________________
जीवभाव अनिधानराजेन्द्रः।
जीवविवागा णं नवोग गच्छर उव प्रोगलक्खणेणं नीचे से एण्टेणं जीवविजात-जीवविभक्ति-स्त्री. न्यविभक्तिभेदे, सूत्र०१ एवं बुच्च-गांयमा! जीवे सहाणे. जाव वत्त सिया। श्रु० ५ ० १ उ० । जीवविभक्तिः सांसारिकेतरभेदाद् वैधा। "जीवेणं" इत्यादि।इह च 'सउहाण' इत्यादीनि विशेषणानि
तत्राप्यसांसारिकजीविनक्तिव्यकालभेदाद वेधा । तत्र. मुक्तजीवब्युदासाथानि।(प्रायभावेणं ति) प्रात्मभावन उत्थान- व्यतस्तार्थातीर्थसिद्धाऽदिनेदात्पञ्चदशधा । कालतस्तु तत्पशयनगमननोजनाऽऽदिरूपेणाऽऽत्मपरिणामविशेषण (जीवभावं थमसमयसिकादिभेदादनेकधा । सांसारिक जीवविभक्तिरित ति ) जीवत्वं चैतन्यमुपदर्शयति प्रकाशयति इति वक्तव्यं
झियजातिभवभेदात्रिधा । तत्रेन्द्रियविभक्तिरेकन्छियविकले. स्यात,विशिएस्योत्थानाऽऽदेविशिष्टचेतनापूर्वकत्वादिति ।"
न्द्रियपञ्चन्द्रियजेदान्पश्चधााजीवानां विभागेनावलापने,उत्त। ताणमाभिणियोहिय" इत्यादि । पर्यवाः प्राकृता अविभा-|
| " इत्तो जीववित्ति तु, वोच्छामि भणुपुब्धसो” ॥४०॥ गाः पलिच्छदा, ते चानम्ता प्राभिीमबोधिकझानस्यातोऽनन्ता
। उत्त०३६ श्रा नामानिनिबोधिककानपर्यवाणां संबन्धिनमनन्ताभिनियोधिक जीववियार-जीवविचार-पुं० । जीवविचारणायाम,सेम।"शानपर्यवाऽऽत्मकमित्यर्थः। उपयोगं चेतनाविशेषं गच्यतीति यो
हामनगपमाणे, पुढवीकार वंति जे जीवा। ते पारेषयमित्ता, गः। उत्थानाउदावात्मभावे वर्नमान इतिहदयस्थम अथ या.
जंबूदीबेन माइंति ॥१॥ पगम्मि दगबिंदुम्मि, जे जीवा जिणय. स्थानाऽऽचात्मजावे वर्तमानो जीव आभिनिबोधिकहानाऽऽद्युप
रेहि पम्मत्ता । ते जा सरिसवमित्ता, जंबूदीये न माइति ॥२॥" योगं गच्छति, तरिकमेतावतैव जीवनावमुपदर्शयतीति वक्तव्य
पतमाथाद्वयं प्रतिक्रमणसूत्रवृत्तिप्रवचनसारोबारसूत्रवृत्त्यादी स्यात?,इत्याशक्याह-"उचोग" इत्यादि । प्रत उपयोग
यथा रश्यते, तथा तेजस्कायप्रभृत्ये केन्द्रियाणां जीवमानप्रतिसक्षणं जीवनावमुत्थानाऽऽद्यात्मभावेनोपदर्शयतीति वक्तव्य
पादिका गाथाः प्रायो प्रन्थे न दृश्यन्ते, तत्कथम् ? किशस्यादेब्रेति । भ०० श०१० उ०।
बरट्टिकातएजुनप्रमाणमात्रे तेजस्काये ये जीवास्ते यदि मस्तजीवमजीव-जीवाजीव-पुं० । जीवद्रव्याजीवद्रव्ययोः, मा०
कलिक्षाप्रमाणदेहधारिणो भवेयुः, तना ते जम्बूद्वीपेन मान्ति । - म०२०।
निम्बपत्रस्पृष्टमात्रे वाया ये जीवाः सन्ति, ते यदि खसखसप्रमाजीवमिस्सिया-जीवमिश्रिता-स्त्री०। प्रभूतानांजीवानां स्तोकानां
णदेहधारिणो जवेयुः, तदा जम्बूद्वीपे न मान्ति । अयमर्यः प्रमा
णम्, अप्रमाणं वाकिञ्च-एतदर्थप्रतिपादिके यारश्योबुटितपत्रे च भूतानां च शशफनखाऽऽदीनामेकत्र राशौ र यदा
गाथेऽपि स्तः । तद्यथा-"वरहितंदुलमिला, तेऊजीवा जिगहिँ कभिदेवं प्रदति-अहो! महान् जीवराशिरयमिति, तदा सा
पत्ता । मत्थपलिक्खपमाणा, जंबूढीवन माइति ॥१॥जे निय. जीवमिश्रिता। सत्यामृषाभाषानेदे, सत्यामृषात्वं चास्या जीवत्सु
पत्तफरिसा,वाऊजीवा जिणेहिँ पत्तााते जर खसखसमित्ता, सत्यरात्, मृतेषु मृपात्वात् । प्रका०११पद।।
जंबूदावे न माइति ॥२॥" किञ्च-पृथिवीकायाऽऽदिजीवप्रमाणजीवयाई-देशी-व्याधमृरणम्, दे०मा० ३ वर्ग ।
प्रतिपादिकायां गाथायां पारापताऽऽदयः प्रोक्ताः,ते च तत्सतजीवरक्खा-नीवरक्षा-स्त्री० । गोप्रभृतिजीवमोचनाय व्यनि- तीर्थकाले भिन्नभिन्नप्रमाणदेहधारिणो भवन्ति,तेन पारापता
नां ध्यं प्रहीतुं कस्पते,न वा, इति प्रश्न,उत्तरम-यदि काना- ऽऽदयः किंकालीना ग्राह्याः? इति प्रश्ने,उत्तरम-तेजस्कायिकप्रभृदिसंबन्धि व्यं न भवति, तदा गृह्यते,निषेधो सातो नास्ती- तिशरीरमानप्रतिपादकं गाथाद्वयं यद्यपि महाप्रन्थेन श्यते, ति। ४७० प्रक। सेन०३ उझा०।
तथापिसत्रेण सह सम्मतमेव, तदर्थस्य सुत्रानुयायित्वाता तथाजीवरामि-जीवराशि-पुं० । राशिभेदे, जीवराशिििवधः- जीवमानप्रतिपादकपारापताऽऽदिप्रमाणमवस्थितकालत्वेनमसंसारसमापनोऽसंसारसमापन्नश्च ।.स.
.हाविदेहगतं ज्ञायत इति मुग्धबोधनार्थश्वायमुपदेश इति नका.
ऽप्यनुपपत्तिः ॥२५८प्रासेन० ३उनु० । एतनामके प्रकरजीवरुय-जीवरुत-न० । मयूरमार्जारशुकसारिकाऽऽदिसपिते,
णग्रन्थच। जीता। जीवलिंग-जीवलिङ्ग-न. चलनस्पन्दनारकुरोद्भवस्वेदम्ला
जीवविरिय-जीववीर्य-न० । मात्मसामये, “ गासियं जीव
विरियं कहं वि।" पं०व०३कार। नाऽऽदिके, "विनाय लिंगं तमथावराणं।" सूत्रः २०६०।
जीवविवागा-जीवविपाका-श्री० । जीव एव विपाकः स्वशक्तिजीवलोय-जीवलोक-पु.। 'जीवद्रव्ये, का० १ ० १ ०।
दर्शनलकणो विद्यते यासां ता जांबविपाकाः । कर्म०५कर्मः। जीवविजय-जीवविचय-पुं० । मसंख्येयप्रदेशाऽऽत्मकमाकारा
जीवे जीवगते ज्ञानाऽदिनक्षणे स्वरूपविपाकस्तपघाताssनाकारोपयोगलकणानादिस्वकृतकर्मफलापयोगिवाऽऽदिजी- दिसंपादनाभिमुखताल कणों यासांता जीवविपाकाः। कर्मप्रकयस्वरूपानुचन्तन, सम्म ३ काए ।
तिभेदे, पं० सं०३द्वार। । जीववित्तिविमि-जीववृत्तिविशिष्ट-त्रि० । केत्रवृत्तित्ववि. जीवविपाकित्वमधिकृत्य परप्रश्नमपनुदयमाहशिएं, "जोत्तिविशिष्टाङ्गा-भावाभावग्रहोऽप्यसन् । उत्क- संपप्प जीयकाने, उदयं काोन जति पगईभो। पश्चापकर्षश्वा-यवस्था यदपेकया " ॥२५ ॥ जीववृत्ति- एवमिणमोहहे, श्रामज विसेसयं नत्यि ॥ १७ ॥ विशिष्टः क्षेत्रावृत्तित्वविशिष्टः । द्वा० १५ वा।
नन कास्ताः कर्मप्रकृतयो, या जीवं कावं बाऽऽश्रित्य नोदयजीवविप्पजट-जीवविप्रजह-त्रि० । प्रामुके, भ०७ श०१ उ०। मधिगच्चन्ति? सर्वा अपि जीवकासावधिकृत्योदयमधिगच्छन्ती. "देवदिपस्स दारगस्स सरीरं णिप्पाणं णिचिटुं जीवविप्प- ति भावः । जीवकासावन्तरेणादयासंभवात् । ततः सर्वा अधि जद कूवर पक्खोता" (जीवविप्पजड़ ति) आत्मना विषमुक्तः। সাবৰিা হবনি মমিন্নাথঃ। অন্যান্য স্মা-মে०१६०२०।
" इत्यादि । मोघतः सामान्येन हेतु हेतुत्वमात्रमाश्रित्य, एवमे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org