाणं तारापरिमाणं च गुणि. (एवं जंबुद्द।वे इत्यादि) एवं सति एकैकश्चन्द्रसयों जम्बूद्वीपे तं सत् यावद्भवति, तावत्प्रमाणं तत्र द्वीप समुझे या नत्रपविगुणो.नवति।किमुक्तं भवति ?-द्वौ चम्मसौ द्वौ सूयौं च जं. रिमाणं ग्रहपरिमाणं तारापरिमाण मिति । यथा सवणसमुकं किम्बूद्वापे,लवणसमुझे तावेकेको सूर्याचन्जमसौ चतुगुणौ भवतः,
ल नत्राणां परिमाणं ज्ञातुमिष्ठं, सचणसमुंद्र च शशिनश्चत्वाचत्वारश्चन्जाः, चत्वारश्च सूर्या लवणसमुद्र भवन्तीति भावः ।
रसतत एकम्य शशिनः परिवारजूतानि याम्यष्टाविंशतिनकत्रालावणिकाः लवणसमुदभवाः शशिसूरात्रिगुणिता धातकी-।
शिलराखिगुणता धातका- णि तानि चतुर्मिगुएवम्ते, जातं द्वादशोसरं शतं, सायन्ति लथ. बगहे भवन्ति, द्वादश चन्छौः, द्वादश सूर्या धातकी खण्ड | णसमुफे नवनाणि । तथा मष्टाशीतिघेहा एकस्य शशिनः परिजवन्तीत्यर्थः ।।२२।।
वारजूताः, ते चतुर्भिर्गुपयन्ते, जातानि श्रोणि शतानि द्विपदो चंदा इह दीवे, चत्तारि य मायरे लवणतोए । श्वाशदधिकानि ३५२ । तावन्तोनवणसमटे ग्रहाः। तथा एकस्य धातडसंह दीवे, वारस चंदा य सूरा य ॥ २३ ॥
शशिनः परिवारभूतानि तारागणकोट कोटानां षट्पष्टिः सहधातासंढप्पनिती-उठिा तिनुणिता नवे चंदा।।
नाणि नवशतानि पञ्चसप्तत्याधेकानि, तानि चतुर्मिगुराबन्त,
जातानि कोटाकोटीनां द्वे के सप्तपष्टिसहस्राणि नव शनानि आदिशचंदमहिता, अणंतराऽयंतरक्खेत्ते ॥ २४॥ . २६७९०००००000000000001 एतावत्यो अषणसमनाराग"दो चंदा" इत्यादि सुगमम् । " धायइसक" इत्यादि । ण कोटा कोटयः एवंरूपाचनत्रादीनां संख्या प्रागेयोक्ता । एवं धातकीखरामः प्रतृतिरादियेषां ते धातकीखगप्रतयः, तेषु सध्यपि द्वीपसमुनघाउदिसंख्यापरिमाणं परिभावनी. धातकीख रामप्र नृतिषु द्वीपेषु समुद्रेषु च ये वहिपाश्चमा द्वा. यम। 'यशादयः । उपलकणमेतत-सूर्या घा, ते त्रिगुण नास्त्रिगुणी-- तत्सद्द्वीपममुर्निग्रहाऽऽनिरुपा यत्रकादवधारयांनाम | चरू | संयं । प्रह नक्षत्र
तारा जम्बूद्वीप २ । १५६
१३३५00000000000०००० बयणसमुह ४ : ३५२
२६७००००००००००००००००० धातकीखाक
८.३७०००००००००000000000 कालोदसमुख
३६५६
२८१२९५०००००००००००००००० पुरुकरवरद्वीप १४४ १४४
४०३२ ए६४४४०००००००००००००००००० सर्वसंख्या २१४ । २०४ १७५५३
ए७५६८५१०००००००००००0000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org