________________
जीवाजीवाहिगम अनिधानराजेन्षः।
जीवाणुसासण अथ कितीबाजीबाजिगम इति । अथवा-प्राकृतशैल्या:- प्रति०। जीवाजीयस्वरूपम् अभिगम्यतेऽस्मिमिति जीवाज वाभिनिषेयवधिपचनानि जवन्तीति न्यायात किं तदिति को. गमःदशवैकामिकस्य परजीवनिकायाध्ययने , दश० ४ ० ऽसावित्यस्मिन द्रष्टव्यम् । ततोऽयमर्थ:-कोऽसौ जीवाजी. হালি লীলঙ্কাযাযাবহামনিনबाभिगमः!, इति । एवं सामान्येन केनचित्प्रो कृते सति जग. याह नियुक्तिकार:-"जांबाजीवाभिगमो"-जीवाजीवाभि. बान् गुरुः शिष्यवचनानुरोधेनाऽऽदराऽऽधानार्थ किश्चित्प्रत्युवा- गमः, सम्यग् जीवाजीवाभिगमहेतुत्वात् । दश नि०४ अ० । बांऽऽह-जीवाजीवाभिगमाऽनन्तरोहित शम्दाथों विविधो हि.
जीवाणंद-जीवानन्द-पुं० । स्वनामख्याते सुविधिवैद्यस्य सुते, प्रकार प्राप्तस्तीर्थकरगणधरैः अनेन चागृहीतशिष्यानिधानेन निर्वचनसूत्रेणैनवाहन सर्वमेव सूत्रं गणधरप्रस-तीर्थकरनिर्यच.
"जम्बूद्वीपे विडेषु, पुरे क्षितिप्रतिष्ठिते । वैद्यस्य सुविधेः सूनरूपं, किन्तु किचिदन्यथाऽपि, केवसं सूत्रं बाहुल्येन गणधरैः
नु-जीवानन्दाभियोऽभवत् ॥ १॥" भा०क० । इन्ध, स्तोकं शायत उक्तम्-"भत्यं भासह, भरदा" इत्यादि।
जीवाणुसासण-जीवानुशासन-म. जीवस्याऽऽत्मनो जातितपति बश्यमाणभेदकथनोपन्यासार्थः, स जीवाजीवानि
निर्देशाबा जीवस्य भग्यप्राणिगणस्यानुशासनं शिका । जीवस्य गमो पपा विविधो भवति तथोपन्यस्यत इति भावः ।
शिकायाम, तत्प्रतिपादके श्रीदेवसरिविरचिते स्वनामख्याते जीवाभिगमश्च, मजीवानिगमश्च । चशब्दो वस्तुतस्वमा
प्रकरणप्रन्ये च । जीवा। जीकृत्य इयोरपि तुल्यकक्कतोद्भावनायौँ। माह-जीवाजीवाभि
तस्येयमादिमा गाथागमप्रससत्रे संचलित उपन्यस्तः, तं तवोच्चार्यासंचमितनि. जिम्माहियरायरोसं, वीरं नमिऊण झवणतियबंधुं । पंचनानिधानमयुक्तम, असंचमित संचलितविधानायोगात् ।
मऊत्थानावणाए, जीवस्सऽणसासणं वोच्चं ॥१॥ मेष दोषः। प्रससंत्रऽप्यसंचलितस्यैवोपन्यासात भिन्नजा.
बोरं नत्वा जीवानुशासनं पश्य इति संट अवयवार्थस्व. तीययोरेकरवायोगात्।जी०१ प्रतिक जीवानामेकेन्कियाss
पम्-निमंधितरागरोचं निराकृतप्रीतिद्वेष, धीरं वर्तमानती दीनामजीवानां धर्मास्तिकायादीनामभिगमः परिच्छेदों य.
धिपति,नत्वा प्रणम्य,किविशिष्टम', जुवनत्रिकबन्धुं जगत्त्रय. स्मिन् सजीवाजीमाभिगमम । जीवाजीवपरिच्छेदप्रतिपा- बान्धवं माध्ययभाषनया रागद्वेषानावन जीवस्याऽऽत्मनो के जीवाजीवाभिगमास्येऽध्ययनविशेषे, जी।
जातिनिर्देशाबा जीवस्य नव्यप्राणिगणस्य। एवम प्रेऽपि तस्येवमादिमं सूत्रम
ज्ञातव्यम् । मनुशासनं शिक्काम अत्र च "स्वराणां स्वरे प्रक
तिलोपसंधयः" इति प्राकृतलक्षणेन सकाराकारसोपेऽनुशम्दा यह खलु निणमयं जिणाणुमयं जिणाणलोमं जिणप्प. कारस्य सस्वरत्वे च रूपमिदम् । एवमत्रापि यथासंभवं णीतं जिणपरूवियं जिणक्खायं जिणाणचित्रं जिणपम
सेयमिति पदयऽनिधास्ये। शम्मव्युत्पत्यादिवर्चस्तु सर्वत्र मिणदेसियं जिणप्पसत्थं अणुचिंतिय तं सहरमाणात
सुकर एवेति न प्रतम्यते । जीवा.१ अधि०। पत्तियमाणा तं रोएमाणा थेरा भगवंते जीवाजीवानि
- मन्ते चगर्म णामअझयणं पएणवइंस।
श्य सिरिसिदंतमहो-यहीण सिरिनेमिचंदसरीणं ।
उबएसाम्रो मझ-स्थया य सिरिदेवसूरीहिं ॥१॥ जिनप्रशस्तं जिनानां गोत्रविशुद्धोपायाभिमुखापायविमुखाहि
सिरिवीरचंदमुरी-ण सीसमत्तेहि विरयं एयं । तप्रवृत्तादिभेदानां प्रशस्तं निरुपमपथ्यानबत् उचितवनया हितम, पवंभूतं जिनमतमनुचिन्स्य भौत्पत्तिक्यादिभेदभि- सिकंतजुत्तिजुत्तं, जीवस्सऽणुमासणं विमलं ॥३॥
या पर्यालोच्य तद जिनमतं श्रदधाना यद्यपि नाम काल- ता सयलागमपरम-स्थकण यकसवट्टलद्धन्वहिं । बैगुण्यतो मेधाऽऽदिगुणहीनाः प्राणिनस्तथाऽप्यतः स्वरूप
सयलगुणरयणरोदण-गिरीहिं जिणदत्तम्गीहिं ॥३॥ मण्यधिगतं नवच्छेदायेत्याईचिसतया मन्यमानास्तथा तदू जि. नमतमेव प्रयिमाणा प्रसाशक्तिप्रीत्या पश्यन्ता तथा तजि
सोडियमेयं अने-सि मूरिपवराण सम्मयं किं च । नमतमेव रोचयन्तः सात्मीनावेनानुभवन्तः, क पते ? .
अंएत्थ प्रणागमियं, तंगीयत्था वि सोहिंतु ॥४॥ स्याह-सविरा जगवन्तः, तत्र धर्मपरिणत्यनिवृत्या संयम- इतिः प्रकरणसमाप्ती, श्रीसिद्धान्तमहोदधीनां शोभनाऽऽगमकियामतयः स्वविगः परिणतसाधुनावाः, प्राचार्या इति
वृहत्समुकाणांश्रीनेमिचन्द्रसरीणामेतानां श्रीमपुत्तराध्ययनगर्भः । जगवन्तः भुतैश्वर्याऽऽदियोगात् । भग्नवन्तो वा क
लघुवृत्तिवीरचरितरखचूमाऽऽदिशास्त्रकर्तृणां बृहद्गच्चशिरामपायादीनिति नगवन्तः । पृषोदरादित्वानकारलोपः । जी- कानां निष्कलङ्कसिद्धान्तव्याख्यानशिक्षातो मध्यस्थतया राबाजीजिगमनं नाम, नामशब्दस्यात्राज्यवस्वात्ततः परस्य
गाऽऽचनावत्वतः श्रीदेवसरिनिः श्रीवीरचामृरीणां निजदेवतीयकवचनस्य लोपः । जीवानामेकेन्जियादीनामजीवा- शनावशम्धनिर्मलकीनां शिष्यमनैर्विनेयगणे पद्गुणैर्षिनां धर्मास्तिकायाऽऽदीनामभिगमः परिच्छदो यस्मिन् तद् रचितं दृब्धमेतदिदं सिमान्तयुक्तं राकान्तयुक्तिसहितं, जीवजीवाजीवानिगमः । इदं चान्वर्थप्रधानं नाम । यथा ज्वलताति स्याऽऽस्मनो भव्यस्य वा अनुशासनं बोधक, विमनं निर्मलम् । ज्वान इत्यादि । किं तदित्याह-अधीयत इत्यध्ययनम, विशि- तथेति । किं च-सकमाऽऽगमपरमार्थकनककपपलब्धोपमः राधावनिसंदर्भख, प्रज्ञापितवन्तः प्ररूपितवन्तः। एतेन गुरुपर्व.
निःशेषसिमान्ततस्वचामाकरतत्परीवादक्षोपल प्राप्तोपमानःस. कमणःसंबन्धः साकारदर्शित एतदुपदर्शनानिधेषा.
कलगुणरत्नरोहणगिरिभिनिखिझगुणमाणिक्यरोहणशैलैजिं-- दिकमपि सिद्धय । यो कमनन्तरमिति रुतं प्रसनजी मसारी नरेतनामकः सप्तगृहनिवासिभिरिति यावत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org